________________
(३९७ ) अभिधानराजेन्द्रः ।
कविल
णेषु वदः” । १ । १ । ४७ । इत्यनेन ( पाणिनिवचनेन ) आत्मने पदम् । प्राणा उक्तरूपास्तेषां बधो घातस्तमजानन्त इति संबन्धो मृगा इव मृगाः प्राग्वदशा श्रजानन्त इति शपरिशया के प्राणिनः । के वा तेषां प्राणाः कथं वा वध इत्यनवबुध्यमानाः प्रत्याख्यानपरिज्ञया च तद्वधमप्रत्याचक्षाणोऽनेन च प्रथमत्रतमपि न वित्यास्तां शेषाणीत्युक्तं भवत्यत एव मन्दा इव मन्दा मिथ्यात्वमहारोगग्रस्ततया निरयं पाठान्तरतो नरकं वा प्रतीतं गच्छन्ति यान्तिबाला हेयोपादेयविधे कविक लत्वात् (पायियाहिंति ) प्रापयन्ति नरकमिति प्रापिकास्ताभिर्यद्वा पापा एव पापिकास्ताभिः परस्परविरोधादिदोषात् खरूपेणैव कुत्सि नाभिः मा हिंस्यात्सर्वा भूतानीत्याद्यभिधाय श्वेतं छागमाल भेत वायव्यां दिशि भूतिकाम " इत्यादिपरस्परावरुद्धार्थाभि धायिनीभिः पापहेतुभिर्वा पापिकाभिर्दृष्टिभिर्दर्शनाभिप्रायरूपाभिः “मालभेत इन्द्राय एवं मरुभ्यो वैश्यं त पसे शूद्रम" यथा “यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पन न स पापेन लिप्यते " इत्यादिकानिर्द यादमवहिष्कृताभिस्ततानां हि विविधयकलचेपादिधारिणामपि न केनचित्पापात्परित्राणम् । तथा च वाचकः " धर्मवल्कलचीराणि, कूर्चमुण्डजटाशिखाः । न व्यपोहन्ति पापानि सोधकी तु दयादमा " विति सुत्रार्थः । अत एवाह । सूत्रकृत् ।
नहु पारणं प्रणुजाणे, मुञ्चव्व कयाइ सव्वदुक्खाई । एवायरिहिं अक्खायं, जेहिं सो साधुधम्मो पत्तो ॥ (नहु) नैव प्राणबधं प्राणघातं मृषाभाषाद्युपलक्षणं चैतत् (अनुजाणेत्ति) अपिशब्दस्य लुप्तनिर्दिष्टत्वादनुजानन्नप्यास्तां कुर्वन् कारयन् वा मुच्येत त्यजेत । संभावने लिए ततो मुक्तिसंभावनापि नास्तीत्युक्तं भवति कदाचित् कपि काले कैर्मुच्यते इत्याह (सम्यदुक्त्राति) दुःखयन्तीति दुःखानि कर्माणि सर्वाणि च तानि दुःखानि च सर्वदुःखानि तैः सुयत्ययाच्च तृतीयार्थे पडी । यद्वा सर्वदुः सैर्नरकादिगतिनाविभिः शरीरमानसे: कोशस्ततः प्राणातिपातनि वृत्ता एव चान्तरं तरन्ति न वितर इत्युक्तं भवति किमेतत् स्वयेोध्यते इत्याद (पायरिपदिति) पवमुक्तप्रकारेणायैः सकलदेवो दूरं यातैस्तीकरादिभिराचार्यैष्यात कथितम् । ये कशा इत्याह वैरार्थं राचार्येय साध दिसामित्यादिः प्रज्ञतः प्ररूपितोऽयमित्यनेन चात्मनि वर्तमा तेषां महाप्य चीराणां प्रथमं निर्दिशतीति सूत्रार्थः । यद्येवं ततः किं कृत्यमित्याह ।
पाणे य णाइवाज्जा, सेसमीपत्ति बुच्चई ।
ताई तो से पावयं कम्मं, निज्जाइ उदगं व थलाओ ॥ ( पाणे य णाश्वापत्ति) च शब्दो व्यवहितसंबन्धस्ततश्च प्राणामिन्द्रियपञ्चकादीनातिपातयेत् स्वयमिति गम्यते । च शब्दात्करणानुमत्योरपि निषेधो मृपावादादिक चैतत् किमिति प्राणान्नातिपातयेदित्याह या प्राणान्नाति पातयितास समितः समितिमानियुच्यतेऽभिधीयते कीदृशः सत्यादावश्यं प्राणिधता समितत्वेपि को गुण क यते तत इति तस्मात्समतत्वात् (से) पापकर्माशुभम् नवरणादि निर्माति निर्गच्छति । पति "निछा" इति अत्र च देशीपदत्वादधो गच्छन्ति किमिवोदकमिव कु
!
Jain Education International
कविल
तस्थादत्युन्नतप्रदेशादनेन च पूर्वपदस्य कम्
को न लिप्यते त्रायीति च बद्ध्यमानस्येति न पौनरुक्त्यं पापकग्रहणं चास्यावश्यतया नावख्यापकं पुण्यस्य हि संहननादिदोषात् मुक्त्यनवाप्तेर्देवाद्युत्पत्तौ संभवोऽपि स्यादेवान्यथाहि पुण्यस्यापि स्वर्णनिगरुप्रायतया विनिर्गम एव विमुक्तिरिति सूत्रार्थः । यतं "प्रासान्नातिपातयेति" तदेव स्पष्टयितुमाह । जगनिस्सिए भूपहिं तसनामे थावरेहिं च । नो सिमारभे दमं मासा वयसा कायसा चैव ॥ १० ॥ जगलोकमवतान्याधितानि जगन्निःनि तेषु जन्तुषु ( तसनामेसुत्ति ) त्रसनामकर्मोदयवत्सु धीन्द्रियादिषु स्थावरेषु तन्नामकर्मोदयवर्त्तिषु पृथिव्यादिषु चः समुचये (नो) ने खिति तेषु प्रतीतेः प्रारभेत कुर्या इएमनं दमं स चेहातिपातात्मकस्तं ( मणसा वयसा कायसाबेनिसा वचसा कायेन शम्शे
"
स्ततश्च यथा मनसा वचसा कायेन च दएकं नारभयेत नवा रभमाणानप्यन्याननुमन्येत एवोऽवधारणे भिन्नक्रमश्चात एव नो इत्यस्यानन्तरं योजितः । पठ्यते च " जगनिस्सियाण ज्याण तसणं थावराण य । नो तेसिमारभे दंमंति तार्थमेव । अपरे तु "जगनिस्सीपदित्यादि" तृतीयान्तदेवाधीषते । तत्र च जगनिश्रितैर्भूतैस्त्रसैः स्थावरैश्च हन्यमानोपीति शेषो नैव प्यारजेत जयनी आवक पुश्यत्र च संप्रदायः "द जेणीए सावगसुश्र चोरेहिं हरिउं मालवगे सूयगारस्स हत्थे विको लावगे मारयसु ण मारयामीति इत्थी पादन्तासणं सीसारक्खकरणं चेति" स एवं प्राणत्यागेपि सत्वानुपरोधी पवमन्नयैरपि यतितव्यमिति सूत्रार्थः उका मूलगुणाः । संप्रत्युत्तरगुणा वाच्यास्तेष्वप्येषणा समितिप्रधानेति तामाह । सुकेणाच्चा, तस्य विल भिक्खु अप्पाणं । जायाए घासमेसिज्जा, रसगिका ए निक्खाए ॥ १२ ॥ शुकाः त्यो दोषरहिता इत्यर्थः । ता ता पणा प्रेरणाद्याः चणादिदेषणाः सप्त संशयास्तद्यथा “संस मसंसठा, तहअप्पेलवडा चेव । उम्गहिया पग्गहिया, उज्जियमाय सप्तमिया" एतासु च शुद्धैषणाः पञ्च जिनकल्पिकामेकं भवति तदधिकारे" पंचसु गहो दो अभिड़ो ति" तांश्च ज्ञात्वाऽवबुध्य किमित्याह । ज्ञानस्य फलं विरति रिति । तत्रैषणासु स्थापयेन्निवेशयेद् निकृत इत्येवं धर्मा तत्साधुकारी वेति भिक्षुः सन्नात्मानं स्वं किमुक्तं भवत्यनेषणापरिहारेण एषणा शुद्धमेव गृह्णीयात्तदपि किमर्थमित्याह । ( जायापति) यात्रा संयम निर्वहणानिमित्तं (घासंति) प्रासमेपयेप्रवेषयेदुक्तंहि "जह सगमक्खोवंगो, कीरश नरवहणकारणा णवरं । तह गुणभरवणत्थं आहारो बंभयारीणं" ति । एषणाशुद्धमप्यादाच कथं भोक्तव्यमिति प्राणामाद रसेषु स्निग्धमधुरादिषु गृद्धो गुद्धिमान् रसगृको न स्यान्न जवेत् । (भिक्खाएसि) भिक्षादी निशाको वा अनेन रागपरिद्वार उक्त द्वेषपरि हारोपलक्षणं चैव ततश्च रागद्वेषरहितो जीतेत्युक्तं भवति बक्कं "रागोसविमुको, जिजा निखरापेहीति" सूवागभी अरूका रसेषु यत्कुर्यातदाह ।
पंताणि चैव सेविज्जा, सीयं पिमं पुराणकुम्मासं । पुलावा, जवणा ए सेवर मंथुं ॥१२॥
For Private & Personal Use Only
www.jainelibrary.org