________________
कलंक
कलंक - कलङ्क - पुं० कलयति क्विप्-कलं चाडसाबङ्कश्च कं ब्रह्माणमपि यति गति किगत अाहे. अपवादे दिवान माविका मेदि० वाच। मत्रको कपका आव० ४ २ । स्वनामख्याते विद्व वे, तथा चाढ कलंकः "भेदानेदात्मके ज्ञेये, नेदा मैदा सिन्ध यः " आ०म० द्विन ततोऽस्त्यर्थे इति कलंकिन् तद्युक्ते स्त्रियां ङीप् ततः तारका०जातार्थे इतन कलंकितः । जातकलंके, त्रि० वा० कांकण कलंकन कलंकस्य करणे, अज्यायाने अस दोषस्यारोपणे, प्रव०८ द्वा० ।
कलंकणिम्पुक्क - कलंक निर्मुक्त- दि० कलंकरहिते, घ० २ अधि कलंकल - कलङ्कस - वि० अशुभवस्तुनि संथा० ।
कलंकी नाव - कलङ्कलीजात्र- पुं० संसारगर्नादिपर्यटने, श्राचा० १ ४० । असमञ्जसत्वे, औ० । कसंतकान्त-वि० क्लमे, “अव्यकांताचं बहुविषसो चक्कतो " आय० ३ ४० ।
41
कलंद कलन्दन कुमके, श्री० उपा० जाती जात्यार्य्यविशेषे, स्था० ६ ठा० ।
कलंब-कदम्य पुं०] कन्दुकरणे
विशेषे श्र० प्र० कलंबोउपिसायाणं " स० । तस्य नेदाः "मीपोमहाकदम्बः स्यात्, धाराकदम्ब इत्यपि । द्वितीयो ऽल्पप्रसारश्य, वृत्तपुष्पः कदम्बकः । हारिद्रस्तुरजोबलः । 'धूलीकदम्बको धारा-क दम्बः षट्पद प्रियः | वृत्तपुष्पः केशराख्यः, प्रावृषेण्यः कदम्बकः। नीपो महाकदम्बोऽपि तथा बहुफनो मतः । इति नरतः याच० कलंबवीर कलम्पवीरन० शस्त्रविशेषे विपा० १०६० कलाकदम्बवालुकाश्री० कम्यपुष्पाकारा वालुका कदम्बबालुका, नरकनद्याम, प्रश्न० श्राथ० १ द्वा० । सूत्र० । महादयसिंकासे, मरुम्मि घरयालुए। कलंबवालुवा य, दो असो, उत्त० १९ ० । कलंबचीरिया-कदम्बचीरिका-ख० गुण सदर्भा तुणविशेषे, दप्यतीव तुदकः । भतः • कलंबचीरियापत्तेः वा कुंतगो वा तोमरसिया” दुःस्पर्शयेनोपमानम् ज०३ प्रति० उ० । स्थान कदम्बवीरिति प्रतिभाति विषा ०६ कलंबुआ - कन्नम्बुका - स्त्री० नालिकायाम्, पुष्पप्रधानवृकमेदे, सृ० प्र० ४ पाडु | जल रहने दे. आचा० १ ० १ ० ५ ० । कदम्बपुष्पाकार मांसगोलके, विशे० स्वनामस्या च । यत्र भगवतो महावीरस्य कालहस्तिना उपसर्गः कृतो मेघेन च तद्भात्रा पूजा कृता श्रा०म० द्वि० आ०यू० । कमुपुष्कलम्बुकापुष्प-म० नालिकापुचे, त
6.
1
दाक्षि
मपुष्पमिति साध्यते । सू० प्र० ४ पाहु० । कलक-कलक-पुं० [स्त्री० फल-दुरा०
(३७५) अभिधानराजेन्द्रः ।
"
मत्स्ये हेम ० । स्त्रियां जातित्वात् ङीप् याच० । स्कन्दकाचार्यशियाणां वादे पराजिते द्विजाती, येन तेषामेकोनपञ्चशतानि क्षुयानि अनशनं प्रापितानि, संथा० ।
कलकल - कलकल - पुं० कनप्रकारः गुणवचनत्वात् प्रकारे द्विमोबाइले, वाचवचने, रा० विषाण श्र० भ० उपलभ्यमानवच सविभागे ध्वनौ भ० ए० ३३ ८० जी० ।
Jain Education International
कलमसालि
[झा० । औ० । व्याकुलशब्दसमूहे, सू० प्र०१७ पाहु० । जं० ॥ " कलकलं णं वयणं छग्नंति " कलकलशब्दयोगात् कलकलम्, प्रश्न० श्र० १ द्वा० । कलस्य शालवृकस्य कला यत्र शालनिर्थ्यासे, मेदि० । वाच० ।
"
कलकलंत - कलकलायमान त्रि० कलबोलं कुर्वाणे, कलकलं कुर्वति, प्रश्न० श्राश्र० ३ द्वा० " कलकतबोलवहलं कलकलायमानो यो बोलो ध्वनिः स बद्दलो यत्र स तथा, श्र० कलकतवार परिसित्तगाढ ज्यंत गत्ता कलकलायमानक्षारेण यत्परिषिक्तं परिषेकः तेन ( गाढमत्यर्थ ) मज्जतन्ति । दह्यमानगात्रं येषान्ते तथा, प्रश्न० श्रश्र० ६ द्वा० । कलकतवेयरणी- कलकलायमान वैतरणं । - स्त्री० कलकलायमानं यन् त्रपुकादि तद्द्भुता वैतरण्यभिधाना या नदी साककलायमान वैतरण। नरकनद्याम् प्र० श्राश्र० १ द्वा० । कलकल नरिव - कलकल नृन चूर्णादिभृ
१ ० ६ अ० ।
64
कलकलरव - कलकलरव-पुं० कलकल लक्षणे रवे, हसंतरुसंत कलकत्त्ररवे " प्रश्न श्र० ३ द्वा० ।
कलण - कल्लन -न० कन्त्रयत्यनेन कलगती गत्यर्थस्य-ज्ञानार्थन्या दाने करणे ः रूपानुमा नातू तथात्वम् । ग्रहणे, मासे, ज्ञाने व घाय० । संशय्यने, सं ख्याने च विशे० । “ कं जलं नाति चत्पत्तिसाधनत्वेन तथा सन्नमति नम्-वा-रु | वेतसवृक्के, पुं० राजनि। तस्य जलसमीपजातत्वात् तत्स्रोतमा नमनाच्च तथात्वम्, बाच० । कलत्त - कलत्र - न० गढसेचमे अन् श्रदेश्च कः डस्य लः क त्रायते बैंकः कम शासने वा अत्र नमस्य हो वा भार्यायाम, वाच दारेषु, आव०४ ० "मित्तकलभाई सेवई " प्रश्न आ श्र० २ द्वा० । ग्रा० । नितम्बे, श्रमरः । नृपाणां दुर्गस्थाने, देमचं०, वाच० ॥
कलभा कलना स्त्री० बालावस्थायाम्, शा० १ अ० । त्रिस्वरमनोज्ञानने, स्त्रियां कलभागण फलजानन त्रिस्परमा खियां भाव
णीः व्य० ७३० ।
33
For Private & Personal Use Only
कलम- कलम - ० कलते अराणि कल-कमच लेखन्यां, जटाधरः । वाच० | "कलमावणगोस्तित्ति " "कमा महामलगप्पमाणं गे पदंति नि० ० १ ३० । शात्रिजेद, स च कलमः कविविख्यातो जायते स वृहद्धने कश्मीर देश एवोक्तो महात" मुलगभैकः इति जावप्र० । उत्खातप्रतिरोपितधान्यभेदे च० "आपापद्मप्रणताः, कन्त्रमा इव तं रघुम" कलयति परस्वं कल्-श्रमन चौरे, पुं०, श्राचा० । श्राम० द्वि० |
46
कलम
कलमझ कझ मल- पुं० अपवित्रमले " रागेण न जाणंति चराया कलमलस्स णिरुमणं " तं० । जठरव्यसमडे, 'कलमलजम्बालाए' कलमलो जरद्रव्यसमूहः स एव जम्बालः, स्था० ३ ० ३ ० | कर्दमो यस्यां सा तथा हारीरसत्काऽगुनव्यविशेषे कलमलाहिचासक्वबहुजणसाहरणा नस्य शरीरसका शुभद्धव्यविशेषस्याऽधिवासेनावस्थामेन :खा दूरूपा ये ते तथा । बहुजनानां साधारणाभाग्यत्वेन ये ते तथा । ततः कर्मधारयः भ० ए० श० ३३ उ० । कलमसाधि-कलमशाली-पुं० पूर्वदेशन सिके उपा०१०) शालिविशेषे, जं० २ क्ष० ।
"
सयरा
www.jainelibrary.org