________________
( ३०८ ) निधानराजेन्द्रः ।
कसाय
युतं योदकं पाइरोग इति । एवं तिर्यमातिकारणत्वातिर्यञ्चोsप्रत्याख्यानावरणाः नरगतिकारणत्वान्नराः प्रत्याख्यानावरणाः | अमरगतिकारणत्वादमराः संज्वलनाः । एतदुक्तं भ वति । अनन्तानुबन्ध्ये मृतो नरकगतावेगच्छतियाख्यानावरणोदये मृतस्तिर्यक्षु प्रत्याख्यानावरणोदये मृतो मनुयेषु संज्वलनोदये पुनर्मृतोऽमरेष्वेव गच्छति । उक्तश्चायमर्थः पचानुपय अत्रापि "पक्रमासवत्सर-वामिणो भजिया। देवनरतिरियनारय, मत्साहयो नेपा"
दिव्यवहारनयमधिकृत्योच्यते अन्यथा हि भक्तानुयु दयवतामपि मिध्यादृशां केषांचिपरिमयेयपूत्पत्तिः - यते अप्रत्याख्यानावरणोदयवतामचिरतसम्यग्दृशां तिर्यग्मनुtयाणां चासुरेषूत्पत्तिः प्रत्याख्यानावरणोदयवतां च देशविरतानां देवगतिः अप्रत्याख्यानावरणोदयवतां च सम्यग्दृष्टिदेवानां मनुष्यगतिः । तथा ( समंति) सम्यक्त्वं च सव्वविरहति) विरतिशब्दस्य प्रत्येकं संबन्धात् अविरत देशरतिः सर्वविरति यथाव्यातचारित्रं च "सम्मा" सर्वविर तिर्यथास्यातचारिचाणि तेषां घातो विनाशः "सम्मा" सर्व विरति यथाख्यात चारित्रघातस्तं कुर्वन्तीत्येवंशीलाः संमाणुसर्वविरतियथाख्यात चारित्रघातकराः । एतडुक्तं भवति । श्रनन्तानुबन्धिनः ः कषायाः सम्यक्त्वघातकरा यदाहुः श्रीभद्रबाहुस्वामिपादाः पढमिल्नुयाण उदए, नियमा संजोयणा कसा याणं । संमदंसणलंभं, नवसिद्धीया विन लति " अप्रत्या ख्यानावरणा देशविरतिघातकराः न सम्यक्त्व स्येत्यर्थालुब्धम् । यदाहुः पूज्यपादाः बीयकसायादप, अप्पश्चकखाणनामधिजानं सम्मदंसणसंभं बिरियाधिरियं न य अहंति" प्रत्या क्यानावरणास्तु सर्वविरते घातकाः सामर्थ्यादेशविर तंच " 'तइयकसायादप, पच्चक्खाणावरणनामधिज्जाणं । देसिक्कदेसविरयं चरितलंनं न उ बहंति " संज्वलनाः पुनर्यथाख्यात चारित्रस्य घातका न सामान्यतः सर्वविरतेः उक्तं च श्रीमदाराध्यपादैः "गुणाणं संभं न सहर मूलगुण घाइ चदए । संजलगाणं उदय, न लहइ चरणं श्रहखायमि " ति । अय जलरेखादिटान्तेन किचित्सविशेषक्रोधादि
66
66
कपायाणां स्वरूपं व्याचिख्यासुराह ।
जलरे पुढविपव्वय - राई सरिसो चउब्विहो कोहो । तिसिलयाकड, सेवत्थंभोवमो माणो ॥ १७ ॥ छह राजिशब्दः सदृशशब्दश्च प्रत्येकं संबध्यते ततो जबराजिसदृशस्तावासंज्वलनः कोषः यथा यएपादि मिलमध्ये राजीचा क्रियमाणा प्रमेय निवर्तते तथा यः कथमप्यु प्राप्तोऽपि सत्वरमेव व्यावर्त्तते स संज्वलनः क्रोधोऽभिधीयते । रेजिस प्रयाख्यानावरणको अर्थ संग्लनको धापेकया तीव्रत्वाणुमध्य विदितरेखावश्विरेण निवर्तत इति भावः । पृथिवी राजीसदृशस्त्वप्रत्याख्यानावरणः यथास्फुटितपृथिवी संबन्धिन राजी कचवरादिभिः पूरिता कापनीयते एवमेषोऽपि प्रत्याख्यानावरणापया करेन] विनियतं प्रति भाषः । विलित पर्वतराजसदृशः पुनरनन्तानुबंधो क थमपि निवर्त्तयितुमशक्य इत्यर्थः । उता कोषः । इदानीं मानोऽभिधीयते तत्र तितोपमः संग्लनो मान यथा तिनिसो वनस्पति विशेषस्तत्संबन्धिनी लता नेव नमत्येवं यस्य मानस्योदये जीयः स्वामहं मुया सुखेनैवनमति स संज्वलनमानः । यथा स्तब्धं किमपि काष्ठमग्निस्वे
Jain Education International
कसाय
दादिबहुपायैः कम नमस्येवं यस्य मानस्योदये जीयो क टेन नमति स काष्ठोपमः प्रत्याख्यानावरणो मानः यथाऽस्थि हडुं बहुतरैरुपायैरतितरां महता कष्टेन नमत्येवं यस्य मानस्योदये जीवोऽप्यतितरां महता कष्टेन नमाने सोऽस्थ्युपमोऽप्रत्याख्यानावरणो मानः । शिलायां घटितः शैलः शैलश्चासौ स्तम्भश्च शैलस्तम्नस्तदुपमस्त्वनन्तानुबन्धी मानः कथमप्यनमनीष इत्यर्थः । मनः। अथ मायामी व्याख्यानया । मायाले दिगोमुचि, मिडसिंगपणसमूहमा । बोड़ो हलखंजण कदमकिमिराग साहित्यो (सामाणो) २० मायाऽबलेखिकासमा संग्लन धनुरादीनामुयमानानां
लेखिका त्या पतति यथासौ कोमलत्वात् सुखेनेव प्राज्ञ्जलीक्रियते एवं यस्या उदये समुत्पन्नापि हदयकुटिलता सुखेनैव निवर्तते सा संज्वलनी माया गौर्यलॉवस्तस्य मार्गे गच्छतो यकतया पलिता सुत्रधारा गोसूत्रिकाऽभिधीयते यथाऽसौ शुका पथनादिकमक नापनीयते वयं यचमिता कुति कष्टेनापतिसा गोमु विकासमा प्रत्याख्यानावरणी माया ॥१॥ एवं मायाव्यप्रत्याख्यानावरणमायायां भावना कार्या नवरमेषा कष्टतरनिवर्त्तनीया नशीमान्तानुबन्धिमी माया यथा निधिमवंश मलस्य कुनिदा एवं निता मनः कुटिलता कथमपि न निसानामा त्यर्थः । तथा लोनो हरिद्वारागसमानः संज्वलनः यथा वा
हरिद्वाराः सूर्यातपस्पर्शादिमात्रादेव निर्तते तथाऽब मत्यर्थः । कष्टनिपीयो दीपादि जनसमानः प्रत्याख्यानावरणलोभः । कष्टतरापनेयो वस्त्र विलग्ननिबिडकर्दमसमानोऽप्रत्याख्यानावरणलोभः । कृमिरागरक्तपदसुत्ररागसमानः कथमव्यपनेतुमशक्योऽनन्तानुलोभ इति कर्म०१ क० । श्राश्रा० श्रातु । पं० सं० । स्था० । विशे० । सम्पति एतेषामेव क्रोधादीनां निवृत्तिभेदतोऽपस्थानेदतब्ध भेदमाह ।
1
कतिविद्धे णं भंते ! कोहे पत्ते ? गोयमा ! चव्वि कोहे पत्ते तंजा जोगणिव्वत्तिए अणाजोगनिव्वतिए उवसंते अनुत्रसंते । एवं नेरइयाणं जाव वेमाणियाणं । एवं माणेण वि मायाए वि सोभेण विचचारि दंगा ।
यदा परस्यापराधं सम्यगवबुध्य कोपकारणं च व्यवहारतः पुष्टमवलम्ब्य नान्यथास्य शिकोपजायते इत्याजोग्यकोपं च विधत्ते तदा स कोप आजोग निर्वर्त्तितः । यदा त्वेनमेवं तथाविधमुहूर्त्तवशाद्गुणदोषविचारणाशून्यः परवशीभूय कोपं कुरुते तदा स कोपो नाभोगनिवेशितः उपशान्तोऽनुदयायका अनुषशान्त उदयावस्थः। एवमेतद्विषयं दाएकसूत्रमपि नावनीयम् एवं मान माया लोभाः प्रत्येकं चतुःप्रकाराः सामान्यतो द एमकक्रमेण च वेदितव्याः ।
सम्पति फलमेदेन काययतिनां भेदमभिधातुकाम जीवाणं ते! कतिहि वाहि अ कम्मपगडीओ चि जिंसु ? गोषमा ! चल गये अ कम्मपगमीओ चिणि तंजा को जान लोभेनं एवं नेरइयाएं जाव
For Private & Personal Use Only
www.jainelibrary.org