________________
( ३८४ ) अभिधानराजेन्द्रः ।
कलापाग
रत्र संभत्येते ज्ञाननिय समाहारद्वत्वात्केाशानन स्योरेव च केषां गदिया गुरुणंनानामर्हतां किमित्याह । कल्याणानि स्वःश्रेयसानि भवन्ति पानीति गाथायार्थः ततध
तेसु यदि धा, विदाई करिति भत्तिया । जिजत्तादिविहाणा, कलाणा अप्पणो चेव ||३२|| तेषु च पुनर्दिनेषु दिवसेषु येषु गर्भादयो बभूवुर्धन्या धर्मधनं लब्धारः पुण्यभाजः इत्यर्थः । देवेन्द्रादयः सुरेन्द्रप्रभृतयः कुन्तिमा बहुमाननम्राः किमित्याह निया
सप्तामृतिः कृत इत्याद विधानादिपिना अथवा जिनयात्रादिविधानानि कि भूतं जिनवावादीस्याह । कल्याणं स्वः श्रेयसं कस्येत्याह । आत्मनः स्वस्थ चैत्रशब्दस्य समुच्चयार्थत्वेन परेषां नेति गाथार्थः यत एवम् । इय ते दिशा पसस्था, ना सेसेहिं पिते काय जिणनसादिसहरिमं ते य इमे माणसा ॥ ३२॥ इत्यतो देतोः पूर्वोक्ता जीवानां कल्याणफलत्वादिकणाः । ते इति जनगायन्तिदिनादिवसाः दिनशब्दा पुगेऽप्यस्ति प्रास्ताः श्रेयांसः किमित्याह ताइति प स्मादेवं तस्मात् शेषरपि देवेन्द्रादिव्यतिरिमन केवमिन्द्रादिभिरेवेत्यपिशब्दार्थः तेषु मर्नादिकल्पादिविधेयं जिनयात्रादि वीतरागोत्सवपूजाप्रभृतिकं वस्तु सहर्ष सप्रमोदं यथा नवति कानि च तानि दिनानीत्य
नेषु
जिहासायां सर्वजिनधनच वतुमशक्यत्वाद र्त्तमानतीर्थाधिपतित्वेन प्रत्यासन्नत्वादेकस्यैव महावीरस्य तानि विवक्षुराह ( ते यत्ति ) तामि पुनर्गर्भादिदिनानि इमान वयमाणानि मानस्य महावीरजनस्य भवतिर्थ तान्येवाह । आमाडगुडी येते तह तेरसी चैव ।
मग सर किएहदसमी, वइसाहे सुहदसमी य ॥ ३४ ॥ कयिकिय चरिमा गम्भादिणा जहकर्म एते । इत्युत्तरमारणं, चउरो तह सातिणा चरमो ||३५|| आपादमसे शुरूपस्य पद नमेवं चैत्रमासे तथेति समुच्चये। शुद्ध त्रयोदश्येवेति द्वितीयं चै केन्यवधारणे। तथा मार्गदशमीति तृतीयम्। वैशाख
दशमीति चतुर्थ चशब्दः समुच्चयार्थः । कार्तिक कृष्णे चरमा पञ्चदशीति पञ्चमम् एतानि किमित्याह । गर्भादिदिनानि ग भेजन्मनिष्कमणाननिर्वाणदिवसा यथाक्रमेतन्न
कान्येषां च मध्ये हस्तोत्तरयोगेन हस्त उत्तरो यासां हस्तो पलकिता या उत्तरा स्तोत्तरा उत्तरफाल्गुन्पस्तानियोगः सं बन्धचन्द्रस्येति हस्तोत्तरायोगस्तेन करणनूतेन चत्वार्याद्या निदिनानि वन्ति तथेति समुच्चये स्वातिना स्वातिन कत्रेण युक्तः ( चरमोत्ति ) चरमकल्याणकदिनमिति प्रकृतत्वादिति गायाद्वयार्थः ।
अथ किमिति महावीरस्यैवैतानि दर्शितानीत्याद अहिगयतित्यविहाया भगवंत शिदंसिया इमे तस्स ।
सा वि एवं विय, नियणियतित्थेषु विश्लेया | ३६ | अधिकृततीयविधाता वर्तमानप्रवचनकली भगवान्महावीर इति तोर्निशितान्याने इमानि कल्याणक दिनानि तस्य व
Jain Education International
कलाणगतव
मानजिनस्य अथ शेषाणां तान्यतिदिशश्राह शेषाणामपि न यमानस्यैव ऋषभादीनामपि वर्तमानाय सर्विस नरता पेक्षा वयमेवेह तीर्थे वर्क मानस्येव निजनितीर्थेषु स्वकीयवचनावसरेषु विनितानि मुख्य विधेय तयेति च यान्येव गनदिदिनानि जम्बूद्रपिभारतानामृष भादिजिनानां तान्येव सर्वभरतानां सर्वैरावतानां च यान्येव च एतेषामस्यामवसर्पिष्यां तान्येव व्यत्ययेनोत्स पिण्यामपीति गाथार्थः ॥ ३६ ॥ पंचा विच० ( कल्याणकेषु यात्राविधानं अजाण शब्दे उत्तम )
अथ षट्कल्याणकवादी प्राह ।
66
35
ननु " पंचइत्युत्तरे साइणा परिनिव्युमेत्ति ” इति वचनान्महाथरस्य पर कल्याणक संपथमेवमेवम् एवमुच्यमाने " उसमें अरडा कोसलिए पंच उत्तरासादे अभी छठे होत्थति" जम्बुई। पप्रज्ञप्तिवचनात् श्रीॠषभस्यापि षट् कल्याणकानि वकव्यानि स्युः न च तानि स्वयापि तथोच्यन्ते तस्माद्यथा पत्रउत्तरासादे इत्यत्र नक्षत्रसाम्यात् राज्याभिषेको मध्ये गणितः परं कल्याणकानि तु "अनीश्व" इत्यनेन सह पञ्चैव तथाऽत्रा पि "पंचहत्तरे" इत्यत्र नक्कत्रसाम्यात् गर्नापहारो मध्ये ग गितः परं कल्याणकानि तु "साइणा परिनित्र्युमे" इत्यनेन सह पश्चैव तथा श्रीसाचाराटीकाप्रति पंच वस्तून्येव व्याख्यातानि न तु कल्याणकानि कि च । श्री हरिमसूरिकृतयात्रापञ्चाशकस्य अभयदेवसूरिकृतायां टीकायामपि आषाढशुरूषां गर्भसंक्रमः १ चैत्रशुरूयोदश्यां जन्म २ मार्गदशम्यां व्रतम ३ वैशाखशुद्धदम्यां कार्तिक्यामावस्यायां मोक्कः ५ एवं श्रीवीरस्य पञ्च कल्याणकानि उक्तानि । अथ यदि षष्ठं स्यात्तदा तस्यापि दिनमुक्तं स्यात् श्रन्यच्च नीच्चैर्गोत्रविपाकरूपस्य प्रतिनिन्द्यस्य अश्वरूपस्य गनपहारस्यापि कल्याणकायकथनमनुचितम्। अथ 'पंग्रहत्थुत्तरे " इत्यत्र गर्भाषणं कथमुक्तमितिचेत् सत्यम् हि भगवान् देवानन्दाकुको अवतीर्णः प्रसुती असंगतिः स्यात्तन्निवारणाय " पंचहत्युत्तरेति " वचनमित्यलं प्रसंगेन । कल्याणकानि पञ्चैव कल्प०सु० । पञ्चकल्याणक शोध्या प्रतीचाराः ( पंचकलागशब्दे ) काम्पिल्यपुरस्य नगरस्य राशो ग्रह्मदत्तस्य आहारे, मि०यू०१ ४० | महाविदेहेषु कल्याकरिष्यादिकमिदमेवान्यद्वेति प्रझे उत्तरमाह । महाविदेहेषु कल्याणकतिथ्यादिकमिदमेवेति न सम्भाव्यते यदा श्रप्रत्यती कृतां च्यवनादिकल्याणकं तदा तत्र दिवससद्भावात् तस्प्रति पादान्यपि नोपलभ्यन्ते, ही० २ पत्रसुश्रुतोके ओषधिभेदयुक्ते लागयत-कल्याणकत ० तो ओषधिभेद घृतभेदे नि०यू० ११० (तनिर्माणविधिः सु एव वाचस्पतौ च )
कल्लाएगजन्ता- कल्याणकयात्रा - स्त्री० कल्याणकदिवसेषु कदयाजिनोत्सये, पंचा०विय० । कलारणगतव-फस्याकतपस् न० तपोविशेषे, प्रब. द्वा । तथाधिमासि कल्याणानि वै पाधात्ये या मासि क्रियन्ते केचन परपाक्षिका वदन्ति प्रथमश्रावणकृष्णपक्षे द्वितीयश्रावणशुद्धपाणकतयोवियते तत्सङ्गतिथं वेति प्रने । उत्तरम्। देवकमासापेक्षया वृद्धिप्राप्तं विमुच्य कल्याणकतपःकरणं युक्तिमदिति सेन १५१०३ उ तथा चैत्रमासी कल्याण
For Private & Personal Use Only
www.jainelibrary.org