________________
(३०) अभिधानराजेन्छ ।
कविल
प्रान्तानि नीरसान्यन्नपानानीति गम्यते चशब्दादन्तानि वा पवावधारणे स च निन्नक्रमः " सेविजा " इत्यस्यानन्तर 5ष्टव्यः । ततश्च प्रान्तान्यन्तान्यन्नानि च सेवेतैव न तु साराणी ति परिस्थापनापेक्षा प्रान्तानि चैव सेवेत तस्य तथाविधानामेव ग्रहणानुज्ञानात् । कानि पुनस्तानीत्याइ (सी. पति) सीता शीतलः पिएक आहारः शीतश्चापि एमश्च शीतर्षिमस्तम् । शीतोऽपि शाख्यादिपिएकः सरस एव स्यादत आह पुराणः प्रभूतवर्षघृताः कुमाषा एते हि पुराणा अत्यन्त साश्च भवन्तीत्येवमुपणं तत्पु राजमुना (अ) स्था (सं) मुमापादिका निष्पन्नमतिनिष्पतिरसे वा पुलकमसारं यनादि चा समुचये ( जेवणत्ति ) यापनार्थ शरीरनिर्वाहार्थे वासमुच्चयेउत्तरत्र योक्ष्यते ( सेवपति ) सेवेतोपनीत । यापनार्थमि त्यनेन पतचितं यदि शरीरयापना भवति तदेव निषेवेत । यदि तोकादिना तापवनस्यासतो न निषेवेत अपि गच्छ्गतापेकमेतन्निर्गतश्चैतान्येवानामपि निषे बेत "मंथुं" वा वदरादिचूर्णमतिरुक्तया चास्य प्रान्तत्वं सेवे तेति संबन्धः । पठ्यते च "जं वण्ठापनिसेवर मंथुत्ति" तथैव नवरं मंयुमित्यत्र शब्दो सुप्तनिर्दिो थ्यो ऽसारच स्तूपल कर्ण चोभयत्र धुमहरा पुनः क्रियाभिधानं देवा शान्यसूनि सेवेत कियनेकचापीति व्यापनार्थमिति सूत्रार्थः । यदुकं शुद्धपणा स्वात्मानं स्थापयेति तद्विपर्यये वाचकमाह
जे लक्खणं च सुत्रिणं, अंगविज्जा य जे पनंजंति । नहु ते समणा बुच्चति, एवं आयरिएहिं अक्खायं ॥ १३ ॥ ये इति प्राग्वणं च शुभाशुभसूचकं पुरुषलक्षणादिरूढितस्तत्प्रतिपादकं शास्त्रमपि लक्षणं तद्यथा " अस्थिवर्थाः सु मां त्वचि जोगाः खियोऽक्षिषु गती यानं स्वरे चाहा, सर्व सत्ये प्रतिष्ठितं " स्वयं चेत्यत्रापि रुदितः स्वमस्य शुभाशु भफलसूचकं भफल सूचक शास्त्रमेव तद्यथा "अलंकृतानां या बा षव्याणां, जिवारणयोस्तथा । वृषभस्य च शुक्लस्य दर्शने प्राप्नुयाद्यशः” तथा "सूत्रं वा कुरुते स्वप्ने, पुरीषं वा विलोडितम् । प्रतिवुळे तदाकश्चिलभते सोऽर्थनाशनम् " ( अंगविजं च त्ति ) अङ्गविद्यां च शिरःप्रनृत्यङ्गस्फुरणतः शुभाशुभसूचिकां शिरःस्कुरणे " किररज्ज” मित्यादिकां प्रणवमायाबीजादिवर्णविन्यासा त्मिक या यज्ञा संगान्यविद्यावर्णितानिमान्तरिकादीनि "विद्या हिलिहिलिमातङ्गिनी स्वाहा” इत्यादयो विद्या नवादप्रसिकास्ततश्चाङ्गानि च विद्यास्वाङ्गं विद्याः प्राग्वद्वचनव्यत्ययश्चः सर्वत्र वाशब्दार्थो ये प्रयुज्यते व्यापारयन्ति पुनर्वे इत्युपादानं लकणादिभिः पृथक् संबन्धसूचनार्थे ततश्च प्रत्येकमपि लक्षणा दीनि प्रयुञ्जतेन तु समस्तान्येव ते किमिवाद "न हु " नैव त एवं विधाः श्रमणाः साधन उच्यन्ते प्रतिपाद्यन्ते इह च पुटालम्बनं विनैतयापारेण एवमुच्यते अन्यथा करवीरलता - भ्रामकतपस्विनोऽप्येवंविधावापत्तेरेवमाचैराचायख्यातं क पितमनेन यथायस्थितयस्तुवादितयाऽऽत्मनि परापवाददोष व्यपोहत इति सूत्रार्थः ते यन्ति तदाह । इह जीवियं अनियमिता, पन्ना समादिजोएहि ।
वे कामजोगरसा गिका, उपपचंति आमुरे काए |१४| इहास्मिन् जन्मनि जीवितमसंजमजीवितमनियम्य द्वादशविधतपोविधानादि अभियनय प्रभृताः केभ्यः समाधिजोगे अनियन्त्र्य प्रभृष्टाश्च्युताः
Jain Education International
कविल
च्यः समाधिश्चितस्वास्थ्यं तत्प्रधाना योगाः शुभमनोवाक्कायव्यापाराः समाधियोगाः । यद्वा समाधिश्च शुनचित्तैकाग्रता योगाश्च प्रथमेव प्रायुषेणादयो व्यापाराः समाधियोगास्तेयो नियन्त्म हि पदे पदे तदस इति तेऽनन्तमुक्ताः कामभोगेष्वभिहितस्वरूपेषु रसोऽत्यन्ताशक्तिरूपस्तेन गुस्तेष्वेवानिकावन्तः कामजोगरस गुफाः । यद्वा रसाः पृथ गेवरादयो मधुरादयो वा प्रोगान्तगतत्वेऽपि पृथगु पादानमतिविषयतापनार्थमुपपद्यते जायते श्रसुरेसुरसंबन्धिनिकाये असुरनिकाय इत्यर्थः । इदमुक्तं भवत्येवं विधा कञ्चित् कादाचित्कम दुष्ठानमनुतिष्ठन्तो ऽप्यसुरेध्येयोत्प द्यन्त इति वार्थः ।
ततोऽपि यता किमा
ततो विउट्टित्ता, संसारं बहुं अणुपरियर्हति । बहुकम्मले वलिताणं, बोड़ी होइ मुखड़ा तेर्सि ||१५|| ततोsपि खासुरनिकायानुकृत्य तत्परित्यागेनान्यत्र गत्वा संवारं चतुर्गतिरूपं " बहुशब्दस्य बहुतापे घृतं श्रेय " इत्यादिषु विपुलवाचिनो दर्शनाद्वहुं विपुलं विस्तीर्णमिति यावद्वहुं प्रकारं वा तुरशीतियोगिता परिसिति श्रपरियत्ति सातत्येन पीत्यर्थः पठन्ति "अधरति ति" स्पष्टम् । किं च बहूनि च तानि अनन्ततया कर्माणि च क्रियमाणतया हानावरणादीनि बहुकम्मणि तानि लेप श्व कोपो बहुकर्मणां वा लेप उपयो] बहुकलेपस्तेन लिशास्तेषां बोधि प्रेत्य जिनधर्मावातिर्भवति जायते सुदुर्लभाऽतिशयपुरापा तेषामिति ये लक्षणादि प्रत्युञ्जते पठन्ति
बोही अत्यमा लेखिति) बोधियंत्र संसारेसुदुर्लभा तेषां तमनुपरियन्तीति योजनीयम् । यतश्चैवमुत्तरगुसविधाय दोषतस्तदाराधनायामेव पतितव्यतित भाष इति सूत्रार्थः । श्रह किममी व्यश्रमणा जानन्तोऽपि एवं लक यादि प्रमुख उच्यते शोभतोऽत एव तदाकुलितमनो प्रयुञ्जते ।
35
दुष्पूरतामाह ।
कसि पि जो इमं लोयं, पमिपुत्रं दलिज्ज एकस्स । तेनावि से न सिना, इति प्रए इमे आया || कृत्स्नमपि पूर्वमा सुरेन्द्रादिरमं प्रत्यकं लोकं जगापरपूर्ण धनधान्यहिरण्यादिभृतं ( दलेति ) दद्यात् किं बहुन्य इत्याह (एकस्वति) कस्मै कस्मैचित्य तेनापि धनधान्यादिभृतसमस्तलोपदायकेन हेती तृतीया (से) इति स न संतुष्येन दुष्येत् किमुक्तं भवति ममैतावद्ददताऽनेन परिपूर्णता इति न तुष्टिमाप्नुयात्। उहि "ना ष्ठेषु, नदीभिर्वा महोदधिः । नचैवात्मार्थसारेण, शक्यस्तर्पचितुं कचित् ॥ यदि पूर्णोऽपि जम्मूदीपः कथंचन । अपर्याप्तः प्रहर्षाय, लोभार्त्तस्य जिनैः स्मृतः " इतिरेवमर्थे एवममुनोक्तन्यायेन दुःखेन कृब्रेण पूरयितुं शक्यो पुष्पूरो दुःपूरक (इमेति) भयं यभामा जीन परिस्वायाः परिपूरितुमशक्य त्यादिति सूत्रार्थः किमिति न संतुष्यतीति स्वसंविदितं हेतुमाह ।
जहा लाजो तहा लोभो, लाजा लोभो पहुई । दो मासक क, फोटीए वि न निडियं ॥ १७॥
यथा येन प्रकारेण लाभो गार्द्धमनिकाङ्गेति यावत् प्रयतीति शेषः किमेवमित्याह लाभाोभः प्रवर्द्धते प्रकर्षेण वृद्धि म ।
For Private & Personal Use Only
www.jainelibrary.org