________________
( ३०७ )
अभिधानराजे
कसाय
दुभयपडिए अप्पडिए एवं नेया जाय बेमाणियाणं दंमओ एवं माणेणं दंमओ, मायाए दंमप्रोमोमेणं दंडओ
कतिषु कियत्प्रकारेषु स्थानेषु प्रतिष्ठितो भदन्त ! क्रोधः नगवाह चतुःप्रतिष्ठितस्तद्यथा श्रात्मप्रतिष्ठित इत्यादि । भ्रात्मन्येव प्रतिष्ठिता मात्मप्रतिष्ठितः किमुतं प्रयति स्वयमा चरितस्य ऐहिकं प्रत्यपाय मवबुध्य यदा कश्चिदात्मन एवोपरियति तदा प्रतिष्ठितः कोषः प्रतिष्ठितः इति । यदा पर उदीरयति आक्रोश को तदा किस पिको उपजायते इति स परप्रतिष्ठित इति । नैगमनयदर्शनमेतत् । नैगमन मितिष्ठितं मन्यते यथा जीवा
जिपसम्पदर्शनमित्यादयोऽ भङ्गः सम्यम्दर्शनस्याधिकरणचिन्तायामावश्यके तयति आत्मपररूपप्रतिष्ठित पदा करितथाविधापराधवशादात्मप रविषयक्रोधमाधत्ते इति । श्रप्रतिष्ठितो नाम यदेषः स्वयं 5इचरणमाक्रोशादिकं च कारणं विना निरालम्बन एव केवलकोध वेदनीयादुपजायते स हि नात्मप्रतिष्ठितः स्वयं दुश्चरणानावतश्वात्मविषयत्वानावात् । नापि परप्रतिष्ठितः परस्यापि निरपराधतया अपराध सम्भावनाया श्रभावतः क्रोधात्रम्ब
योगाने कापि कदाचिदेवो मेदनीयादुपजायमाना कोपस्तथा च स पश्चात ते बो मे निष्कारणको नेपधरूपं भाषतेन नती ति । श्रत एवोक्तं पूर्वमहर्षिभिः सापेक्षाणि निरपेक्षाणि च क मणिफलकेोपक्रमं यथायुष्कामति पर्व मानमावालोना प्रपि श्रात्मपरोभाइच मावनीयाः । तदेवमधिकरणभेदेन भेद उक्त । संप्रतिकारणभेदतो भेदमाह ।
कोहुप्पची जवति ? गोयमा ! च
कहि णं भंते
वा कोहुप्पती वइ | तंजा खित्तं पच्च वत्युं पमुच सरीरं पमुख नहिं पश्य एवं नेरयाणं जा पमुच्च । मायाणं एवं माणे वि मायाए विलोजेण वि । एवं एते वि चत्तारि भगा | कतिविणं जंते ! कोड़े पत्ते १ गोमा ! चत्रि को पम्मते, तंजा अ ंतापुबंधी को पच्चक्खाणावरणे कोहे पच्चचखाणावर कोहे संजणे को एवं रयाणं जाव बेमाणियाणं एवं मामायाए लोगं एए वि चत्तारि दंडया |
नित्येभिरिति स्थानात करणानि फनिभिः किख्यार्थ निरोपयति गाना स्था ? नैः तान्येव स्थानान्याह । ( खेत्तं पदुच्च इत्यादि ) तत्र नैरयिकारक प्रत्यरिन तिर्यक्षेत्रं मनुष्याणां मनुयत्र देवानां देवम (पशुचेति वस्तुं सचेतनम
या शरीरं प्रतीत्य संस्थितं विरूपं वा उपथितय लियोपकरणं तस्य तहिना अन्यमामन्यथा वा प्रतीत्य एवं नैरयिकादिदमकसूत्रमपि प्रज्ञा० १४ पद । अन
यमनुबध्नाति अविधियं करोतीत्येवं सीसोऽनन्तानुबन्धी नोवा यस्येत्यनन्तानुबन्धी सम्यग्दर्शनसह नाव मादिस्वरूपोपशमादिरपि चारित्रमा
Jain Education International
|
कसाय
स्य न चोपशमादिभिरेव चारित्र अल्पत्वात् यथा अमनस्को न संज्ञी किंतु महता मृत्रगुणादिरूपेण चारित्रेण चारित्री मनः संज्ञया संविद एवं त्रिविधं दर्शनमोहन चारित्रमोहनीयमिति । ननु "पढमिल्लयाण उदये नियमे" इत्यादिविरुध्यते चारित्रावारकस्य सम्यक्त्वावारकत्वानुपपत्तेरन प्रविधं दर्शनमोहनीयमेकविंशतिविधं चरित्रमोहन मिति मतं संगतमामात पदमा दि तदनन्तानुबन्धिनां न सम्यक्त्वावारकतया किंतु सम्यक्त्वसहभाव्युपशमाद्यावारकतया श्रन्यथाऽनन्तानुबन्धिनिरेव सभ्यक्त्वस्यावृतत्वात् किमपरेण मिथ्यात्वेन प्रयोजनमावृतस्याप्याव रणेऽनवस्थाप्रसङ्गात्तस्माद्यथा “केवलियणाणजो, जन्नत्थखप कसायाणं ति " वह कषायाणां केवलज्ञानस्यानावारकर पि कपायकयः केवलज्ञानकारणतयोक्तस्तस्मिन्नेव तस्य भावादेवमन्तानुबन्धियोपशम एव सम्यक्लाउ च्यते तस्मिन् सति तस्य भावाचतोऽनन्तानुबन्धिपूदितेषु मिथ्यात्ययोपशममुपयाति तदभावाब न सम्यमिति । यच्च सप्तविधं सम्यग्दर्शनमोहनीयमिति मतान्तरं तत्सम्यत्यसतित्वेनोपशमादिगुणानां सम्यकयापारादिति म न्यामहे इत्यादि । न विद्यते प्रत्याख्यानमव्रतादिरूपं यस्मिन् सोऽप्रत्याख्यानो देशविरत्यावारकः । प्रत्याख्यानमामयोदया सर्वविरतिरूपमेवेत्यर्थः । वृणोतीति प्रत्याख्यानावरणः। संज्वलयति दीपयति सर्वसाद्यविरतिमासम्पाते वा संज्वलति दीप्यत इति संज्वलनः । यथा ख्यातचारित्रावारक एवं मानमायाला भेष्वप्यनन्तानुबन्ध्यादि भेदचतुष्टयमध्ये - तव्यमिति । एषां निरुक्तिः पूज्यैरियमुक्ता अनन्तान्यनुबध्नन्ति, यतो जन्मनि नूतये । श्रतोऽनन्तानुबन्धाख्या, क्रोधाद्येषु प्रदर्शिता ॥ १ ॥ नाल्पमप्युत्सहेद्येषां प्रत्याख्यानमिहोदयात् । द्विता निशा ॥ २ ॥ सर्वसा दविरतिः प्रत्याख्यानमुदाहृतमसायरसंज्ञातस्तुषु विवेशिता ॥ ३ ॥ शब्दादीन् विषयान् प्राप्य, संज्ववन्ति यतो मुहुः । अतः संचलनानं चतुर्थानामिहोच्यते ॥ ४ ॥ स्पा ४ ठा० १ ० ।
66
संप्रत्येषामेव विशेषतः किचित्स्वरूपं प्रतिषिपादयिषुराद | जाजीव परिसमास, पक्खगानरयतिरियनर अमरा । सम्माणुमव्व विरई, खायचरितघायकरा ।। १८ ।। "यावसायजीवितावर्णमानाबटयाचारक देवकुमेवेयः ६ । २ । २७१ इति प्राकृतसूत्रेण वकारलोपे च जायजीवं च वर्षे च चतुर्मास पायावयवचनुमा
15
ति यावज्जीववर्ष चतुमांसपगाः "नाम्नो गमेः खमौ विहायसस्तु विद” शंत ड प्रत्ययः। इदमुक्तं भवति । यावज्जीवानुगानन्तानुबन्धिनः वर्षेगा अप्रत्याख्यानावरणचतुर्मासगाः प्रत्याख्या नावरणपगाः संज्यन्ननः । इदं च परुसवणेण दिन सोय इइ मासतव " मित्यादिवच्चबारनयमाधित्यभ्यने अन्यथा दि बालप्रभृतीनां प कादिपरतोऽपि संज्चनाद्यवस्थितिः श्रूयते अन्येषां च संयतादीनां मासवर्षादिकाले प्रत्याख्यानावरणानामप्रत्याख्यानावरणानामनन्तानुबन्धिनां चान्तर्मुहुर्तादिकं कालमुदयः भूपते इति । तथा नरकगतिकार सत्यानन्तानुबन्धिनः कपाया अपि नरका भवन्ति च कारणे कार्योपचाराद्यथा आ
For Private & Personal Use Only
www.jainelibrary.org