________________
(३७३) कसुसाउसचेय अभिधानराजेन्द्रः।
कल्लाणग लुषेण द्वेषलोनादिलक्षणपापनाविलमाकुलं वा चेतो यस्य स कल्यं किलारोग्यमुच्यत इतियचारोग्यं तथ्यं निरूपचरितं तथा कलुषितमनस्के, स०।
निर्वाणमेवमवगन्तव्यमथवा कारणे कार्योपचागत्तत्साधनं द. कलेवर-कलेवर-न० कसे शुक्रे घरं श्रेष्ठम् । तत्पन्नत्वेऽपि । शनकानचारिप्रवक्कणं निर्माणकारणमवसेयम् । अणशब्दस्तु शुचि सप्तम्या अलुक । शरीरे, स्था०५ ०१० शरीरं वपुः अणधातोरुभवार्थत्वाच्छब्दार्थो गत्यर्थों घा द्रष्टव्य इति । तकायो देहः । कलेवरमित्यादयस्तु शरीरपायाः विशेगमृत- तश्च कल्यं यथोक्तमारोग्यमणति गच्छत्यन्तनूर्तेन एयर्थेन घा शरीरे, प्रश्न आश्र०३ द्वा०। आवामनुष्यशरीरे, जं०१ यक्का। परान् गमयति बुध्यते स्वयं बोधयति वा परान् शब्दार्थत्वेऽवि कलेवरसंघाड-कलेवरसंघाट-पुं० मनुष्यशरीरयुग्मे, संघाटश- कल्ययति स्वयं भणति परैश्च भाणयति यस्मात्तस्मानकल्याणः दोयुग्मवाची यथा साधुसंघाट इति, जी. ३ प्रति०२ उ० ।
स चेहाचार्यो गुरुयोकव्य इति । अथवा कलधातुः शम्दार्थः कोमय-कलेमुक-न० तृणविशेषे, सूत्र० २ ०२०।
संख्यानार्थो वा कलशब्दसंख्यानयोरिति धातुणगत्तस्य कल्य.
मिति निपात्यते । ततश्च कल्यं शब्दं शास्त्र संख्यानं वा गणितं कद्ध-कल्प-नकलयति चेष्टामत्र या कल्पते कलगती कर्म- |
वस्मादणिति शम्दयति प्रतिपादयति युध्यते बोधयति वा सेन णि यत् यद्वा कलासु साधुः प्रत्यूषे, अमरः। वाच० । आ०म०प्र०
तस्मात्कल्याणो गुरुरित्येतदेवाह । भौ०। तं०। प्राप्राकाश्ये, रा०प्रभाते, अनु० । कल्पमिति
अहवा कलसहत्थो, संखाणत्यो य तस्स कवंति । भ्यः, का०१०। " ते एवं कवं पुण मानक्षिणं पमिचिहसि मा वा वहिसि" प्रा०म०६० । विशे०। श्री० । कल्प० । नीरो
सई संखाणं वा, जमणइ तेणं व कवाणो॥ गत्वे, का० १ ० । “ कल्लं किलारोग्गं"कल्यं किलारोग्यमु
गतार्था, विशेल ६८१ पत्रका स्था० । ध० श्राव । सुखस्तदि च्यते । "तं तच्चं णिवाणं कारणकज्जोवयारात्रो" यच्चारोग्यं किमिति सुहशब्दे नीरोगताकारणे, का० १ अ० । इहलोकहिते, तथ्यं निरुपचरितनिर्वाणमवगन्तव्यमथवा कार्य कारणोपचा
उत्त० १ अ०। कल्याणहेतौ, चं०१८ पादु। उत्त० । कल्याणहेतुरात् तत्साधनदर्शनशानचारित्रलकणं निर्वाणमवसेयमिति
त्वादभ्युदयहेती, औ० । प्रधाने, आo चू0 ५ अ० । माषपर्याम् विशे० । संथा० । स्था० आव० । निरामये, सज्जे, समर्थे, 3
वाच० । गवि च, प्रज्ञा०१ पद०। गुक्तेच, त्रि0 अमरः। वाकश्रुतिवर्जिते उपायवचने, कल्याणवचने, | कद्वाणकमय-कल्याणकृतक-ना मगरभेदे, पुधि किर कद्वाण च त्रि०, मेदि० । सुरायाम्, मेदि० । शुभात्मिकायां वाण्याम, __ कडए नयरे परमट्टी नाम राया रज्ज करे । ती० २५ पत्र । स्त्री० अमरः। हरीतक्याम,स्त्री० शब्दरणमधुनि, नण्डेम.वाचा | (नासिकपुरशब्दे कथा ) कसरीर-कस्पशरीर-न० नीरोगदेहे, स्था० ३ ठा० ३ उ० । कद्माणकम्म-कल्याणकर्मन्-न० शुभकर्मणि, सन्ति जीवापटुशरीरे, स्था० ४ ठा० ३ उ० ।
नां कल्याणि कर्माणि इति कालोदायि प्रश्नः । ('अमजुस्थिय' कक्षाकर-कल्पाकल्प-न० कल्पे च आकस्पे च । कल्पाक- शब्दे तुषणः ) ० ७० ६ ० । न्पम् अनुदिनमित्यर्थे, “कद्वाकल्लिं कोहालियानोय" विपा० कराणकारिण]-कल्याणकारिन्-त्रि० कल्याणकरणे म३ अ०। प्रतिप्रजातम्, उपा०७ अ०। अंत झा०।
ङ्गलकरणे, शा०१६ अ०। कद्वाण-कस्याण-त्रि. कल्पोऽत्यन्तनीरुक्तया मोक्तस्तमान- कल्लाणग-कल्याणक-पुं० "कवाणगपवरगंधमवाणुरेवणधर" यति प्रापयतीत कल्याणः मुक्ति हेती, उत्स० ३ अ० । एकान्त. कस्याणकानि मङ्गल्यानि प्रचुराणि मूल्यादिना वस्त्राणि परिहिसुकान्तसुखावहे, जी०३ प्रति०२ उ० श्रेयसि, ज०२ ०१ तानि निवसितानि येन ताम्येष वा परिहितो निवसितो यः
01 निःश्रेयसे, स्था०६ ग० । पुण्ये कर्मणि, स०। प्राचा० । स तथा कल्याणकं च प्रवरं च । पागन्तरेण प्रवरगन्धं च मास्य शुने, शुखदायके, उत्त० अ० । शोभने, उत्त० ३ ० । स्व- मालायां साधु पुष्पमित्यर्थः । अनुझेपनं च श्रीखरामादिविलेश्रेयसे, पंचा०१३ विष०ा सूत्र। सुख शुनं कल्याणं शिवमिः । पनं यो धारयति स तथा स्था०म०। उपा० । कल्याणत्यादीन् व्यपदेशांखभते, विशे० । सुकृते, सूत्र०२ श्रु०१०। कमकल्ये, स्था० ० ठा0 श्रेयसि, पंचा० विव० । तत्त्ववृत्त्या तथाविधविशिष्टफलदायिनि अनर्थोपशमकारिणि,
जिनानां पञ्चकल्याणकान कल्याणान्येय जी० ३ प्रति० २२० । रा०ा फलवृत्तिविशेषे, मा० १ ०। यथे
स्वरूपतः फतवाह । प्रार्थफलसंप्राप्ती, सूत्र० २७०५40 | मङ्गले, स्था० ४ ठा० ३ 30 | माङ्गल्ये, संथा० । नपढ़वाभावे, कल्पना ऐहिकाऽभ्युदये,
पंच महाकल्लाणा, सबोस जिणाण होति णियमेण । पंचा० १८विव० । दशा समृद्धिहेतुत्वादी, स्था० । "कल्ला
भुवणच्छरय जूया, कवाणफला य जीवाणं ॥ ३० ॥ शाहिं वाहि" कल्याणप्राप्तिसूचिकानिः,भ० ए श० ३३ उ०। गन्ने जम्मे य तहा, णिक्खमणे चेव पाणणेवाणे । अं० । शुभार्थप्राप्तिसूचिकाभिः औ० । कल्याणानि समृद्धयस्त
नुवणगुरूण जिणाणं, कमाणा हॉति णायव्वा३१॥ कारिणीभिः कल्प० । का० ।
पञ्चैव महाकल्याणानि परमश्रेयांसि सर्वेषां सकलकासनिखिस भदंतो कल्लाण-महो य कवं किनारोग्गं । लनरलोकनाविनां जिनानामहतां भवन्ति नियमेनावश्यंनाघेन तं तच्चं निव्वाणं, कारणकज्जोवयार ओवा वि ।। तथावस्तुस्वजावत्वात् जुवनाश्चर्यनूतानि निखियभुवनामृत
जूतानि त्रिजवनजनानन्दहेतुत्वात्तथा कल्याणफलानि च निःश्रे तस्साहणमणसहो, सइत्थो अहव गच्चत्यो ।
यससाधनानि चः समुच्चये जीवानां प्राणिनामिति गर्भे गर्भाकक्षमणशत्ति गच्चइ, गमयइ वुक व वोहाइ वत्ति ।
धाने जन्मन्युत्पत्तीचः शब्दः समुच्चये तथेति वाक्योपप निभणइ भणावेश जम्ह-तो कद्वाणो सचायरियो। कमणे अगारवासानिर्गमे चैवेति समुच्चयावधारणाथावुत्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org