________________
(३७४) करिएव्वउं अभिधानराजेन्द्रः।
कलन एम्बई पवाः ।४ । ३८ । इति तव्यप्रत्ययस्य एव्यवं दिवाच० करमद्दबट्टरुसग करीरए रावणमहत्थे, प्रशा.१ पद। पम्ब एवा इत्येते त्रय आदेशा भवन्ति । करणीये,"म- तत्सन्निकृष्टदेशादी, त्रि० स्त्रियां कोष पाच०। हकरियम्बई कि पिण विमरिएट्यउ परदिउज"प्रा०। करीरपाणग-करीरपानक-न० करीरसंमर्दैन कृते पानकभेदे, करिसु-कुर्वत्-त्रिः कृतवति, स्था० ८ ठा।
| श्राचा०२ श्रु० १ ० ० । करिंमृगसय कृतवच्छत-न करिसु इत्यनेन शब्देनोपलक्षितं करसिंग-करीपाङ्ग-न० अम्युद्दीपनकारणे, उत्त० १२ । शनं प्राकृतमाषया “करिंसुगसयंति" भगवत्याः सप्तविंशे करेंत-कुर्वत-त्रि० कृ-शतृ- चर्मकारे, भृत्ये, विश्व० । कतरि शतके, भ. २७ श.। (तत्रत्या वक्तव्यता बम्धशब्दे) | त्रि० स्त्रियां ङीष् वाच० । प्रश्न । करित्ता-कृत्वा-अव्य० विधायेत्यर्थे, "दुक्कराई करित्ताणं दुकोण-करोणा-पुं० क-एणु. के मस्तके रोएरस्य वा गजे, अमरः। स्सहाईसहेर य " दश० ३ श्र०।
कणिकारवृके, विश्वः। याचा हस्तिन्याम, स्त्री००१०स० करिदण-कृत्वा-श्रव्य विधायेस्यथे, प्रा०।
स्वार्थे कन् करेणुकाऽप्यत्र स्त्री रायमुकुटस्तु करण्शयं दीर्घाकरिय-करिक-पुं० केवलानुसारेण चतुरशीतितमे महाग्रह, न्तं पठित्वा हस्तिनि, पुं० स्त्री त्याह । वाच० । चं०प्र० २० पाहु । सू० प्र० । कल्प० ।
करेणुदत्त-करेणुदत्त-पुं० ब्रह्मदत्तचक्रिणः पितृवयस्ये प्रादकरिश-करील-न प्रत्यग्रकन्दले, अणु० ३ वर्ग । किमिदं त्तचक्रिणा लन्धे कन्यारवे, स्त्री. चत्त०१३ अ० । मंभृतवंशकरिलमामिपं चेति, विशे० ।
करोणुसेणा-करोणसेना-स्त्री ब्रह्मदत्तचक्रिणा लब्धे कन्यारत्ने, करिस-कृष्-धा० विलेखने, आकर्षणे च, भ्वा० पर० अनिद्
उत्त० १३ अ.। 'बुषादीनामरिः'८।४।३४ इति ऋस्थाने अरिः करिसई कर्षति
करता-कर्तुम्-अव्य विधातुमित्यर्थे, म श०२० "कृपेः! कटुसाअट्ठाञ्चाणञ्छापञ्छाइञ्छा" ८४८६ कृपेरेते
करमाए-कुर्वत-कुर्वाण--त्रि० विदधाने, “पक्खुत्रिय महासमुपडादेशा था भवन्ति । कट्टइ साअट्ठइ अञ्चइ श्रण छह अप- हरवभूयं पिवे करेमाणे" श्रौ। उछइ आइञ्छ । पने करिसई प्रा० ।
करोमग-करोटक-पुं० कटोरके पात्रग्नेदे, “ततो पासोहि ककरिस-कर्ष-पु. पलचतुर्भागे, "अर्द्धतृतीयानि धराणि एकः |
रामगा कदोरगा मंकुया सिप्पाच पट्टावजंति" नि००१२० सुवर्णः सचैकः सुवर्णः कर्ष इत्युच्यते, ज्यो० २ पाहु । षोड-|
योगशास्त्रप्रवर्तके गणिनि, गोपेन्द्रादीनां गोपेन्छयाचककरोट
कगणिप्रभृतीनाम् , पं०व०। श माषः कर्षः अशीतिगुजप्रमाण इत्यर्थः "दशाईगुलं प्रव. दन्ति मापं, माषाहयैः षोडशभिश्च कर्षम । लीला सन्मिते
करोडिय-करोटिक-पुं० कापालिके; का० अ०। औलादीघसुवर्णे च विभीतकवृक्ष, पुं० शब्दर कृष् भावे घम् । श्राक
ककारादिरध्यत्र, ज्ञा० १ अ0। पणे, तुदा० कर्ष-भावे घन विलेखने, वाच । स्था। करोमिया-करोटिका-स्त्री. अतीयविशाप्रमुखायां कुरिमकरिसग-कर्षक-त्रि कृष् विलेखने एवुत्र कृष वले, उत्त० | कायाम, अनु० । स्थगिकायाम, झा० १ ० । मृण्मयभा. ३० । " हेरखिए करिसए (कर्षकोऽभीक्षणयोगेन फलनि- जनविशेष च, श्री०। ध्पत्ति जानाति इति कम्मयाशब्दे उदाहृतम्) प्रा. म०वि०। करोडियाधारि (ए)-करोटिकाधारिन्-पु० स्थागकाधारिकरिसण-कर्पण-न० तुदा-कृष-भावे ल्युट् लालादिना भूमे- णि, न० ११ श० १ 30 । लेखने, हेमावाचा कषौ, प्रश्न आश्र०१ द्वावा. कृषभाः | करोमी-करोटी-स्त्री० कपाले, ज्ञा०००। वे ल्युर आकर्षणे, क्षीरिणीवृक्ष, राजनि। गौरा० कोण वाच। करिसच-कार्य-त एकस्य कर्षस्य पलचतुर्भागरूपस्याः
कल-कम-धा० संख्याने, सक०शब्द, अक०भ्वा-श्रात्मा सेट।
वाच । कलसंख्याने धातयोऽर्थान्तरेऽपि इति संझानेऽपि अर्द्धकर्षरूपपरिमाणसूचिकायाम तुलारेखायाम, ज्योर पाहु०
'कल'जानाति संख्यानं करोतीति वा, प्रागविशे० प्रवकलकरिसावण-कर्षापए-पु० कर्षणापगयते क्रीयते रूप्यके, षोड.
गती संख्यायां च अद० चुरा सक० सेट्-कलयति (ते) यामा शपणपरिमाणकर्षस्य षोडशमाशकमितत्वेन पोडशभिः पणै
कर-पुं० रसोर्बशौ ।४।७ इति मागध्यां रस्थाने सः स्तस्य क्रयणात तत्संख्यासाम्यात् तथात्वं ततः प्रज्ञादि० स्वार्थे
हस्ते, प्रा. श्रण । कार्यापणोऽप्यत्र अर्द्धर्चादि तेन पुं० न० वाच० "जहा पगो करिसावणो तहा यहवे करिसावणा" अनु० । तं०।
कल-पुं० कल शब्दे, घ-नि0 अवृद्धिः । अत्यन्तश्रवणश्यकरिसिय-कृशित-त्रि० । तनुके, दुर्वले, सूत्र०५ श्रु० ३ अ०।
हरे अव्यक्तध्वनी. मधुरे,झा० अ० व्याकुलशब्दसमूहे, चं०प्र०
१० पाढ० "कलरिभियमहरतंतीत नतालककुहवंसाभिराम" करिसुत्तरा-कतरा-स्त्रो० कर्णोककर्षवृकिसूचिकायां रेखा
शा० १७ १० । कलाये, त्रिपुटाण्ये वृत्तचणकेवा, जं०२ वक्षः याम् , कर्णोत्तराकांद्यककर्षवृद्धिसूचिकाश्चतस्रो रेखा जब- धान्यविशेषे, न.१५ ० १४० । प्रहा। कम-मदे अचमन्ति तद्यथा द्वितीयकर्षरुपपरिमाणसूचिका तृतीया द्विकर्षस्- स्य लः शुक्रे, चरमधातौ, न० मेदि० कोलिवृक्ष, ०शालविका चतुर्थी त्रिकर्षसूचिका पञ्चमी चतुःकर्षसूचिका पलसू.
के. पं० राजनि। अजीणे, मेदि० कियाऽस्त्यस्य अच-कहाचिकेत्यर्थः, ज्यो०२ पादु ।
न्वितेऽवयवे च, वाच । करीर-करीर-पु० कृ ईरत-घटे, मेदि । वंशाङ्करे, अमरः।।
कल-कालक-पुं० काल-स्वार्थ कः "वाऽव्ययोत्खातादावदाअङ्करमात्र, जावप्र० । गूढपत्रे , मरुनूमिजे , अष्ट्रप्रिये वृकभेदे ,
तः ८।१।६७ इत्यादेरातोऽत् वा कलो , कालो का भावप्रका चीरिकायाम, झिल्ल्याम, हस्तिदन्तमूले, स्त्री० जणा. सशध्दार्थे, प्रा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org