________________
(३ ) कविल भभिधानराजेन्द्रः ।
कविल पुनर्यदसौ कृतवांस्तदाह ।
स्ते च तदासक्तस्य विचित्रक्लेशा अपत्योत्पत्तौ च तत्पालतो नाणदंसणसमग्गे, हियनिस्सेसा य सव्वजीवाणं ।
नोपायपरतया व्याकुलत्वादयस्तैर्विषमो विषादं गतो भोगामि
षदोषविषमः प्राह च" जयाय कुकुमवस्स, कुतत्तीहि विहतसिं विमोक्खमद्वाए, जासई मुणिवरो विगयमोहो ॥
हम्मद । इत्थीव बंधणे वझो, पसस्था परितप्पति । पुत्तदारततोऽनन्तरं नाषते मुनिवर इति संबन्धः । स च कीदृग् ज्ञा
परिकिन्नो, मोहसंताण संतो। पंकासन्नो जहा नागो, पसयतेऽनेन विशेषात्मना वस्त्यिति ज्ञानं दृश्यते सामान्यरूपेण व
स्थापरितप्पई" (हियनिस्सेयसबुकिंवोच्चत्ति) हित एकान्तपथ्यो स्त्विति दर्शनं तान्यां प्रस्तावात् केवलान्यां समनः समन्वितो
निःश्रेयसो मोक्कोऽनयोः कर्मधारये हितनिःश्रेयसौ । यद्धा यदि वा प्राकृतत्वात्समग्रे परिपूर्ण ज्ञानदर्शने यस्यासौ सम्यग्
हितो यथानिसषितविषयाघाप्त्याऽज्युदयो निश्रेयसः स एव ज्ञानदर्शनः किमर्थमसौ जापत इत्याह ( हियनिस्सेसा इति) तयोईन्दूस्ततश्च तत्र तयोर्वा बुकिस्तत्प्राप्युपायविषया मतिस्तसूत्रत्वारितः पथ्योभावारोग्यहेतुत्वान्निःश्रेयसो मोको हितश्चा- स्यां विपर्यस्तो विपर्ययवान् स चा विपर्यस्ता हितनि सौ निःश्रेयसश्च हितनिश्रेयसस्तस्मै । यहा प्राकृतत्वादेव नि:- शिर्यस्य सः विपर्यस्तहितनिःश्रेयसबुद्धिर्वा विपर्यस्तशब्दस्यशेषं समस्तं हितं सम्यकतानादि तस्यैव तत्वतो हितत्वात्। न परनिपातः प्राग्वत् । यद्वा विपर्यस्ता हिते निःशेषा बुड़ियततो निःशेषं च तद्धितं च निःशेषहितं तस्मै । कथं नाम निःशे
स्य स तथा बासश्वाकः (मंदिपत्ति) सूत्रत्वान्मन्दो धर्मकापाहतावातः स्यादिति चशब्दो भिन्नक्रमस्तषामित्यत्र योज्यते । र्यकरणं प्रत्यनुद्यतो मूढोमोहाकुलितमानसः स एवंविधःकिमिकेषां सर्वजीयानामशेषप्राणिनां तेषां च पञ्चशतसंख्यचौराणां त्याह । बध्यते श्लिष्यतेऽर्थात् ज्ञानावरणादिकर्मणा मविमोक्कणमधविधकर्मणः पृथक्करणं तदेवार्थः प्रयोजनं विमोक- विकेव (खेले ) श्लेष्मणि रजसेति गम्यते । इदमुक्तं भवति णार्थः तस्मै तन्निमित्तं भाषत इति वर्तमामनिर्देशः प्राग्वद्यद्वा यथाऽसौ तस्निग्धतागन्धादिभिराकृष्यमाणा तत्र मज्जति मभवति सतामतीतः प्राप्तो यो नाम वर्तमानत्वमिति वचनात्त
मा च रेवादिना बध्यत एवं जन्तुरपि भोगामिषे मग्नः कर्मस्यापि तदा वर्तमानतैवेति तत्कालत्वस्य विवक्षितत्वानदोषः ऐति सूत्रार्थः । ननु यद्येवममी भोगाः कर्मबन्धकारणं किं नैमुनिवरो मुनिप्रधानः । विगतो विनष्टो मोहो यस्य यस्माद्वा स
तान् सर्वेऽपि जन्तवस्त्यजन्तीत्याह। तारा शह च विगतमोहवचनेन चारित्रमुक्तं ननु " हियनिस्से
सुप्परिचया श्मे कामा, णो सुजहा अधीरपुरिसेहिं । साय सवजीवाणं ती" त्युक्तः “तेसिं विमुक्खणट्ठा इति"अतिरि. च्यते न तानेवोद्दिश्यास्य नगवतः प्रवृत्तिरिति प्रधानत्वात्पुन
अह संति मुन्वया साहू, जे तरंति अतरं वणिया वा।६। म्तद्विमोकणार्थताभिधानम् । दृश्यते हि ब्राह्मणः आयाता वि- दुःखेन कृच्छ्रेण परित्यज्यन्ते परिहियन्ते इति दुपरित्यजा शिष्टोऽप्यायात इति सामान्योक्तावपि पुनः प्रधानस्याभिधान- | इमे प्रत्यक्षत उपलभ्यमानाः कामभोगा नो नैव (सुजहत्ति) मिति सूचार्थः।
सूत्रत्वात्सुखेनानायासेन हीयन्ते इति सुहानाः सुत्यजा विषयदसौ भाषते तदाह ।
संपृक्तस्निग्धमधुरान्नवत् । कैरधीरपुरुषैरवुद्धिमद्भिरसत्वैर्वा
नरैः पुरुषग्रहणं तु ये ताबदल्पवेदोदयतया सुखेनैव त्यकार: सव्वं गंथं कलहं च, विप्पजहे तहविहं जिक्तु ।
संभवन्ति तैरप्यमी न सुखेन त्यजन्त इत्यास्तामतिदारुणस्त्री. सम्बेसु कामजाएसु, पासमाणो न लिप्पई ताई ।।
पण्डकवेदोदयाकुलितैः स्त्रीनपुंसकैरिति । यह दुष्परिसर्वमशेष ग्रन्थं बाह्यमान्यन्तरं च । तत्र बाह्यं धनाद्यान्यन्तरं त्यजा इत्युक्त्वा पुनर्न सुहाना इत्युक्तं तदत्यन्तदुस्त्यजताख्यामिथ्यात्वादि कलहहेतुत्वात् कलहः क्रोधस्तं चशब्दात् मा- पकं प्रपञ्चितशविनयानुग्रहाकं चेत्यपुनरुक्तमेव । अधीरग्रहनादीचाज्यन्तरं ग्रन्थरूपत्वेऽपि चैयां पृथगुपादानः बहुदोष- णेन तु धीरेः सुत्याज्या एवेत्युच्यते अत एवाह अथेत्युपन्यासे ख्यापनार्थम् (विप्पजहोत्त) विप्रजयात्परित्यजेत्तथाविध- | सन्ति विद्यन्ते शोभनानि सम्यग्ज्ञानाधिष्ठितत्वेन व्रतानि हिमिति कर्मवन्धहेतुं नतु धर्मोपकरणमपीत्यनिप्रायः । पागन्त- साविरमणादीनि येषां ते सुव्रताः । शान्त्या चोपलक्षिताः सु. रश्च तथाविधो भिक्षुर्यतिः तस्यैवंविधधर्माईत्वादेवमनिधा- व्रता शान्तिसुव्रता। इह चसन्तीति शेषः। साधयन्ति पौरुषेनमन्योक्त्या वास्त एवैवमुच्यते ततश्च किं स्यादित्याह । सर्वे-| यीभिः क्रियाभिर्मुक्तिमिति साधवो ये किमित्याह ये तरन्ति प्वदोषेषु कामजातेषु मनोजशब्दादीनां प्रकारेषु समूहेषु वा | परंपरावाप्त्यातिकामन्ति कमतरं तरीतुमशक्यं विषयगणं (पासमाणोत्ति) पश्यन् प्रेकमाणो विपार्क कटुकात्मकं तद्वि- भवं चाक इव वणिज इष चशब्दस्यैवार्थत्वात् । यथाहि वपयं दोषमिति गम्यते न लिप्यते कर्मणा नोपदिह्यते कामदोष- हिजोतरं नीरधियानपात्रादिनोपायेन तरन्त्येष मेतेऽपि धीरा कस्य तेषु प्रायः प्रवृत्तेरभावादिति नायः तायते त्रायते वा रक्त- व्रतादिनोपायेनोक्तरूपमतरमधीरैरेवोक्तनीतितोऽस्य दुस्सरति पुगतिरात्मानमेकेन्डियादिप्राणिनो पाऽवश्यमिति तायी त्वात् । पठन्ति च (जे तरंति वणिया व समुई ति ) स्पष्ठम पायी वेति सूत्रार्थः। इत्थं ग्रन्थत्यागिनो गुणमाभिधाय व्य- उक्तंच केनचित् "विषयगणः कापुरुष, करोति वशवर्तिनं तिरके दोषमाह ।
न सत्पुरुषम् । बध्नाति मसकमेव हि, लूतातन्तुनमातङ्ग" जोगामिसदोसविसन्ने हि-अणिस्सयसचिवोच्चत्थे।। मिति सूत्रार्थः । किं सर्वेऽपि साधवोऽतरं तरन्त्युत नेत्याह । वाले य मंदिए मूढे, वज्झा मत्यि जाव खेलंमि ॥ समणा मु एगे वयमाण, पाणवहमिया अयाणंता । सुज्यन्त इति भोगा मनोहाः शब्दादयस्ते च ते आमिष चात्य- मंदा निरयं गच्छति, वाला पावियाहिं दीहीहिं ॥७॥ न्तगृझिहेतुतया जोगामिषं तदेव दूषयत्यामानं पुःखलकणवि- श्राम्यन्ति मुक्त्यर्थ विद्यन्त इतिश्रमणाःसाधवो मु' इत्यमाकारकरणेन भोगामियदोषस्तस्मिन् । विशेषण सत्रो निमनो। त्मनिर्देशार्थत्वाद्वयमित्येके केचन तीर्थान्तरीया बदमानाः स्वाभोगामिषदोषविषयः । यद्वा भोगामिपादोषा नोगामिषदोषा- भिप्रायमुद्दीपयन्तो "भासनोपसंभागमानयत्नषिमत्युपमन्त्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org