________________
(३८६) कसाय अभिधानराजेन्धः ।
कसाय चत्तारि कसाया परमत्ता तंजहा कोहकसाए माणकसाए
गल्पतमानार्जवत्वेनान्यापि नावनीयेति । श्यश्चानतानुवन्यमायाकसाए लोभकसाए एवं नेरइयाणं जाव वेमाणियाणं ।
प्रत्याख्यानावरणसंज्वलनरूपा क्रमेण शेया, प्रत्येकमित्यन्ये ।
तेनैवानन्तानुबान्धन्या उदयेऽपि देवत्वादि न विरुध्यते एवं यथा सामान्यतश्चत्वारः कषायास्तथा विशेषतो नारकाणा
मानादयोऽपि । वाचनान्तरे तु पूर्व क्रोधमानसूत्राणि ततो मायामसुराणां यावश्चतुर्विशतितमे पदे वैमानिकानामिति । स्था०४
सूत्राणि । तत्र क्रोधसूत्राणि "चत्तारि राईनो पन्नत्तानो तंठा०१०। भ० । प्राचा० । प्रज्ञा०। आवर्तदृष्टान्तेनैते भेदाः।
जहा पम्वयराई पुढविराई रेणुराई जलराई एवामेय चनबिहे
कोहे" इत्यादि । मायास्त्राणि "चाधीतानि फलसूत्रे अनुपचत्तारि आवत्ता पमत्ता तंजहा खरावन्ते उन्नयावत्ते गू-।
विष्टस्तदयवर्तीति स्था०४ ठा०२०।। ढावते आमिसावत्ते । एवामेव चत्तारि कसाया परमत्ता
चत्तारि थंभा पलत्ता तंजहा सेलथंभे अट्टिथंभे दारुथंभे तंजहा खरावते समाणे कोहे उन्नयावत्तसमाणे माणे गू
तिणिसलयायने । एवामेव चलबिहे माणे पपत्ते तंजहा ढावत्तसमाणा माया आमिसावत्तसमाणे लोभे । खरावत्त
सेलथंजसमाणे जाव तिणिसलयार्थभसमाणे । सेझथंभससमाएं कोहमणुप्पविढे जीवे कालं करेइ णेरइएमु उव
माणं माणं अणुप्पविढे जीवे कालं करेइ णेरइएसु उवयबज्जा उन्नयावत्तसमाणं तं चेव गृढावत्तसमाणं मानमे
जर एवं जाव तिणिसलयायजसमाणं माणं अणुप्पविहे चेव आमिसावत्तसमाणं लोभमणुप्पवितु जीवे कालं करे
जीवे कालं करेइ देवेसु उववज्जइ । णेरइएमु उववजइ।
शिलाविकारः शैलः स चासौ स्तम्भश्च स्थाणुः शैलस्तम्न सुगम चैतनवरं खरो निष्ठरोऽतिवेगितया पातक छेदको या
एवमन्येऽपि नवरमस्थि दारु च प्रतीसं तिनिशो वृक्षविशेषश्रावतमावतः स च समुजादेश्वऋविशेषाणां चेति खरावर्स -
स्तस्य लता कम्बा तिनिशलता साचात्वन्तमृद्वीति मानस्वापि नत उछूितः सचासावावर्तश्चेति उन्नतावतः स च पर्वतशि
शैक्षस्तम्भादिसमानता तद्वतां नमनानावविशेषाझियेति । मानो खरारोहणमार्गस्य वातोत्कलिकाया वा । गूढश्चासावावर्स बेति
ऽप्यनन्तानुबन्यादिरूपः क्रमेण दृश्यः । तत्फलसूत्रं व्यक्तम् । गूढावतः स च गेन्मुकदवरकस्य दारुग्रन्थादेर्वा । आमिषं मांसादि तदर्थमावतः शकुनिकादीनामामिषावर्त शति । एत
चत्तारि वत्था परमत्ता तंजहा किमिरागरत्ते कद्दमरागरते समानता च क्रोधादीनां क्रमेण परोपकारकरणदारुणत्वात्
खंजणरागरते हलिहरागरत्ते । एवामेव चउब्बिहे लोभे पत्रतृणादिवस्तुन श्व मनस उन्नतत्वारोपणात् अत्यन्तले- पपत्ते तंजहा किमिरागरत्तवत्थसमाणे कद्दमरागरत्तवत्थक्ष्यस्वरूपत्वात् अनर्थशतसंपातसंकुलेऽप्यवपतनकारणत्वा
समाणे खंजणरागरत्तवत्यसमाणे हलिद्दरागरत्तवत्थसमाणे । चेति । श्यं चौपमा प्रकर्षवतां कोपादीनामिति तत्फलमाह
किमिरागरत्तवत्थसमाणं लोनमणुप्पविहे जीवे कालं करे ( खरावत्तेत्यादि ) अशुभपरिणामस्याशुभकर्मबन्धनिमित्ततया दुर्गतिनिमित्तत्वादुच्यते (रइएसु उबवजत्ति) स्था०
नेरइएमु उववज्जइ । तहेव जाब हलिद्दरागरत्तवत्थसमाणं ४०४ उ०।
सोनमणुप्पविढे जीवे कालं करे देवेसु उववज्जइ। कषायस्वरूपं दर्शयितुकामः क्रोधस्योत्तरत्रोपदर्शयिष्यमा
कृमिरागे वृरूसंप्रदायोऽयं मनुष्यादीनां रुधिरं गृहीत्वा केणत्वान्मायादिकषायत्रयप्रकरणमाह ।
नापि योगेन युक्तं भाजने स्थाप्यते ततस्तत्र कृमय उत्पद्यन्ते ते चत्तारि केअणा पत्मत्ता तंजहा बंसीमूलकेअणए मेढ- च वाताभिलाषिणश्चिद्रमिर्गता भासन्ना भ्रमन्तो नीहारलासा विसाणके अणए गोमुत्तिकेअणए अविदेहणियाकेमणए। मुञ्चन्ति ततः कृमिसूत्रं नएयते तच्च स्वपरिणामरागरस्जिएवामेव चान्विहा माया पमना तंजहा बंसीमूलकेअणस
तमेव भवति । अन्ये जणन्ति ये रुधिरकृमय सत्पद्यन्ते तान्
तत्रैव मृदित्वा कचवरमृत्तार्य तषसे किञ्चित् योगं प्रतिप्य पमाणा जाय अवलेहणियाकेअणसमाणा । सीमूलके--
दृसूत्रं रजयन्ति स च रसः कृमिरागो नएयते । अनुत्तारीति अणसमाणं मायं अणुप्पविटे जीवे कालं कर णेरइएसु
तत्र कृमीणां रागो रक्षकरसः कृमिरागस्तेन रक्तं कृमिरागरक्तमेव नववज्जा मेढविसाणके अणसमाणं मायामणुप्पबिहे जीवे | सर्वत्र नवरं कईमो गोवाटादीनां खञ्जनं दीपादीनां हरिद्रा प्र. कालं करे तिरिक्खजोणिएसु उववज्जा । गोमुत्तिभं तीतवेति । कृमिरागादिरक्तवस्तुसमानता च लोभस्यानन्तानुजाव कालं करेइ माणुस्सेसु जववज्ज अवलेहणिया जाव
बन्यादि तजेदवतां जीवानां क्रमेण दृढहीनहीनतरहीनतमानुदेवेमु नववज्ज।
बन्धित्वात् । तथाहि कृमिरागरकं वसं दग्धमपि न रागानुप्रगट किन्तु केतनं सामान्येन वर्क वस्तु पुपकरमस्य चा
बन्धं मुञ्चति तद्भस्मनोऽपि रक्तत्वादेवं यो मृतोपि मोजानु
बन्ध न मुश्चति तस्याभिधीयते सोभः कृमिरागरक्तवखसमासम्बन्धि मुष्टिग्रहणस्थानं वंशादिदबकं तच्च वक्रं भवति केचलमिह सामान्यन वकं वस्तु केतनं गृह्यते तत्र वंशीमूलं च
नोऽनन्तानुबन्धी चेति । एवं सर्वत्र भावना कार्येति । फलसूत्रं तत्केतनं च वंशीमूलकेतनमेव सर्वत्र नवरं मेहविषाणं मेपशृङ्गं
स्पष्टम् स्था०४०२ उ01 (श्ह कषायप्ररूपणागाथा: अनु. गोमूत्रिका प्रतीता (अवलेहणियक्ति) अवलिख्यमाणस्य वं.
पदमेवोक्ताः) शशत्राकादेर्वा प्रतन्वी त्वक् साधलेखनिकेति । वंशीमूलकेत
चतुःप्रतिष्ठिताः क्रोधादयः। नकादिसमता तु मायायास्तद्वतामनार्जरभेदात्तथाहि यथा कति पतिहिए एवं भंते ! कोहे पन्नतेगोयमा! चउवंशीमूलमतिगुपिलवक्रम कस्यचिन्मायापीत्येषमल्पाल्पत | पाहिए कोहे पसते तंजहा आयपतिहिए परपरहिए त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org