________________
कह
(४०१) कसायपच्चक्खाण
अन्निधानराजेन्धः । कसायपच्चक्खाश-कषायप्रत्याख्यान-न० क्रोधादिप्रत्या- नीयकर्माश्रये समुद्धातविशेष, प्रज्ञा०३६ पद । तथाहि तीनख्याने. तान (क्रोधादीन न करोमीति प्रतिज्ञाने, भ०१७ कषायोदयाकुलो जीवः स्वप्रदेशान् बहिर्विक्षिपति तैः प्रदेशवश० ३ उ०। उत्त०।
दनोदरादिरन्ध्राणि कर्णस्कन्धाद्यन्तरालानि वा पूर्यायामतो कसायपच्चक्खाणेणं नंते ! जीवे किं जणय? कसाय
विस्तरतश्च देहमात्रक्षेत्रमभिव्याप्य वर्तते तथाभूतश्च प्रभृतान् पच्चक्खाणेणं वीयरायनावं जणयह वीयरायनावं पमिवन्ने
कपायकर्मपुफलान् परिशाटयति, प्रव० २२६ द्वा० । स० ।
प्रज्ञा आचा। स्था० ( समुग्धायशब्दे एतमाश्रित्य दण्डक य णं जीवे समसुहदुक्खे नवइ ।।३६।।
वक्ष्यामि) हेस्वामिन् ! कषायप्रत्याख्यानेन जीवः किं जनयति । गुरु
कमायाईय-कपायानीत-पुं० अकपायिणि, विशे। राह हेशिष्य ! कषायप्रत्याख्यानेन क्रोधमानमायालोभत्यागेन जीवो वीतरागभावं जनयति । प्रतिपन्नवीतरागभावो
कसायाता-स्त्री० कषायात्मन्-त्रि० क्रोधादिकषायविशिष्ट आजीवः समसुखदुःखो भवति । उत्त० २६ श्र।
त्मा कषायात्मा अक्कीणानुपशान्तकपायाणामात्ममेदे, ज०१५ कसायपमिक्कमण-कसायप्रतिक्रमहा-न० कषायाणां प्राग्निरू-|
श०१० उ०। पितशब्दार्थानां क्रोधादीनां प्रतिक्रमणे, आव० ४ ०। (प-1
| कसाहि-कशाहि-पुं० मुकुनिसर्पभेदे, प्रशा०१ पद । डिक्कमणशब्दे उदाहरणं वक्ष्यामि)
कसिण-कृत्स्न-त्रि० कृत-कस्म “ईश्रीही कृत्स्नक्रियादिष्टचामिकसायपरिणाम-कषायपरिणाम-पुं० कषन्ति हिंसन्ति पर- तू ८॥१०॥ इति संयुक्तस्यान्स्यव्यञ्जनात् पूर्व प्रकार: प्रा०। स्परं प्राणिनोऽस्मिन्निति कषः संसारस्तमयन्ते अन्तर्भतण्य- सम्पूणे, आचा० २ श्रु०१ अ० १ उ० । सूत्र । नत्त । "कर्थत्वात् गमयन्ति प्रापयन्ति ये ते कषायाः। "कर्मण्यऽण् । ३।२
सिणो णाम संपुप्पो" आ० चू०२० । नि००। सर्वश१। त्यण् प्रत्ययः । कषाया एव परिणामः कषायपरिणामः।
ब्दार्थे, सूत्र०१ श्रु०१ अ०१०। (वत्थशब्दे कृत्स्नवस्त्रनिजीवपरिणामभेदे, प्रशा० १२ पद ।
केपः) परिपूर्णे, श्रा०म० द्वि० । निरवशेषे, व्य०१०। "ककसायमोहणिज्ज-कपायमोहनीय-नम्मोहनीयकर्मभेदे, कर्म०/
सिणे अणंते केवलणाणे" कृत्स्नं सकलपदार्थविषयत्वात् , स्था० १०० (मोहनीयशब्दे व्याख्या)।
१ ठा० उ०।जने, कुक्को, पुं० वाच०।
कृषा-त्रि० क्लिष्टे, दश०० अ०। मयूरग्रीवसन्निभे, कृष्णवर्ण, कसायवयण-कषायवचन-न० क्रोधप्रधानकटुकवचने, सूत्र
नि० चू०२० परमकालिमोपेते, " आणामियचावरुश्रतणु१U०३ १०१ उ०।
कसिणसिरूनूया" जी० ३ प्रति० २२० । औ० । श्यामवणे, कसायवारसंग-कषायद्वादशक-न० अनन्तानुबन्धिचतुटयाप्र
कल्प० । असिते, प्रश्न आश्र०४ द्वारा (कृष्णवस्तुगुणान् नेमित्याख्यानचतुष्टयप्रत्याख्यानावरणचतुष्टयरूपे कषायाणां द्वा- शब्दे कथयिष्यामि ) क० । नि० चू० । दीर्घदशानां पञ्चमेदशसंख्याञ्चिते गणे, प्रशा० १३ पद। (कषायाणां स्थिति
ऽध्ययने च. स्था० १० वा० ।। ठिईशब्दे वक्ष्यामि )
कलिणगुणोववेय-कृत्स्नगुणोपपेत-त्रि० अशेषगुणान्विते, प. कसायविजयजय-कषायविजययुत-विक्रोधादिकषायपरि
ऽचा० १४ विव०। भवनशीले, कर्म. १ क ।
कसिणभपुडागम-कृत्स्ना (ष्णा) भ्रपुटागम-पुं० कृत्स्नकसायविजयतव-कषाय विजयतपस-न० कपायाणां क्रोधमा
स्य कृष्णस्य वाऽभ्रपुटस्याऽपगमे, "विराइकम्मघणम्मि अवगए नमायालोभलक्षणानां चतुर्णा विजयोशेषेणाभिभवनं य
कसिणब्जपुझावगमे व चंदे" विराजते शोभते कर्मघने झानास्मादिति कृत्वा तपोभेदे, कषायविजयतपः प्राह ।
घरणीयादिकर्ममेघेऽपगते सति निदर्शनमाह । कृत्स्नानपुटाएक्कासणगं तह, निविगइयमायंविखं अजत्तट्टे । पगम इव चन्द्रमा इति यथा कृत्स्ने कृष्णे वाऽभ्रपुटेऽपगते स. इह होइ लयचउकं, कसायविजए तवच्चरणे य ॥ ति चन्छो विराजते शरदि तद्वदसावपेतकर्मघनः समासादिएक्कासनकं निर्विकृतिकमाचामाम्लम् । अभक्तार्थश्चोपवास | तकेयनासोको विराजते इति, दश । अ०।। इत्येका लता प्रतिकषायं चैकैका लता क्रियते एतत्काय-कसिमंजम-कृत्स्नसंयम-पुं० सर्वथा प्राणवधविरतौ, पंचा. विजयं तपश्चरण कषायाणां क्रोधमानमायालोभलक्षणानां च- ६ विव०। तुर्णा विशेषेण जयोऽभिभवनं यस्मादिति कृत्वा अस्मिश्च | कसिणा-कृत्स्ना-स्त्री० आरोपणाभेदे, कृत्स्ना पुनर्यत्र कोषो तपसि चतस्रो लताः षोडश दिवसानि प्रव०, २७१ द्वा०। न क्रियते । कोषस्त्वयमिह तीर्थे पएमासान्तमेव तपस्ततः कसायसंकिलेस-कषायसंक्लेश-पुं० कषाया एव कषायैर्वा षमा मासानामुपरि यान् मासानापन्नोऽपराधी तेषां कपणमना
संक्लेशः कषायसंक्लेशः । संक्लेशभेदे, स्था० २ ठा० १ उ। रोपणं प्रस्थे चतुःसेटकातिरिक्तधान्यस्यैव काटनमित्यर्थः । कोकसायसंलीणया-कषायसंलीनता-स्त्री० कषायाणामनुदीर्णा- पानावेन सा परिपूर्णेति कृत्स्ना इत्युच्यत इति भावः, स्था० नामुदयनिरोधेन उदीर्णानां च निष्फलीकरणेन कषायविष
५ ठा0 १ उ० । नि० चू० । (आरोपणाशब्दे विवृतिः) । यायां संलीनतायाम्, "सहेसु भदयया, वपसु सो य विस- कसेरु-क (शे) सेरु-पुं० कस उ ए रुगागमः । कशेरौ, श. यमुवगएसु । तुट्टेण व हटेण व, समणेण सया ण होयव्यं" करस्य प्रिये जलकन्दभेदे, च । कशेरुनेदे आचा। प्रज्ञा प्रव०७ द्वा०।
राजनिवाचा कसायसमुग्घाय-कषायसमुद्धात-पुं० कषायैः क्रोधादिभिर्हेतु-कह (ई) कथम-अव्य० किम्प्रकारे, थमु कादेशश्च "मांसादेभूतैः समुद्धातः कषायसमुद्धातः । कषायाख्यचारित्रमोह- र्वा" ८।१।२९ श्त्यनुस्वारस्य लुम्बा प्राकृते कह कह वा।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org