________________
(३७२) करण अभिधानराजेन्द्रः।
करयल दिद्विपमिन्नेहएगा, छउकृपक्खोडतिगतिगतरिया ।
हे प्रदन्त ! करणसत्येन जीवः किं जनयति करणे प्रतिलेखअक्खोमपमज्जणया, नवनवमुहपुत्तिपणवीसा ।।
नादिक्रियायां सत्यं यथोक्तविधिना आराधनं करणं सत्यं तेन
करणसत्येन जीवः किं फलमुपार्जयति तदा गुरुराह हेशिभ्य ! प्रथमं रधिप्रतिलेखना १ ततः पाश्वद्वयेऽपि त्रयस्त्रय कर्द्धप्र- करणसत्येन करणशक्तिं क्रियासामध्यें जनयति पुनः करणसत्ये स्फोटाः कायोः पवमलगयद्भिरास्फोटा गयद्भिः प्रथमार्जना- वर्तमानो जीवो यथा वादी तथा कारी प्रवति फ्रियासत्यः भ परस्परं त्रिकत्रिकान्तरिताः प्रत्येकं नव नव कार्याः एवमष्टा- पुमान् यादृशं सूत्रार्थ पति तादृशं क्रियाकलापं । बददश इति मुखवस्त्रिकाप्रतिलेखनाः पञ्चविंशतिः स्युः " पाया- ति तथैव करोति इति भावः । (उत्त० ) करणे सत्यं दिणेण तिअतित्र, वामेयर बाहुसीसमुहहियए । अंसुगहो पिटे, करणसत्यं यत्प्रतिलेखनादिक्रियां यथोक्तां सम्यगुपयुक्तः कुचउम्प्पयदेह पणवीसा" इति प्रतिलेखनाःपञ्चविंशतिः मनोवा- रुते तेन करणशक्ति तन्माहात्म्यात्पुरानध्यवसितक्रियासामकायगुप्तिरूपास्तिस्रो गुप्तया व्यक्केत्रकामभावभेदाचत्वारोऽ- यरूपां जनयति । तथा करणसत्ये वर्तमानो जीवो यथाभिग्रहाः इति कारणमिति गाथाबंदः। ग०१ अधि०। औश नं०। वादी तथा कारी चापि भवति । स हि सूत्रमधीयानो यथा पाचूप्रा. म. द्वि० । प्रव० । ज्ञा० । सम्म०प्र०। एव क्रियाकलापं बदनशीलः करणशीलोऽपि तथैवेति । उत्त० उपधी, करणमुच्यते उपधिर्भएयते, नि० ० १०॥ तपो- २९ श्राव। नियमवन्दनाद्यनुष्ठाने, ध० २ अधि० । आधरे ल्युट् केत्ररूपे देहे, अमरः। करणाश्रयत्वात्तस्य तथात्वम् । "उपमानमनू
करणाओग-करणानुयोग-पुं० क्रियन्ते इति करणानि । तेद विलासिनां, करणं यत्तवकान्तिमत्तया" कुमा०ा भावे-ल्युट
| षामनुयोगः करणानुयोगः। द्रव्यानुयोगभेदे, तथाहि "जी
षद्रव्यस्य कर्तुर्विचित्रक्रियासु साधकतमानि कालस्वभावक्रियायाम, वैश्येन शूषायामुत्पन्ने वर्णशङ्करजातिभेदे, वाच ।
नियतिपूर्वकृतानि नैकाकी जीवः किश्चन कर्तुमलमिति मृहकरणो (तो)-करणतस्-अव्य० प्रयोगत इत्यर्थे " अत्थतो व्यं च कुलालश्चक्रचीवरदण्डादिककरणकलापमन्तरेण न घप करणतो य सेहविहित्ति" स्था० ३ ग०।
टलक्षणं कार्य प्रति घटत इति तस्य तानि करणानीति - करणकया-करणकृता-स्त्री० करणं क्रिया तया कृता यथा | व्यस्य करणानुयोग इति, स्था० १० ठा। प्रवृत्त्यपूर्वामिवृत्तिकरणसाभ्यक्रियाविशेषकृतायामुपशमनायाम, | करणाणुपालग-करणानुपासक-पुं० अनु पश्चात्पालकः पिण्डक०प्र०ए४ पत्र।
विशुख्यादेः करणस्य पूर्वर्षिपरंपराक्रमेण पालके, वृ० ३ उग करणगुण-करणगुण-पुं०कलाकौशले, प्राचा०१०१०१ 301 करणापज्जत्त-करणापर्याप्त-पुं० करणैरपर्याप्तेषु, ये पुनः करणचरणप्पहाण करणचरणप्रधान-त्रि० चारित्रप्रधाने, नि। | करणानि शरीरेन्द्रियादीनि न तावनिवर्तयन्ति अवश्य पुरकरण्जड-करणजम-पुं० करणं किया तस्यां जडः करणजडः स्ताभिवर्तयिष्यन्ति ते करणापर्याप्ताः" कर्म०१०। पं०सं०। समितिगुप्तिप्रत्युपेकणादिक्रियां पुनः पुनरुपदिश्यमानामप्यतीव करणालस-करणासस-त्रि० करणालसे, धर्म प्रत्यनुधमे, जमतया गृहीतुमशक्ते, ध० ३ अधि० । आव० ।
"एवं केर जपंति इसीरससायगारवपरा बहवे करणालसा करणहग-करणाऽष्टक-न० करणानां वीर्यविशेषरूपाणामष्ट परुर्वेति धम्मवीमंसएणं मोसं" प्रश्न० आभ०२द्वा०। कंकरणाटकम् । वम्धनादा,"कम्मट्ठगस्स करणगुदयसंताणि | कराण-कर
करणि-करणि-पुं० सारश्ये, अनु०। घोटामि" क० प्र०।
कराणिज्ज-करणीय-त्रि० कृ-अनीयर् “वोत्तरीयानीयकृघेजः करणाणिप्फम-करणानिष्पन्न-त्रि० निमित्तनिष्पने, “चिंघणा रा४८ इति यकारस्य द्विरुको जः वा करणिज्जं करणी णिप्पणति वा करणणिप्पणत्ति वा णिमित्तणिप्पमत्ति पाए- करणीयम् प्रा० । क
करणीयम् प्रा० । कर्तव्ये, प्रयोजने, शा० ३० । श्राचा। गढ़" आ० चू०१०।
अनुष्येये, दश०१० अ० । कर्नु योग्ये, न० । अवश्यंकर्तव्ये, करणतिय-करणत्रिक-न० मनोवाकायलक्षणे करण- जीत० । व्य० । सामान्येन कर्त्तव्ये, आव०४०। अये, दश०१० अ०।
करणीज्जकिरिया-करणीयक्रिया-स्त्री० पद्येन प्रकारेण करकरणपजत्त-करणपर्याप्त-पुं० शरीरेन्द्रियादीनि निर्वतित- णीयं तत्तेनैव क्रियते नान्यथा इत्येवंरूपे क्रियाभेदे, तथा हि
घटो मृत्पिण्डादिकया पव क्रियते न पाषाणसिकतादिकयेति पति पर्याप्तनेदे, कर्म०१ क । करणया-करणता-स्त्री० संयमस्याऽनुष्ठाने, नश० ३३ ३०
सूत्र. २ ० २ ०।
करणोदयसंता-करणोदयसत्ता-स्त्री० करणेषदये, सत्तायां च करणवीरिय-करणवीर्य-न० क्रियावाव्ये, यथा घटकरणाक.
"करणोदयसत्ताणं सामित्तो घेहि सेसगं नेयं" क०प्र०। यावीये पटकरणक्रियावीयम्"एवं जत्थ जत्थ डहाणकम्म
करणोवाय-करणोपाय-पुं० क्रियते विषिधावस्था जीवस्याबलसत्ती जवति तत्थ तत्थ करणवीरिय मनोवाकायकरणवीरिय" नि०० १००।
नेन । कियते वा तदिति करणम् । कर्मप्लवकक्रियाविशेषो वा
करण करणमिव करणं स्थानान्तरप्राप्तिहेतुतासाधात्कमैव करणसच्च-करणसत्य-न० प्रतिलेखनादिक्रियाविषये निरालस्ये
तदेवोपायः कर्मरूपे हेतौ, मिथ्यात्वादिके कर्मबन्धहेतौ च । करणसत्यस्य फलं प्रश्नपूर्वकमाह ।
"अज्झवसाणणिवत्तिएणं करणोवारणं एवं खलु ते जीवा करणसरचे णं ते! किं जणयइ करणसच्चेणं करणस
परभवियाउयं पकरेति" भ०२५ श०८ उ० । ति जलयइ, करणसच्चे वट्टमाणे जीवे जाहवाई तहा कारी करत ( य ) ल-करतल-नहस्तस्य तले करस्तलमिव हस्ते, या विजया।
। वाच। प्रभाभ० । उपचारादू हस्तवाचे करो हस्तस्तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org