________________
करयल अनिधानराजेन्द्रः ।
करिएव्य तलं करतलम् । “हस्तशंखं पूरेतित्ति वुत्तं भवति अम्मतरं ब्दे अगुमनाचिनि दस्य रो भवति द्रुमविशेषभिन्ने कद नीशवा करतलेन वाद्यं करोति" नि०चू०१उ०।
दार्थे, करली. अद्रुम इति किम् कथनी. केली, प्रा० । करत (य) लपग्गहिय-करतलप्रगृहीत-त्रि० करतलाभ्यां | करवंदण-करवन्दन-न० अनिर्जरा) करं मन्यमानेन बन्दनरूपेप्रकर्षण गृहीते, व्य० १ उ० । “ करयलपरिग्गहियं दसामहं- चन्दनकस्य पमिशे दोषे, "करमिव मा दितो वंदणयं बारमत्थए अंजलि कड जपणं वद्धावइ " रा० ६७ पत्र. । हंति अंकहति" आव०३ अ०। वन्दनकं ददत् करमिव राजकरत (य) लपन्जविप्पमुक्क-करतलमभ्रष्टविप्रमुक्त-त्रि० देयत्नागमिष मन्यते श्रईतः कर इति,वृ०३ उ० कर श्व राजकरतलात् विप्रमुक्तं सत् प्रभ्रएं करतलविप्रमुक्तम् । प्राकृत
देयभाग इचाईत्प्रणीतो वन्दनकरोऽवश्यं दातव्य इति धिया त्यात्पदव्यत्ययः। ततो विशेषणसमासः। हस्ततलाविप्रमने बन्दनम्, ध०२अधि० । प्रा० च। सति प्रभ्रष्टे, रा० ३६ पत्र. । जी।
करवीर-करवीर-पुं०करं वीरयति चुरा० वीरविकान्ती, अणा कृपाकरत (य) लमाश्य-करतलमेय-त्रि० मुष्टियाह्ये, कल्प० ।। णे, खड़े, स्वनामख्याते वृतजेदेच, मेदि। श्मशाने, हेम० आचा. करत ( य) अपरिमिय-करतलपरिमित- त्रि० मुष्टिप्राो, | करसी-इमशान-न० गोणादयः । ७ ।। ७४ । इति श्मशानऔराशा । "करयलपरिमियपसत्यतिबलियबलि- शब्दस्थाने निपातः । पितृवने, प्रा० यमझा" करतलपरिमितो मुष्टिग्राह्यः प्रशस्तःप्रशस्तलक्षणो-करसेवण-करणासेवन-नर्णद्वय द्वन्द्वसमासः प्राकृतशैल्या कपेतस्त्रिबलिको बलिकत्रयोपेतो रेखात्रयोपेतो बलवान् मध्यो रणासेवनस्थाने, “करसेवणम्" करणे, प्रासेवने च । संप्राप्तका मध्यभागो यस्याः सा" करतलपरिमितप्रशस्तत्रिबलिकब- मभेदे, तत्र करणं सुरतारम्भयन्त्रं चतुरशीतिनेदं वात्स्यायनप्रलिकमध्या, रा०१५ पत्र.।
सिरूम् । आसेवनं मैथुनक्रिया, प्रव० १७० द्वा०। अथवा करण करपत्त-करपत्र-न० करात् पतति, पत्-ट्रन् । ककचे, दारुभे- नागरकादिप्रारम्भयन्त्रम आमेवनं तु मैथुनम | दश०१चूलि । दके अस्त्रभेदे, विपा०६ अगशाला स्था। करावेव पत्रं पाहनं करमग-करहेटक-पुं०तीर्थभेदे, “करहेटके उपसर्गहरःपा यत्र जलक्रीडायाम् , जटाधरात्तत्र हि हस्ताभ्यां जलमुत्तोल्य | र्श्वनाथः " ती ४५ कल्प० । परस्परं क्रीड्यते, वाच ।
करादयण रिंद-करादयनरेन्छ-पुं० स्वनामख्याते धोकराजे, करपत्तदारण-करपत्रदारण-न० नरके करपत्रेण नारकदेहदा
"जत्थ महोवा पृ- समुद्दवसीया करादवरिंदकुत्रसंभूया रणे, सूत्र०१ श्रु.१०।
रायाणो ?जत्ता अजवि नियदवयस्स पुरहमहग्घमुलं पन्नाणीकरप्पहार-करपहार-पुं० करेणाभिघाते, कल्प० ।
अं प्रलंकिअं विभूसियं महातुरंगमं ढोअंति" ता०३७ कल्प० । करंवय-करम्बक-पु० तथा दमा पर्युषितौदनमेकीकृत्य करम्ब-करान-करान-पुं० कराय विक्केपायाऽऽलति प-मोति कर लाको विहितःस तृतीयदिने यतीनां कल्पते नवेति प्रश्ने । उत्तर- तिला-क-धा-सर्जरसयुक्त तैले, कृष्णकुटेरके, तुझे, दन्तुरे, उ. म दना तक्रेण वा द्वितीयदिनौदनो द्वितीयदिने तृतीयदिने तदन्ते, जयानके, त्रि० मेदि० । प्रा०म० द्वि०। शारिघौषवा करम्बको विहितःस तृतीयदिने साधूनां विहर्तुं कल्पते धौ, स्त्री राजनि० । गौरा०डीए । दन्तरोगभेदे, पुं० कस्तुरीमृगे, इति परंपरास्तीति १८ (सेन०३ उ० ) तथा केवलदुग्धराद्ध- पुंस्त्रो० स्वार्थे-कन् करालकः उक्तार्थे, तुलस्याम, पु० वाच०। बैरेयी पर्युषिता साधूनां गृहीतुं न कल्पते करम्बकस्तु नवीन- करामनामके वैदेहराजे, "राएमक्यो नाम भोजः कामात । ब्रातकादिसंस्कारार्हत्वात्कल्पत इति १२२ सेन० ४ उ० । ह्मणकन्यामनिमन्यमानः सबन्धुराष्ट्रो विननाश करालजनकश्च करन (8)-करन-पुं०-अभच् करे भाति मणिबन्धात् । वैदेहः, ध०१ अधिक। कनिष्ठापर्यन्ते करस्य बाह्यदेश, अमरः। करिशावके, उष्ट्रशि- | कराव-कारि-धाकृ-णिच् क्रियायां प्रवर्तने, “गेरदेवाचावे । शौ, गन्धद्रव्यभेदे, उष्टमात्रे, पुंस्त्री० मेदि० वाचा प्रश्न०।। ३।४९ इति णेः स्थाने, अत-पत-श्राव-भावे-पते चत्वार श्रादेकरजिउत्त-करभ्यागुप्त-त्रि० करज्यां प्रक्षिप्य रक्तेि, वृ०२०। शाः। कारेई । करावई । करावेद, प्रा०। अस्य जावकर्मणि । ते. करजी-करजी-स्त्री० करभ ङीष् उप्रपाम, पि० । घटसंस्था- च बुगावीक्तभावकर्मसु । ३१५२ । णे: स्थाने लुगाची इत्यानसंस्थिते धान्याधारे, वृ० २ ०।
देशी नवतः ते जावकर्मविहिते च प्रत्यये परतः । कारिअंककरजीखीर-करभीक्षीर-न० उष्ट्रीमुग्धे,“पाहारओ पंचगवज्ज- | राविनंजावकर्मणोः कारीअर करावीअश् । कारिज करा णेणं, मोक्तः इति केचित्तत्र । असणं पलाएहुं करजीवीरं गोमांसं
विज्ज । अदेल्लुक्यादेरत श्राः।३।५३ । इति णेरदेखोपेषु मचं चेत्येतत् पञ्चकवर्जनन मोकं वहन्ति, सूत्र०१७०७ अ० (एत
कृतेषु आदेरकारस्य या भवति । एति कारेई सुकि कारीअं का.
रीअ कारिज्जछ, प्रा०। निराकरण 'कुसील' शब्दे) करय-करक-पुं० धनोपले, प्रशा०१ पद । सूत्र०। वाघटिकावा- करावण-कारापन-न० क्रियायां प्रवत्तने, प्रश्न संव। ३ द्वा०। रके, उपा० ७ ० । अनु०।
करि ( ण् )-करिन-पुं० स्त्री० करः शूएमः प्राशस्त्येनास्त्यस्य कररुह-कररुह-न पुं० करे रोहति रुह-क-प्राकृते, गुणाद्याः । इनि । हस्तिनि, वाचा प्रश्ना क्लीवे षा ८।७। ३४ । इति या क्रीवत्वम् । कररहं कररुहो। करिअ-कृत्वा-श्रव्य० कृO-पत्वा कृगमोम ०८।४।७१ति प्रा० नखे, अमरः । कृपाणे च, वाच।
कृधातोः परस्य क्वाप्रत्ययस्य मित अमुझं इत्यादेशो वा कमश्र करनाघव-कराघव-न० चतुस्त्रिशत्तमकलायाम्, कल्प०। । पक्के करिश्रकरण, प्रा०। करली-कदली-स्त्री. कवड्यामद्रुमे । ८।१।२२। कदलीदा-करिएन-कर्तव्य-त्रि०कृ-नव्य) अपभ्रंशे, "तक्यस्य एव्यउं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org