________________
कलिजुग
स्य नीयकुत्रे गहनत्यागीएस मेरा नाई भविस्सर ७ बालबका सिला धरिस्सर अणुम्मि सुहुमयरे बालप्पासु धम्मे सत्थाणुसारिणिसिलातुल्लाप पुढवीप निश्निवासिलोअस्स लिई निव्वणं भविस्स 5 जहा वालुयाए चक्को तथा गहि नसीर जाओ विवाणकिसिसेवा स फनपाचिस एसेसगाहा थोकहाण गोकि पंचपंडया दुजोरणदूसासणाओ भाइसर गंगेयदोणायरिपसु अ संगामसीसे निइएस चिरं रज्जं परियालि कलियुगपचिसकाले महापहं पट्टिया कवि इसे पता तो ती जहिले भीमाइयो पापहरपारि असे निरुदियानतो मुस्सु धम्मलाइ पुरिस कार्य कल श्रीमतोय तेरा भीमो रेजा गुरुपिश्रमहा संप धम्मत्वं पहियो तु ता फेरिस ह धम्मो तओ भीमो कु तेण सह जुज्जिनमारदो जहा जहा भीमो वा तदा कली बहुतम्रो निजि कला जीमो एवं बीयजामे अज्जुखो तइचनत्थजामेसु नकुल सहदेवा तेण अहिखित्ता रुहा निज्मिया य तो सावसेसाए निसाय उहि दिले तुझे कलां से उरतीय चैव निजिओ कली सो संकोअनेउं सरावमज्झे विश्रो य भीमाईणं इंसिओ । एस सो जेण तुम्भे निज्झिया एमा हिंताणं अन्तरसपण महाजारहे वाले सिरहा कमिदं सियति । श्रलं पसंगेण । ती २१ कल्प० । कति-कमि (नि०तिविशेषे ० कलियदह-कलिदन्द० हस्तिनापुरस्थे हवमेदे, सी०
1
ा
(३०२ ) अभिधान राजेन्द्रः |
"
४ कल्प० ।
कलिय-कलित० कर्मणि, स० स्था
--
प्रश्न० । " सुंदरथणजघणवयण करचरणणयणलायमा विलासकलिया " विपा० १० २ ० रा० जंग औए उपेते, बहुग्वजपेय कलि " प्रश्न० आश्र० २ द्वा० । आचार । विदिते, प्राप्ते, मेमेदिते ते सदगुदी के विचा रिते, वडे, च जावे क्तः ज्ञानलाभादौ न० वाच० । कण-करुण० करोति मन आनुकूल्याय उनन् “रि प्रादौ बः८ | १ | ५४ इति रस्य लः प्रा०] करुणोत्पादके, । त्रिपाο१ श्र० ७ अ० प्रश्न० 1 दयास्पदे, प्रश्न० आश्र० ३ द्वा०] विपाल दीने, सूत्र० १० १ ० १ उ० । “ कुत्सितं रौत्यनेनेति निरुकिवशात्करणः । करुणास्पदत्वात्करुणः । प्रियविप्रयोगादिदुः. शोकप्रकर्षस्वरसविशेषे अनु
Jain Education International
अथ हेतुतो लक्षणातश्च करुणरसस्वरूपमाह । पिपिवाहिविशिवाय संभमुपणो । सोलिवियपराहाय, लिंगो रसो करुणो ।। १६ ।। प्रियविप्रयोगबन्धन्यथान्याधिविनिपातसंमेयः समुत्पन्नः करुणो रस इति योगस्तत्र विनिपातः सुतादिरसंभ्रमः प रचकादिभयं शेषं प्रतीम् । किं लक्षया इत्याह । शोचितलिपि प्रम्लानरुदितानि लिङ्गानि लकणानि यस्य स तथा । तत्र शोचितं मानसो विकारः शेषं विदितमिति । उदाहरणं यथा ।
परका फिलामि अयं वाहागयपष्णु अत्थि बहुसो तस्स विभोगे पुचया, दुबई जाये ||१७||
कलुसाललचेय
श्रम प्रियविप्रयोगभ्रमितां बालां प्रति वृद्धा काचिदाह तस्य कस्यचिप्रियतमस्य वियोगे पुत्रिकेयं ते मुखं जातं कथं भूतम (पायलामिति) प्रध्यातं प्रियजनविषयमतिचिन्तितं तेन क्लान्तम् (वाहागय पप्फुअस्थियंति) वाष्पस्यागतमा - गमनपव्याप्ते अक्षिणी यंत्र तत्तथा बहुशो ऽनवण मिति ॥ १७ ॥ अनु० ३४० पत्र० कामनेदे, मनुष्याणां करुणा मनोवस्था तथाविधत्वात्तु नत्वेन को णितादिप्रभवदेहाश्रितत्वेन च शोचनात्मकत्वात् करुणो हि रसः शोकस्वनावः करुणः शोकप्रकृतिरिति वचनादिति, स्था• ४ ० ४ ० । वृक्षभेदे, पुं० वाच० ।
कनवभिया करुणमसिङ्गा श्रीकरणार्थमत्येयं प्रतिज्ञाने, "कलुणपरियाप जाएजा धम्मिदार जायणाए जाएजा" आचा० २ ० ३ ० ३ ० ।
काविणीय-करुण विनीत शि० करुणाचिनयपूर्वके "म णबंधणेहि गेहिं कबुणावणीयमुवगसिताणं " सूत्र० १ ०
४ अ० १० ।
कणा - करुणा स्त्री० रुपायाम, पो०४ वि० [दीनादिष् कम्पायाम्, ध० १ अधि० ।
करुणा दुःखहानेच्छा, मोहादुःखितदर्शनात् । संवेगाच स्वभावाच्च, प्रीतिमत्स्वपरेषु च ॥
( करुरोति) - खहानस्य दुःखपरिहारस्येच्छा सा मोहादडानादेका यथा महानयाचिता पश्यवस्तुप्रदानाभिलाषक्षक्षणान्या च दुःखितस्य दीनादेर्दर्शनात् तस्य लोकप्रसिकाहारवस्त्रशयनासनादिप्रदानेन संवेगान्मोक्षानिलापाथ सुखितेष्वपि स त्वेषु प्रीतिमा सांसारिक परिस्थानामपरा पुनरपरेषु च प्रीतिमन्ता संबन्धविक्षेषु सर्वेष्येष स्वभावाच प्रवर्तमाना केवलिनामि भगवतां महामुनीनां सर्वानुग्रहपरा यणानामित्येवं चतुर्विधा । तदुक्तं " मोढासुखसंवेगान्य हितयुता चैव करुणेति " द्वा० । षो० ४ विव० ।
कलुस - कलुष - पुं० [स्त्री० कल उप च सुषहिंसायां कस्य जलस्य मुषो घातक इति वा । महिषे, राजनि० | स्त्रियां जातित्वात् । ङी अच्छे, श्राबिले, त्रि० श्रमरः । गर्हिते, त्रि० शब्दचिण भ समर्थ, वाच० । प्रीतिवर्जिते, स्था० ४ ० ४ उ० द्वेष लोभादिलणे पापे, नपुं० स०] प्रश्न० | सूत्र ० "कम्मति वा खहंति वा वोणांत कलु संति वा वेति वा वरंति वा पंकोसि वा मलोति वा एते गठित्ता" नि० ०१२ उ० प्र० चू०| कासाये. पुं० “कमुससय क्विो चउन्विहो कोहादि एक्कारो" नि० ० १ ३० । कसम्म (ण) - कपकर्मन् २० मित्रोदादिव्यापाररूपे मीमसे कर्मणि, प्रश्न० आश्र० ३ द्वा० ।
कलुससमावय- कलुषसमापद्म-त्रि. प्रतिमालिन्यमुपगते, झा०३५. एवमिदं सर्व जिनशासनोक्तमन्यथा वेति कलुषसमापन्ने, स्था० ४ ० ३ ० । “ स संकिते जाव कमुससमावणे णो संचार सि" कलुषं समापन्नः प्राक्तननिश्वयविपर्य्ययलक्षणं गोशालक मतानुसारिणां मतेन मिथ्यात्वं प्राप्त इत्यर्थः । अथवा कलुषाव जितोऽहमनेनेति खेदरूपमापन्न इति, उपा०६ श्र० । सदिययपहृदय विहा० १६० कबुसान (वि) लचेय- कलुषाकु (वि) लचेतस् - त्रि० क
-
For Private & Personal Use Only
www.jainelibrary.org