________________
(३५) कसाय अभिधानराजेन्द्रः।
कसाय रावृत्तिभावमनुनपति कपोपक्षकध्यमाणकनकवदिति । कषः
रसन्नावकषायावाह। संसारः तस्मिन्नासमन्तादयन्ते गच्चन्त्येनिरसुमन्त इति कषायाः रसो रसो कसायो, कसायकम्मोदो य जावम्मि । यद्वा कषाया श्व कपाश यथाहि तुबरिकादिकषायकलुषिते
सो कोहाइ चलछा, नामाइचनबिहेक्केको । वाससि, मजिष्ठादिरागः श्लिष्यति चिरं चावतिष्ठते सवैतत्कलुषिते आत्मनि कर्म संबध्यतेचिरं स्थितिकंच जायते तदाय
हरीतक्यादीनां यो रसः स रसतः कषायो रसकरायः । नात्तत्वात्तस्थितेः । उक्तहि शिषशर्मणा “जोगावपमिपएसं,
क्कषायस्तु मोहनीयकम्र्मोदयस्तजानितश्च कषायपरिणामः । मितिअणुभाग कसायो कुणईत्यादि"॥३१॥ उत्स०४ अ०
सच क्रोधादिभेदाचतुर्दा । क्रोधादिरपि प्रत्येक नामादिभेकर्म० । प्राचा० । दर्श। पं००।३० । पं० सं० । उत्त।
दाच्चतुर्विध इति । पा० । मोहनीवकर्मपुझसोदयसम्पाद्यजीवपरिणामेषु क्रोधमान
अथ नामादिकपायाणां को नयः कमिच्नतीत्याह । मायालेनेषु, स्था० १ ग0 । विशे।
भावसदाइनया, अढविहमसुधनेममाई या। तेषां कपायाणां सामान्येन येन यस्मानामादिकोऽष्टविधत्व- नाएमुप्पत्तीओ, सेसा जं पञ्चयविगप्पा ।। नियमोऽयमन्यत्र प्रसिहस्तेनासौ उच्यत इति शेषः क श्त्याह । नावकषायमेव शुद्धत्वाच्छन्दतया इच्छन्ति नामादिकषायान् नाम उवणा दविए, उप्पत्ती पच्चए य आएसे ।। शेषास्तु ऋजुसूत्रवर्जा नेगमादिनयाः शुका अशुद्धाश्च । रसनावे कसाए वि य, पख्वहा तेसि मा होइ॥
तत्राधिकास्तथा अपविधमपि नामादिकषायमिच्छन्ति ये तु अत्र नामस्थापने जुम्मे अव्यकषायविचारोऽपि सुकरो नवरं
विशुकास्तथा ऋजुसूत्रनयाश्चैतेऽसर्वेऽप्यादेशोत्पत्तिकषायौ नव्यशरीरव्यतिरिक्ताम्यकषायमाह।
नेच्चन्ति कुत इत्याह । (जे पञ्चयधिगप्पत्ति) यद्यस्मादेतीद्वा
वपि प्रत्ययकषायविकल्पौ प्रत्ययकषायान निद्यते तथा हघुत्प दुपिहो दबकसाओ, कम्मदव्वे य नो य कम्मम्मि ।
त्तिकषायः कषायोत्पत्तौ प्रत्यय इत्युक्तमेव । तथा आदेशकपाकम्मदव्वकसाओ, चनबिहो पोग्गलाणुइया ।। योऽपि कैतवकृतोऽन्यकषायोत्पत्ती प्रत्ययो नवत्येवेति न तस्मा सभव्यशरीरव्यतिरिक्तो द्विविधो व्यकषायः कर्मव्यक- तौ जिन्नाविति। पायो नोकर्मद्रव्यकषायश्च । तत्र कर्मव्यकषायो “जोग्गा अथ नामादिके द्रव्यक्रोधे शरीरजव्यशरीरव्ययका बन्नंतगाये" त्यादिना प्रागुक्ताः। अनुदिताश्चतुर्विधामला
तिरिक्तं व्यक्रोधमाह। ज्ञातव्याः। नोकर्मजन्यकषायमुत्पत्तिकषायं चाह ।
दुविहो दबक्कोहो, कम्मदव्ये य नोय कम्मम्मि । सजकसायाश्रो, नोकम्मदब्बउ कसाओ य।
कम्मदब्वे कोहे, तज्जोग्गा पोग्गलाणुश्या ।। खेत्ताइसमुप्पत्ती, जत्तोपनवो कसायाण ।।
नो कम्मदव्वकोहो, नो न चम्मारनीलिकोहाई । नोकर्मद्रव्यतोऽयं कषायः क इत्याह । सर्जकषायादिकः सर्जा बिजीतकहरीतक्यादयो वनस्पतिविशेषा नोकर्मजव्य
जं कोहवेयणिजं, समुइमं भावकोहो सो॥ कराया इत्यर्थः । केबादिकं वस्तु (समुप्पत्तित्ति ) उत्पत्तिक
इनव्यशरीरव्यतिरिक्तो क्रोधो द्विधा कर्मषश्यक्रोधो नोकपायः किं सर्व नेत्याह यतः क्षेत्रादेः कषायाणां प्रनवः। श्दमु
मजव्यक्रोधश्च । तत्र योग्यादयोऽनुहिताश्चतुर्विधाः पुत्राः तं भवति । यतः केत्रादिशब्दाव्यादेर्वा सकाशारकषायोन्पत्ति
कर्मजन्यक्रोधः । नोकर्मव्यक्रोधस्तु ( कोहित्ति) प्राकृतशभवति तत्वेषाव्यादिकं वस्तु कषायोत्पत्तिहेतुत्वादुत्पत्तिक
ब्दमाश्रित्य चर्मकारः चर्मकीयो नीलक्रोधादिश्च झेयः। भापाय उच्यते । भवति न च्यादेः सकाशात्कषायोत्पसिः उक्तं
वक्रोधमाह । यत्क्रोधवेदनीयं कर्म विपाकतः समुदीर्णमुदयच "किं पत्तो कटुयर, जं मूढो वाणुगम्मि अप्फझियो । खाणु
मागतं तजनितश्च क्रोधपरिणामः स भावक्रोध इति । एवं स्स तस्स रूस, न अप्पणो दुप्पश्रोगस्स" ति।
मानादयोऽपि नामादिभेदाद्यथायोगं चतुर्विधा वाच्याः। अथवा प्रत्ययकषायमाह।
पृथगनन्तानुबन्धादिभेदात्सर्वेऽपि क्रोधादयश्चतुर्विधाः झेयाः होइ कसायाणं बंध कारणं जं सपच्चयकसान । इति दर्शयन्नाह। सद्दामात्ति केई, न समुप्पत्तीए भिन्नो सो ॥
माणादओ वि एवं, नामाई चनधिहा जोग्गं । कषायाणां यदन्तरङ्गमविरत्यास्रवादिकं बन्धकरणं सोऽन्तर- | नेयापिहप्पिया वा, सव्वे पंताणबंधाई॥ ङ्गकषायकारणरूपः प्रत्ययकवायो नवति। अन्ये तु केचिद्वहिरङ्ग गतार्था । तत्रानन्तानुबन्ध्यप्रत्याख्यानावरणाप्रत्याण्यानावरएव शब्दरूपादिविषयग्रामः प्रत्ययकषायः इति ब्याचकते त- णसंज्वलनरूपाणां क्रोधादीनां पश्चानुपूज्या प्रत्येकं स्वरूपमाह । वायुक्तं यत उत्पत्तिकषायानासौ भिद्यते व्यादेरिय तस्मा
जलरेणुनमिपव्यय-राईसरिसो चउब्बिहो कोहो । दपि बहिरङ्गात्कषायोत्पतरिति ।
तिणिसिलयाकट्ठिय, सेलत्यंभोवमो मायो ।। श्रादेशकषायमाह। आएसयो कसाओ, कइयवकयनिउमिभंगुरायारो।।
मायावलेहगोम-त्तिमिढसिंगघणवंसमूलसमा । केई चित्ताइगन-ट्ठवणाणत्थं तसेसो य ।।
लोहो हरिदृखंजण, कद्दमकिमिरागसा माणो ।। योऽन्तरङ्गकषायमन्तरेणापि कुपितोऽयमित्त्वादिरूपणादिश्यते
पक्खचाउमासवच्छर, जावजीवाणुगामिणो कमसो। स आदेशकपायः । सचेह कैतवकृतभृकुटिभडाराकारो नटादि- देवनरतिरियनारय-गइसाहणदेयवो नेया॥ द्रव्यः । केचिनु तद्रूपधरश्चित्रादिगतो जीव आदेशकषाय इति एताः स्थानान्तरेवत्तिप्रतीतार्थत्वान्नेह व्याख्यायन्त इति । व्याचक्षते तच्चायुकं स्थापनानान्तरत्वात्तस्येति ।
विशे० प्रा०मद्विः । श्रा० ०। उत्त० श्राव । श्रा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org