________________
(३७६) कवड्डिजक्ख अनिधानराजेन्डः।
कविट्ठ रेण विणतं दिमो मए उघस्सओ आगच्छंत सूरिणो चिटुंतु कवल-कवल-पुं० केम जलेन चलते बल चलने अच् । प्रासे, श्राहासुई केवलं अम्हाणं पावनिरयाणं धम्मोवएसो न दाय- कुक्कटाण्डकप्रमाणो बद्धोऽशनपिण्डः कवोभिधीयते प्रव. ब्बो ति। साहहि भणि एवं होउ ति । तओ आगया गुरूणो द्वारा प्रावत्तिा विशेा औ०। दिमाटनिकेण तवित्रा वासा चाउम्मासि कुणति संतय सज्जाय सोसात गट्ठमा- एमुखेन कवलो भवति तं०(कवलप्रमाणमाहारशब्दे उक्तम्) ईहिं नियत' कामणअइक्कंते वासारते परेणए मुक्कलावित्ति
श्रामद्वि० । मत्स्यनेदे, शब्दचि । वाच। भयहरं गुरुणो सो तेसि सव्यपणत्तणो परितुट्ठो नियनयर
| कवनि-कवलि-स्त्री० गुमादिपाकभाजने, विपा०१ श्रु०३ अ०। सीमसंधि जाव बोलाविउं पट्ठविश्रो पत्ताए सीमसंधीए सूरिहिं
कवाम-कपाट-पुं० न० कं वातं पाटयात तद्गात समास पटजंपियं जोमयहरत्तए अम्हाणं उवस्सयदाणाश्णा बहूवयारो कओ प्रो संप किंचि धम्मोवएस देमो जेणा पच्चुवयारो
णिन्-अण् । प्रतोलीद्वारसत्के, प्रका०२ पद । द्वारस्थगने, दश कओ हवह । मयहरेण भणिय नियमो न ताव मह निव्वहर।
५०।१०। जी0 । प्रश्नाराका स्थान द्वारयन्त्रे, दश०५ किंच मंतक्सरं वसह । तो सरिहि अणुकंपया पंचपरमि
अ० । “वक्कगबमुसंधिवरोहसयग्धिजमलकवामघणदुप्पावहिनवकारमहामंतो सिक्वाविप्रो । जलजलणधनणाइ पनावो
| रणा" रा०। शाासा । अ तस्स उववनियो । पुणो गुरूहिं भणियं पश्दिअहं
कवामग-कपाटक-न० कपाटमिव कपाटकम् क उपमार्थः। सेतुंजयदिसाए होऊण तुमए पणामो कायब्वो मयहरेण तह
कपाटसंस्थानेनावस्थिते आत्मप्रदेशचये, यथोजयोः प्राक् प्रत्ति पमिवज्जिकण गुरुणो पणमिळण नियघरे आगयं सूरिणो त्यग्दिशोस्तिर्यग् विस्तीर्णमवागुदग्दिशोर्हस्वमूर्द्धाधोदिशोरुअन्नत्थ विहरिया । अह कमेण तं पंचपरामिट्रिमंत जवितो नि
च्छ्रितं कपाटमिति शम्द्यते तथा समुद्धातकरणवशान्निर्गतानामायमं च निव्वाहिंतो काल अश्वाहेइ अन्नया नियधरणीय कम- त्मप्रदेशानां पूर्वापरदक्किणोत्तरासु विच कपाटसंस्थानेनावस्थाहं कारण गेहाओ नीसारिओ आरुहिरो लगो सितंजगिरि- नान् कपाटकन्वसिद्धिः प्रा० चू०१०। (तत्करणं ससिहरं जाव मज्जभरियं भायणं करे धरित्ता वारुक्खगयाए
मुग्धायशब्द) मज्जपाणं करि कामो उवविठ्ठो ताव गिज्ममुहरष्ट्रिय अहिगर- कवामभयअ-कपाटभृतक-पु० क्षितिखानके, प्रोन्द्रादिर्यस्य स्वलविदूमज्जपणे पमिश्रो दिट्ठो। तं दट्ठण विरत्तमणो मज्जं कर्माप्यते द्विहस्ता त्रिहस्ता वा त्वया मिः खनितव्यैतावत्ते निश्रमे नवविरत्तो श्रअणसणं काऊण तक्खणं आजिणंद
धनं दास्यामीत्येवं नियम्यति " कवालकुमाश्हत्थमियं कम्मचलणकमलं नवकारंच संभरंतो सहकाणेण मरणसंपत्तो ति- एत्ति य धणेण एचिरकाबुब्व ते कायध्वं कम्म जं विति" स्थमाइप्पणं नवकारप्पभावणं च कवड़िजक्खो अप्पनो ओ- स्था० ४ ठा० १ उ०। हिनाणेण पुवानवं संजरिया आइजिणिदं आइच्छह सा य तस्स कबाल-कपाल-न०० कं-जलं शिरो वा पालयति पान-प्रण
इयर माणत्ता तत्थ आगंतूण अप्पाणं निदंती अ-| घटकर्परादौ, श्राचा०१ श्रु० ६ ०३ तासूत्रा भाण्डखण्डे, णसणं करित्ता जिणंदं सुमरती कालधम्ममुवगया जाया तस्से- सूत्र.२०२०। समूहे, च मेदि । शिरोस्थि, यतीनां व करिवरत्तेण ण वाहणं कवहिजक्खस्स चउसु वि अदंमेसु भिक्कापात्रे, अण्डादीनामवयवे च । भर्जनपात्रभेदे च, वाच०) कमेण पासं कुमुदविणवासणिया वीयपूरा चिठंति पुणो सो कवि-कपि-पुं० वानरे, अमरः । अष्ट० । सिल्हके, गन्धद्रव्यओहिणा प्राभोपळण पुन्वभवगुरूणं पायमूले पत्तो बंदित्ता जो
भेदे, तस्य कपिजातत्वात् वाराहे, धात्रिकायाम, रक्तचन्दने मियकरयलो विन्नवेश जयवं तुम्ह पसाएण परिसा मए रिद्धी लद्धा संपयं मह किं वि किश्चमाश्सह गुरुणं जंपियं इत्थ ति
तद्वर्णे, पिङ्गले, च पुं० तवर्णवति, त्रि०वाच । त्थे निच्चं तुमप वाएयव्वं तिकालं जुग्गइनाहो अंचिअब्बो ज
कवि-पुं० काव्यकारिणि, स्था० ७ ठा० । कविरपि च प्रवत्तागयभवियजणाणं मणवविअफलं पूरेयन्वं सयलसंघस्स वि.
चनस्य उद्भावकः, आचा० १ श्रु०५ अ० ३ उ० । खलीने, ग्घा अवह रिव्वा । तो गुरूणं पाए बंदिश तहति पमिव
स्त्री० मेदि० । वा ङीप् स्तोतरि, त्रि0 वाच । ज्जिय गो जक्खाहिवो विमलगिरिसिहरं करे जहा गुरूव
कविंजल-कपिञ्जल-पुं० स्त्री० कपिरिव जवते ईषत् पिङ्गलो “श्य अंबादेवीए, कवड्डिजक्खस्स जनवरायस्स । विहि- वा कमनीयं शब्दं पिञ्जयतीति निरुक्तेः पृषो० पक्षिभेदे, चाश्रकप्पजुगजिणप्पह-सूरीहि वुध्वयणाओ॥१॥कपर्दियकक- तके, राजवल्स। जलयाचनाय तस्य शब्दकरणात् तथात्वम ल्पः, ती० ३० कल्प.।
तित्तिरी, त्रिकावाच० जी०प्रशाााचा प्रश्नणसूत्र। कवण-किम्-पुं०"किमः काई कवणौ वा ।।8। ६३ । अपनशे | कविंजलकरण-कपिजलकरण-न० कपिजलानुदिश्य यत्र किमः स्थाने कवणादेशः कुत्सिते, जिशासिते, वितर्कविषये,
किञ्चित् क्रियते तथा यत्र स्थाप्यत्र तत्र तस्मिन् स्थाने, “कवाच । “जन सुआवश्दई, घरुका अहो मुह तुज्ज । वय
वोयकरणाणि वा कविजलकरणामि वा अक्षयरांस सहप्पणज्जुखमझ तउ, सहिए सो पिउ होइन मज्"प्रा०। | गारंसि यो उचारं पासवणं वोसिरेज्जा" श्राचा०२ भ्र० । कवय-कवच-पुंगईभारमे वृक्के, पटवाघेच मदि०सन्नाह,गा- कविगच्छु-कपिकच्च-स्त्री० कपीनामपि कच्छून्यस्मात् ५ ५० अत्राणे, योनियुद्धकाले शस्त्राघातरक्षणार्थमढ़ेधार्ये लोडा-| कराडूतिजनके बल्जीविशेषे, जी० ३ प्रति० । प्रशा०। दिनिर्मिते वर्मणि, पुन० अमरः।वाचा सन्माहविशेषे, औ०। कविठ्ठ-कपित्थ-पुं० कपिस्तिष्टत्यत्र तत्फलप्रियत्वात् स्था-कतनुत्राणविशेषे, प्रश्न आश्र० ३ द्वा० जी०। झाग आ०म०प्र०।। पृषो० वाच०। (कवीठ) बहुबीजकवृक्षभेदे, प्राचा०१ श्रु०१ "कंटके संणद्धवष्वम्मियकवयत्ति"ज्ञा०१० सुत्रास्त्रियां अ५ उ०। जी। जं० प्रशा। उत्तास्य फले, न. "श्रङीप् तन्त्रोक्ते मन्यसाधनाङ्गे, वाक्यसंघनेदे, च वाच०।
कविटुगसंठाणसंट्टिया" प्रशा०२पद । करिव लम्बते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org