________________
(३००) अभिधानराजेन्द्रः ।
कविल
1
तव पिता ईश्या ऋद्ध्या पुरान्तभ्रमन्नभूत मृते च तव पितरिस्वचाविसिति श्रयं पदं प्राप्तस्ततो रोदिमि after a अहं भणामि यशा श्राह पुत्र ! अत्र तव न कोपाठविष्यति तवां त्यांत्यप मित्र इन्द्रदत्तो ब्राह्मणस्त्वां पाटयिष्यति । कपिलः श्रावस्त्यां त समीपं गतः तेन पृष्टं कस्त्वं कुत श्रायातः । कपिलेन सर्वे स्वस्वरूपमूचे तेन मिवात् सविशेषं पाठ्यते परं खड़े भोजनं तस्य कारयितुं न शक्यते ततोऽनशानामा यो व्यवहारी प्रार्थितः यथाऽस्य त्वया निरन्तरं नोज्यं देयं त्वत्प्रसादानिश्विन्तोऽसौ पठति तेनापि प्रतिपक्षम् कपिः शात्रिदे प्रत्यहं भुजे इन्द्रदत्तगुरुसमीपेऽज्येति शालिभ I का दास वर्तते देवयोगान्तस्यामसी रोड अम्पदा सा गर्भिणी जाता कपिलं प्रत्याह । अहं तव पत्नी जाता ममोदरे स्वर्भो जातः श्रतस्त्वया मे भरणपोषणादि कार्यम् । कपिलस्तद्वचनश्रवणाद् भृशं स्विन्नः परमामधृतिं प्राप न च तस्वां राश्री निद्रां प्राप । पुनस्तया भणितं स्वामिन् ! खेदं मा कुर्या: म उक्तमेकमुपायं शृणु । श्रन धननामा श्रेष्ठी वर्त्तते तस्य यः प्रथमं प्रभाते गत्वा वर्द्धापयति तस्य सुवर्ण माषद्वयं ददाति त तत्वमद्य प्रज्ञाते गत्वा प्रथमं वर्षापय यथा सुवर्णमाषद्वयं प्राप्नुयाः । कपिलस्तस्या वचः श्रुत्वा मध्यरात्राघुत्थितस्तस्य धाम्नि अपरः कश्चिन्मा प्रथमं यायादिति त्यौत्सुक्येन गच्छन कपिलः पुरा रक्षकै गृहीतः चीरधिया पदः प्रभाते पुरस्वामिनः पुरो भीतः पुरः स्वामिना पृएं कन्यं किमर्थमरात्री निर्गतस्तेन सकलं स्वरूपं प्रकटीक तम् । सत्यवादित्वात्तस्य तुष्टो राजा प्राह । यत्वं मार्गयसि तदहं ददामि। स प्राह । विमृश्य मार्गयिष्यामि राजा प्राह । या हि अशोकवनिकायां विचारय स्वष्टम् । कपिलस्तत्र गत इति चिन्तयितुमारब्धवान् चेदहं सुवर्णमाषद्वयं मार्गयामि तदा तस्या दास्याः शाटिका मात्रं जायते न तु आभरणानि । ततः सहस्रं मार्गयामि । तदापि तस्य श्राभरणानि न जायन्त ततो व मार्गयामि तदापि मम जात्यनुरोगजेन्द्रप्रवररथादिसामग्री न जायते ततः कोटिं मार्गयामीति चि. स्यश्रेय स्वयं संवेगमागतः। सुवर्णमाषद्वयार्थ निर्गतस्यापि मम कोट्यापि तुहिने जातेति चिगियां तृष्णामिति विचार्य स्वमस्तके लोचं कृतवान् । शासनदेवतया तस्य रजोहरणादिलिङ्गमर्पितं कपिलो द्रव्यभावाभ्यां यतिर्भूत्वा राशः पुरः समागतः राज्ञा भणितं त्वया विचारितम् । श्रह स लाहो तहा लोहो, लाहालोहो पवइ । दोमासकणयं कज्जं, कोडीए वि न निट्टिय " मिति । विचार्याहं त्यक्ततृष्णः संयमी जातः। राम्रो कोटिमपि तवाहं ददामि तेनोकं सर्वोऽपि परिग्रहो मया युत्सु न मे कोट्यापि कार्यमित्युक्त्वा स श्रमणस्ततो विहृतः षण्मासान् यावत् छद्मस्थ एवासीत् पश्चाकेवली जातः । इतश्च राजगृहनगरान्तरालमार्गे बलभद्रप्रमुनाधीराः सन्ति एतेषां प्रतिबोध मतो भविष्यतीति ज्ञात्वा स कपिलः केवली गतः तैर्दृष्टः प्रोक्ताः । भोः श्र मरणः ! नृत्यं कुरु केवली प्राह । वादकः कोऽपि नास्ति ततः स्ते पतचौरास्तालानि कुयन्ति कपिलवली गायति । उत्त० ८ ०। तभीतवृत्तमाह ।
16
जहा
अ] साभि संसारम्मि दुक्खपराए । किं नाम होल में कम्पर्य, नेलाई दुग्गरं न गच्छेजा ॥
Jain Education International
कविल
"
2
सोहि गवान् । कपिलनामा स्वयं सुरुवोरसंघात संबोधनायेष संगीता लक्षणं चेदमजं रिपुवं चिय, पुणो पुणो व्वकम्मबंधेसु । धुवयंति तमिह तिविहं, कप्पाय चचपयं उपयंति ” तत्र ध्रुवो य एकास्पदप्रतिबको न तथा वस्तस्मिन् संसार इति संबन्धः भ्रमति हास्मिननेकेचावयस्थानेषु जन्त इति तेषां कचिदनुपूर्वस्याभावायाच रंगभूमिर्न सा काचित, शुका जगति बि द्यते । विचित्रैः कर्म्मनेपथ्यै, यंत्र सत्वैर्न नादित " मिति । सास्वतं नित्यमविद्यमानं सास्वतमरित्यशास्वतस्तस्मिन् । संसार एवासास्वतं हि सफलमिह राज्यादि तथा आद हारिलवाचकः " चलं राज्यैश्वर्ये धनकनकसारं परिजनो, नृपत्वं चाञ्च चक्षममरसौख्यं च विपुलम् । चसं रूपारोग्यं चलमि वरं जीवितमिदं जनो दृष्टो यो वै जनयति सुखं सोऽपि हि चलः । " यद्वा ध्रुवो नित्यो न तथा ध्रुवस्तास्मिन्नवं च कियत् कालावस्थायित्वमप्यासक्येत । अत श्राह शश्ववनाश्वतो न तथा शारदतस्तस्मिन् शश्वद्भपने दि यादिकृणावस्थितिरपि संप्रवेत्तनिषेधे तु तस्या अपि निषेधात्पर्यायार्थतया तडित्संपात क्षणमात्रावस्थाविनीत्युक्तं प्रचति एकार्य वा पदमुपदेशत्वादतिशयस्यापकत्वाश्च न पौनरुक्त्यम् । व पुनरीहारी संसरन्त्येतस्मिन् स्वकर्मवशवर्त्तिनो जन्त इति संमारस्तस्मिन् ( दुःखपरापत्ति ) प्रचुराण्येव प्रचुरकाणि प्रभूतानि दुःखानि शरीरमानसानि यस्मिन् स तथा । तस्मिन् प्राकृतत्वाच्च सूत्रे एवं निर्देशो यद्वा दुःखानां प्रचुर आयो लाभो यस्मिन् स तथा तस्मिन् किमिति प्रझेनामेति संभावनायां वाक्याकरे या नये स्यात्कियत इति कर्म तदेव कम्र्मकमा पत् कीमित्याह येन कर्मणा देवी तृतीया समित्यात्मानं निर्दि शति दुर्गति नरकादिकां न गच्छेयं न यायाम् पठन्ति (जेशाहं दोगती व मोच्चेज प्ति) सुगममत्र भगवतः निशयत्वे मुक्तिगामितया दुर्गत्य सत्वेऽपि च प्रतिवाध्य पूर्वसंगति कापेक्षमित्थमभिधानम् । नागार्जुनीयास्तु प्रथमपदमेवं पठन्ति (अधुमि मोगणार ) तत्र मुह्यतेऽनेन जानन्नपि जन्तुरिति मोहो दर्शनमोनीयादि तेन गहनो गुषिलो मोरगना सव मोहगहनस्तस्मिनिति सूत्रार्थः। एवं च जगतो ते येनमेव ध्रुवकं प्रत्युप्रायन्ति तालं च कुट्टयन्ति तैा प्रत्युते
1
भगवानाह ।
66
विमहितपुत्रसंजोगं न सिहं कवि कुविज्जा । सिह सिणेहकरेहिं, दोसपदोसेहिं मुच्चए निक्खू 121 विदाय विशेषेण स्मरणात्मकेन हित्वा कमित्याद पुरा परिचिता मातृपितादयः शब्देनोच्यते ततस्तै पा दन्यै स्वजनधनादिभिः संयोगः संबन्धः पूर्वसंयोगस्तं ततः किमित्याह स्नेहमिष्यद्वारे कु जति) कुर्वीत तथा च को गुण इत्याह । (असिणेह ति) प्राकृतत्वाद्विसर्जनीयलोपे स्नेढे विद्यमानप्रतिबन्धः (सिणेहकरोति) मुख्यन्यवाद पेर्गम्यमानत्याच्या स्नेह करणशीलेच्यपि पुत्रकलादियास्तमन्यत्यपिशब्दार्थो दोपपरपराधस्था
त निरतिचारवारित्र दो हि कलत्राणविष्यङ्गादोपपद्मतिवाररूपमाप्नुयात् निक्षुरीत साधुः पागन्तरश्च दोषप्रदोषैस्तत्र दोषैरिहैव मनस्तापादिनिः प्रदोचैश्व पर नरकागत्यादिभिरिति सूत्रार्थः ।
For Private & Personal Use Only
www.jainelibrary.org