________________
( ३०५ ) निधान राजेन्द्रः |
कलाण गतव
।
क
कादि तपः प्रथमे द्वितीये वा मासि कार्यत इति प्र उत्तरम् कखाल-कल्पपाल पुं० मद्यवणिजि, "कलाप प्रथम चैत्रासितद्वित। यचैत्रसितपक्षायां चैत्रमाससंवर्क स्पाकादि तपः श्रीतातपादेरपि कार्यमाण एमस्ति तेन तथैव कार्यमन्यथा भारूपदवृद्ध मासकृपणादितपांसि कुष क्रियन्तामिति ११८ सेन० ३ उल्ला० । (तक्तव्यता पंचकाणशब्देवयते ) कलाणगवत्थपरिहिय-कल्याणकवस्त्रपरिहित-त्रि० कल्याणकं कल्याणकारि प्रवरवस्त्र परिहितं यैस्ते कल्याणकवस्तुपरि दिताः । सुखादिदर्शनानिष्ठान्तस्याऽच पाक्षिकः परनिपातः परिहितप्रचरकल्पास जी०३ प्रति० २ ० । कचाणावर कल्याणनगर नगदेशे नगरमे, “खो देखे कल्लारे संकरो नाम राया जिरहनसो हुन्था "
ती० ५१ कल्प० ।
66
कल्याण दियह कल्याणदिवस-२० पञ्चमहाकल्याणीप्रतिवरू दिने, अणुरुवं कायन्वा जिणारा कल्लाण दियहेसु पंचा० ए विवo | कचाणपरंपरा-कन्याणपरम्परा स्त्री० माङ्गन्यपदार्थसन्तती
39
कञ्जाण पुक्खल विसालमुहावह - कल्याणपुष्कल विशाल सुखाबहुविकल्याणं पुष्कलं संपूर्ण न तदस्य किन्तु विशालं बि स्तीर्णमेवं सुखमावहति प्रापयतीति कल्याणपुष्फलचि शामसुखावहः । अपवर्गसुखप्रापके, "कलारा क्लासासुहाबहस्स को देवदाणवणारंदगणश्चियस्स । धम्मस्स सारमुपलम्भकरे पमायं ० २ अधि०। कञ्जाणफल - कल्याणफल- त्रि० निःश्रेयससाधने, पंचा० ९ विव. । कफविभाग- कल्याणफलविपाक १० कल्याणस्य पुश्य
"
Jain Education International
संधा० । घ० ।
कल्लाएपावय-कल्याणपापक- न० दृष्टाऽनिष्टफले शुभाशुभे.. कर्मणि, उपा० २ ० ।
स्य कर्मणः फलं काय्र्य विपाच्यते व्यक्तीक्रियते यैस्तानि कस्थाणफलविपाकानि । पुण्यफल विपाकेषु अवनव्याकरणेषु अध्ययनेषु श्री भगवान परापना कहाणफल विवागाई वारिता सिके" स० ११६ पत्र. । कल्याणभायण - कव्याणभाजन— न० रोहिकाद्यभ्युदयपात्रे, पंचा० ११ विव० ।
कल्लाणविजय - कल्याण विजय - पुं० हीरविजयसूरिशिष्ये, प्रमो
दं येषां सद्गुणां विति वशः सुधां पार्थ पाये कि मिह निरपायं न विबुधाः । श्रमीषां ( हीरविजयसूरिणां ) षट्तर्किदधिमथनमन्थानमतयः, सुशिष्योपाध्यायाः बरिह हि कल्याणविजयाः । द्वा० ३१ द्वा० न० । कचाणसागर-कल्याणसागर - पुं० श्रञ्चल गच्छीये धर्ममूर्त्याचार्यस्य शिष्ये अमरसागरस्य गुरौ, भयं च विक्रम संवत् षट्सप्तत्यधिकशततमे वर्षे विद्यमान श्रासीत् जामनगरवास्तव्यं बालनगोत्रं वर्धमानशाहनामानं गृहपति प्रतिबोध्य तत्र जिनालयमकारयत् प्रातिष्ठिपश्च स्वयमिति तत्र शिलासु लिखितमस्ति, जै० ६० ।
कमाथि (ख) कल्याणिन् भ० कल्याण निः स्याणपति, स्त्रियों की सालानामोषधी, राजनि० । वाच० | पंचा० ।
कवडिजक्ख
लिंक
पपान किल समुच्चारिते सुरा विनस्पति अनु कल्लाल्लत्त-कल्पपालत्व न० रसवाणिज्ये, “रसवाणिज्जं कला लक्षणं तत्थ सुरापाणे बहू दोसा मारणकोसवहादी तम्हा म कप्पर " श्राव० ६ अ० ।
कल्लुग ( य ) - कल्लुक - पुं० द्वीन्द्रियनेदे,जी०१ प्रति०। “कसुकाः पाषाणेषु प्रेमियजातिविशेषा भवन्ति " वृ० ४ उ० । कल्लुरिया कल्लुरिका- स्त्री० खाद्यकापते आम०क्रि० । कन्नोमय - कस्वोटक - पुं० गोरहके, ( दम्ये वृषभे ) आचा० २ श्रु० ४ ० २ ० ।
करलोस कल्लोल पुं० या ओह-कम असं मोल चप यस्माद् वा महोम, औ० । स्थान को० । हर्षे ख । वैरिणि, त्रिo मेदि० वाच० ।
1
कल्हार कहार - न० के जले हाते हाद अच् पृषो दस्य रः होल्हः ८|२| ७६ | हस्थाने लकाराक्रान्तो लः प्रा० । सौगन्धिके, श्री.
म० प्र० प्रा० ।
-कमल-१० "मोग्नुनासिके यो बा ४७
मकार अनुनासिको वः । श्रन्त्याकारस्योत्वमिति दुभिः । कवलू कमलम् पद्मे, प्रा० 1 कवचिया - कवचिका स्त्री० कलाचिकायाम, भ०११ श० ११ उ. कपट्टिकर्थित शि० कदर्थाने "कर्थिते व १
२४ | कदर्थिते दस्य वो भवतीति । दस्य वः । वृत्तप्रवृत्तमृत्तिका - पतनकदर्थिते टः | २ | १० एषु संयुक्तस्य टो भवति इति टः कुत्सितार्थीकृते प्रा०|
कवम-कपट - स्त्री० कप अटनं कं ब्रह्माणमपि पटति माच्छाद यति पद-अच्-वा-अर्चादि श्रमरः । वाच० वेषादन्यथात्वेन कियमाणे छद्मनि, ज्ञा० ९ अ० । वञ्चनाय वेषान्तरादिकरणे,
प्रश्न०
श्र०२ द्वा । ज्ञा. । कपटमिति, कैतवमिति शवतापि चेति एकाश्री प्र२ द्वा० देशभाषानेपथ्यादिविषयकरणं पयथापादभूतिया नटेन वा परापरचेपपरावृत्याययोपाध्याय संघादकात्मार्थं चत्वारो मोदका अवाप्ताः सूत्र० २ ० २ डा० । दशा० ।
कव
कप पुं०] पर्यपूरले किए “सम्मईषितर्दिधिष्ठा कपर्द मर्दितेर्दस्य ८|२| ३६ | एषु देस्य मः | हरजटायाम, प्रा० । स्वार्थे कः घराटके, श्राव० ५ श्र० ।
कबडिजक्ख - कपर्दि ( क ) यक्ष-पुं० स्वनामख्याते यभेदे, " सिरिसि सुंजयसिहरे, परिश्रं पक भिऊण रिसहजिणं । 39 ॥ १ ॥ तस्सेव यस्स पुच्छं, कवमिजक्खस्स कपमहं अत्थि वालकजणवर पालिताणयं नाम नयरं तत्थ कवड़ि नामधिल गामो मह सरोसोमयागी यणपरधणहरणपररमणीरमणार पावठाणपवसत्ता तो क्षण होनामिया वडियार नजार सद दिख गामास्का | अक्षया तस्स मंचयद्वियस्सा पण विदिद्रिय प्रणामं कार्ड विष जोडि करते भय! किमित्यागमनकारणं तुम्हाणं । श्रम्ह घरे बुद्धदहिश्रघयतकार पचरमत्थि जेण कजं तं श्रासह साहुहि प्रणिश्रं न अम्हेमागया किंतु अम्हगुरुणो सपरिवारा चिति
घरे
For Private & Personal Use Only
www.jainelibrary.org