________________
(३एए) कसाय अभिधानराजेन्द्रः।
कसाय वेमाणियाणं । जीवेणं भंते ! कतिहिं गणेहिं अट्ठ कम्मपय
रा इति" इयञ्च देशनिर्जरा अष्टब्या कषायजनितत्यान्न सर्वनिडीयो चिणंति ? गोयमा ! चनहिं गणेहिं तंजहा कोहेणं
जरा । सा हि निष्कषायस्य सर्वनिरुरुयोगस्य मोक्तप्रासादमजाव लोभेणं एवं नेझ्या जाव वेमाणिया जीवेणं भंते !
धिरोहतो भवति न शेषस्यात एव चतुर्विशतिदएकसूत्रमद
विरुद्धं देशनिर्जरायाः सर्वकालं सर्वेषामपि नावात् । सम्प्रति कतिहिं ठाणेहिं अट्ठ कम्मपगमीओ चिणिस्संति ? गोयमा!
यत्पदमधिकृत्य प्राक् सूत्राण्युक्तानि तानि विनेयजनानुग्रहाय चनहिं ठाणेहिं अट्ठकम्मपगमीत्रो चिणिस्संति तंजहा। सङ्कहणिगाथया निर्दिशति । "आयएइहिए" इत्यादि प्रथम कोहेणं जाव लोनेणं । एवं नेरझ्या जाव वेमाणिया । जी
सामान्यसूत्रे सुप्रतीतमिति न संगृहीतं द्वितीयमात्मप्रतिष्ठितपवाणं भंते ! कतिहिं गणेहिं अट्ठ कम्मपगमीअो उवचि
दोपलकितं सूत्रं ततोऽनन्तानुबन्धिपदोपलादितं तदनन्तरमानो
गपदोपलवितं ततश्चयोपचयबन्धोदीरणवेदनानिर्जराधिपयाणि जिंसु ? गोयमा ! चनहिं गणेहिं अट्ठ कम्मपगडीअो उब
क्रमेण सूत्राणि । अत्र"चिणेति" उपचयसूत्रोपलक्कणम । प्रज्ञा चिणिंसु तंजहा कोहेणं जाव लोणं एवं नेरइया जाव १४ पद। स्था० । जी01 "मूवं संसारस्स य, होति कसाया अणंवेमाणिया । जीवाणं पुच्चा? गोयमा ! चनहिं गणेहिं उ-| तपत्तस्स । विणओ गणपउत्तो, मुक्खविमुक्खस्स मोक्खस्स" वचिणंति कोहेणं जाव लोभेणं एवं नेरझ्या जाव वेमा
दश० अ० । “कसायहिं करेज्जा गच्छवज्को" प्रायः। महाय
७ अ० । " कोहं माणं मायं, सोहं च महज्याणि चत्तारि । णिया एवं उवचिणिस्सति । जीवाणं नंते ! कतिहिंग
जो रंभ सुरूत्था, एसो नोदिअपणिही ॥ जस्स वि य दुष्पऐहिं अटकम्मपगमीश्रो बंधिसु ? गोथमा ! चनहिं ग- णिहिआ, होति कसाया तवं चरंतस्स । सो वालतबस्सो विष, णेहिं अट्ट कम्मपगमीओ बंधिसु तंजहा कोहेणं जाव लो- गयण्हाण परिस्सम कुणइ । सामन्त्रमणुचरंतस्स, कसाया जस्स भेणं एवं नेरइया जाव वेमाणिया बंधिसु बंधति बंधिस्संति
उक्कमा होति । मन्नामि उच्छफुलं, व णिप्फलं तस्स सामम् ॥ उदीरेंसु उदीरंति उदीरिस्संति वेदिमु वेदंति वेदिस्संति
दश० अ०। (पणिहिशब्दे व्याख्यास्यन्ते) "अकसायं तुच
रितं, कसायसयितो न संजओ हो " (इति अहिगरणशब्दे निजरेंमु निजरंति निजरिस्संति । एवं एते जीवादीया
उपपादितम् )। वेमाणिया पज्जवसाणा अट्ठारस दंडगा जाव वेमाणिया काहें माणं च मायं च, लोभं च पाववतुणं । निजरेंसु निजरांति निजरिस्संति " आतपतिहिति खेत्तं, वमे चचारि दोसाई, इच्छतो हियमप्पणो ।। ३७ ।। पडुच्च अणंताणुबंधियाजोगे । चिण उबचिणबंधउदी-रण क्रोध मानं च मायां च लोभं च पापवईनं सर्व पते पापहे. वेद तह णिजरा चेव "।
तव इति पाण्वर्द्धनव्यपदेशः । यतश्चैवमतो वमेचतुरो दोषाजीवा भदन्त! कतिभिः स्थानरष्टौ कर्मप्रकृतीचितवन्तःचयनं
नेतानेव क्रोधादीन हितमिच्छन्नात्मनः पतद्वमने दि सर्व सदि. नाम कषायपरिणतस्य कर्मपुझोपादानमात्र भगवानाह । गौ
ति सूत्रार्थः ।
अवमने विह बोके पत्रापायमाह । तम! चतुर्भिः स्थानस्तद्यथा क्रोधेन मानेन मायया लोनेन ।
कोहो पीई पणासेइ, माणो विणयनासणो। एवं नैरयिकादिदएमकोऽपि वक्तव्य एष दएमकोऽतीतकाल - विषयः पवं वर्तमानकालभविष्यत्कालविषयावपि वाच्यो, ए
माया मित्ताणि नासेइ, सोनो सम्बविणासणो ॥३८॥ धमुदयबन्धोदोरणवेदननिर्जराविषया अपि प्रत्येकं त्रयस्त्रयो द- क्रोधः प्रीति प्रणाशयति क्रोधान्धवचनतस्तदुच्छेददर्शनात् एमका बाच्या इति सर्वसंख्ययाऽष्टादश दएमकास्तत्रोपचयो मानो विनयनाशनः अवलेपन मूर्खतया तदकरणोपलब्धेर्माया नाम स्वस्वाबाधाकालस्योपरिज्ञानावरणीयादिकर्मपुफलानां वे. मित्राणि नाशयति कौटिल्यवतस्तत्त्यागदर्शनात् । लोभः सर्वदनार्थ निषेकः । सचैव प्रथमस्थितौ सर्वमनूतं द्वितीयस्यां विनाशनः तत्वतखयाणामपि तद्भावभावित्वादिति सूत्रार्थः। स्थितौ विशेषहीन, ततोऽपितृतीयस्यां विशेषहीनम् एवं विशे. यत एवमतः। हीन विशेषहीनं तावद्वाच्यं यावत्तत्कालबध्यमानायाः स्थिते- उसमेण हणे कोहं, माणं मदवया जिणे । श्वरमा स्थितिरेतश्च सविस्तरं कर्मप्रकृतिटीकायां पञ्चसंग्रह- मायं चज्जवभावेणं, लोभं संतोसो जिणे ॥३॥ टीकायां चानिहितमिति ततोऽवधार्यम् । बन्धनं नाम ज्ञानावर- उपशमेन शान्तिरूपेण हन्यात् क्रोधमुदयनिरोधोदयप्राप्ताणीयादिकर्मपुमलानां यथोक्तप्रकारेण स्वस्वाबाधाकालोत्तर- फलीकरणेन एवं मान माईवेनानुत्थिततया जयेत् उदयनिकाले निषक्तानां यदभूयकषायपरिणतिविशेषानिकाचनमुदीर- रोधादिनैव मायां च ऋजुभावेनाशठतया उदयनिरोधादिणामुदीरणाकरणवसतः कर्मपुद्गलानामनुदयप्राप्तानामुदयावलि नैव एवं लोभं सन्तोषेण निःस्पृहत्वेन जयेत्तदुदयनिरोधोदकानां प्रवेशन तदपि हि किञ्चित्तथाविधकषायपरिणतिवशाक यप्राप्ताफलीकरणेनेति सूत्रार्थः। यतीति "चउहिं नाणेहिं उदीरहिंसु उदीरंति सदीरिस्संती"
क्रोधादीनामेव परलोकापायमाह । त्युक्तम् । अन्यथा कषायव्यतिरकेणापि काणमोहोदये शानाव
कोहो यमाणो य अणिग्गहीया, रणादीनामुदीरिका वर्तन्ते इति वेदना स्वस्वाबाधाकानक्कया
माया य लोभे य परमाणा। उदयप्राप्तस्य उदीरणाकरणेन वा उदयमुपनीतस्य कर्मण उपभोगः निर्जराः कर्मपुलानामनुभूयानुभूय कर्मत्वापादान
चत्तारि एए कसिणा कसाया, मात्मप्रदेशः संधिष्टानां ज्ञानावरणीयादिकमपुतानामनुभूया सिंचिंति मनाइँ पुणन्नवस्स ॥४०॥ नुनूय शातनमिति भावः । उक्तश्च "पुवकयकम्मसामण मिज्ज कोधश्च मानवानिगृहीतौ उच्छृङ्खलौ माया च लोभन वि.
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org