________________
(३७) करण अभिधानराजेन्द्रः।
करण णो से केणटेणं ? गोयमा ! अमुरकुमाराणं चउबिहे | इयरेमि पढम चिय, भम्म करणं ति परिणामो ॥ करणे पासते तंजहा मणकरणे वकरणे कायकरणे कम्म- इह नव्यानां त्रीणि करणानि जवन्ति तद्यथा यथाप्रवृत्तकरकरणे इथेतेणं सुनेणं करणेणं असुरकुमारा करणओ
णम् अपूर्वकरणम् अनिवृत्तिकरणं चेति । तत्र येन अनादिसंसायं वेयणं वेदंति नो अकरणओ एवं जाव थणियकु
सिप्रकारण प्रवृत्तं यथाप्रवृत्तं क्रियते कर्मक्षपणमनेनेति कर
णं सर्वत्र जीवपरिणाम एवोक्यते यथाप्रवृत्तं च तत्करणं च मारा | पुढाचिकाइयाणं एवामेव पुच्चा णवरं एच्चेएणं सु
यथाप्रवृत्तकरणमेवमुत्सरत्रापि करणशब्देन कर्मधारयः । अना. जासुभेणं करणेणं पुढविकाइया करणो वेमायाए वेयणं दिकालात्कर्मकपणप्रवृत्तोऽध्यवसायविशेषो यथाप्रवृत्तकरणवेदंति नो अकरणो उराझियसरीरा सव्वे सुजामुन्नेणं
मित्यर्थः । अप्राप्तपूर्वमपूर्वस्थितिघातरसघाताद्यपूर्वार्थनिवर्तवेमायाए देवा सुभेणं सायवेयणं वेदति, ज०६ श०१ उन
कं वा अपूर्वनिवर्तनशीलं 'निवत्ति' आसम्यग्दर्शनमानान्न निवप्रकारान्तरेण करणत्रैविध्यमाद।।
तत इत्यर्थः । एतानि त्रीपयपि यथोत्तरं विशुरुविशुरुतरवि
शुद्धतमाध्यवसायरूपाणि नव्यानां करणानि नवन्ति इतरेषां स्वतिविहे करणे पप्पत्ते तंजहा आरंजकरणे संरंजकरणे
भव्यानां प्रथममेव यथाप्रवृत्तकरणं भवति नेतरे द्वे ति एतेषां समारंजकरणे णिरंतरं जाव वेमाणियाणं ।
करणानां मध्ये कस्यामवस्थायां किं भवतीत्याह । (तिविहे इत्यादि ) प्रारम्भणमारम्नः पृथिव्याद्युपमईनं तस्य जा गंठी ता पदम, गंविं समइच्चिओ अपुव्वं तु । कृतिः करण स एव वा करणमित्यारम्भकरणमेवमितरे अपि अनिअट्टिकरण पुण, सम्मत्तपुरक्खमे जीवे ॥ वाच्ये मवरमयं विशेषः संरम्भकरणं पृथिव्यादिविषयमेव म
अनादिकालादारज्य यावइन्धिस्थानं तावत्प्रथमं यथाप्रवृत्तनःसंक्लेशकरणं समारम्भकरणं तेषामेव संतापकरणमिति ।
करणं प्रचति कर्मकपणनिबन्धनस्याऽध्यवसायमात्रस्य सर्वदेव श्राहच " संकप्पो संरंभो, परितावकरो नवे संमारंभो । श्रा
भावात् अष्टानां कर्मप्रकृतीनामुदयप्राप्तानां सर्वदेव कपणादिरंभो उद्दयो, सुद्धनयाणं तु सध्यसिं" ति ॥२॥ इदमारम्भा
ति ग्रन्धितुं समतिकामतो निदानस्यापूर्वकरणं भवति प्राक्तदिकरणत्रयं नारकादीनां वैमानिकान्तानां भवतीत्यतिदिशन्नाह |
नाद्विशुद्धतराध्यवसायरूपेण तेनैव अन्धेर्नेदादिति । अनिवृत्ति(निरंतरमित्यादि ) सुगम केवलं संरम्नकरणमसंशिनां पूर्वभ
करणं पुनः सम्यक्त्वं पुरस्कृतमाभिमुखं यस्यासौसम्यक्त्वपुरस्कृवसंस्कारानुवृत्तिमात्रतया भावनीयमिति, स्था०३ ग०१ उ०।।
तोऽभिमुखसम्यक्त्व इत्यर्थः तत्रैवंनूते जीव भवति तत ए. __पुनरपि प्रकारान्तरेण करणत्रैविध्यमाद।
यातिशुरुतमाध्यवसायरूपादनन्तरं सम्यक्त्वलाभादिति गाथातिविहे करणे पछत्ते तंजहा धम्मिए करणे अधम्मिए दशकार्थः, विशे० प्रा०म०प्र० । कर्मपं० सं०। आचा। करणे धम्पियाधम्मिए करणे ॥
अष्ट। योपिक (यथा प्रवृत्यपूर्वकरणानिवृत्तिकरणानां फमः कृतिः करणमनुष्टानम, तश्च धार्मिकादिस्वामिनेदेन त्रिविधं
उवसमसेणिशब्दे उक्तः) (गंठिभेदशब्दे प्रन्थिनेदप्रस्ताये पषां तत्र धार्मिकस्य संयतस्येदं धार्मिकमेवमितरत् नबरमधार्मि
चर्चाऽनिधास्यते) नागरकादिप्रारम्भयन्त्रे, दश ६ अ० । कोऽसंयतस्तृतीयो देशसंयतः अयवा धर्मे भावधर्मे वा प्रयोज
क्रियत इति करणम् उत्तरगुणे, सूत्र०२१० ११०। पिएमनमस्येति धार्मिकःविपर्ययस्तु इतरत्। एवं तृतीयमपि, स्था०३
विशुद्ध्यादौ, आव० ३ अ०।। ठा०४ मा क्रियते येन तत्करणम् ।क्रिया प्रतिसाधकतमे, करो
पिंमविसोही ४ समिई, ५ तीति करणः कृत्यल्युटो बहुलमिति' (पाणि०) वचनात् कर्तरि जावण १२ पडिमाय १२ इंदियनिरो हो । ल्युट् कर्तरि, तत्र "तइया करणम्मि कया" करणे तृतीया कृता | पमिस्रहण २५ गुत्तीरो ३, विहिता यथा नीतं शस्यं तेन शकटेन । कृतं कुरामं मयेति, स्था०
अभिग्गहा ४ चव करणं तु ॥ ८ ठा० । अनु० । करणे, येन का कार्य निर्वतयति, श्रा०चू०
वस्त्र१पात्रश्वस ३ त्याहारगुहिलक्षणा चतुर्धा पिएमविकि: १ ज । "कजपसाहगतमं करणम्मि उ मिदमाई" कार्यप्र
'इरियासमिई १.भासासमिई २ एसणासमिई३ श्रायाण ममत्तसाधकतमं कारणं करणमुपादाननिमित्तभेदाद द्विन्नेदं तत्र घटे निक्खेवणासमिई ४ उचारपासवणखेलजल्लासिंघाणपारिठावणि मृस्पिएममुपादानं दण्डादिनिमित्तम् । अष्ट० ११ अष्ट । औ०। यासमिई' इति समितिः। अनित्यताभायना १ अशरणभाषमा २ "श्याणि करणे एगत्ते जहा दात्रेण अनाति पिप्पलकेण
भवनावना ३एकत्वनावना४ अन्यत्वनावना ५ अशोचभावना बा दसाकप्पणं करेति पुहत्ते दात्रैलुंनंति परसूर्हि वा रुक्खे आभवनावना ७ संवरभावना निर्जरानावना धर्मस्वरण्याकति" नि० चू०१ना विशेष स्यााचकुरादिप्यिन्द्रियेषु, तताभावना १० लोकभावना ११ बोधिन्नावना १५तिभावना। जं०२ वक्ता “करणं द्विविधं शेयं, बाह्यमान्यन्तरं बुधैः । य- चारस भिक्खुपमिमाओ पमत्तानो तंजहा मासियभिक्खुपमिथा मुनाति दात्रेण, मेरुं गच्छति चेतसा" स्था०१०। करणं मा१दोमासिया २ तिमासिया ३चनमासिया ४ पंचमासिद्विधा अन्तः करणं बहिः करणं च । अन्तः करणं मनो, बहिःकर
या ५ ग्मासिया पमिमा ६ सत्तमासिया पमिमा ७ सत्तराईदिपं पञ्चेनियाणि, षो० १५ विव० स्था० प्रा० म०प्र० प्रश्न।
या भिक्खुपमिमा ८ दोच्चा सत्तराईदिया भिक्खुपमिमा ९त. नं । श्राचा।" तबट्टोवउत्ते तदप्पियकरणे" करणानि तत्सा
च्चा सत्तराईदिया जिक्रबुपमिमा १० अहोराइया निक्खुपमिधकतमानि आवश्यकदेहरजोहरण मुखबस्त्रिकादीनि, अनु०।।
मा ११ एगराइया भिक्खुपडिमा १२ इति प्रतिमा । मनोकामनाइषु आचाण क्रियते कर्मकपणमनेनेति करणम्, विशे० सम्यक्त्या
शब्द १ रूप २ गन्ध ३ रस ४ स्पर्शेषु ५। श्रोत्र १ चतुर्कीधनुगुणे विशुरूरूपे जीवपरिणामविशेषे, प्रा० म०प्र०। ण ३ जिह्वा ४ त्वगिन्छिय ५ विषयीभूतेषु यगद्वेषवर्जनात्पश्चकरणं अहापबत्तं, अपुवमनियट्टिमेव भव्वाणं ।
। धेन्द्रियनिरोधः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org