________________
कलमसालगिव्वत्तिय
कलसाले शिष्यनिय कलमशालीनिर्वर्तित० कलमशा कलहप्पिय-कलमय लिमये, जी० ३ प्रति० ३४० ।
कलमोयण कलमोदन कलमशालिकूरे व्य० १० ० । कलन-काल-पुं० २० कलाकल गर्न मरः राजेमाने गर्भावयवभूते तोविकारे या उत्पत्ति में, एवं "सत्ताहं कललं हो, सत्ताहं दो बुब्बुयं "सप्तारावण यावत् शुकशोणितसमुदायमा कल भवति सं०॥ कास- फलश-पुं० क मधुरोऽयकं यनितिगत वा-मः। घटे, वाच० । भृङ्गारे, रा० । महाघटे, जं० २ ० । अस्याष्टमङ्गलेप्यन्तर्गणना। रा० ॥ श्र० । जं० । विवाहादौ, उवे यो मण्ड्यते तस्यैव माङ्गलिकत्त्वात् प्रणम, संथा० कलसंग (सिंव ) लिया- कलसङ्गलिका - स्त्री० ' करत्ति ' कलाया धान्यविशेषः तेषां " संगलियन्ति " फालेका अ० ३ वर्ग० । कलायानिधान्य फलिकायाम, भ० ७ श० १ ३० । कलसय फलशफ पुं० फारविशेष उपा०७० कल मि-कलश खं०] निपराम् अमरः। घटे, हेमचं
||२३|| प्रव० २ द्वा० ।
कल-कल-०२०
(३७६ ) अभिधानराजेन्द्रः ।
1
अस्य कृदिकारान्तत्यादा कत्यप्युभयत्र" वादः । कारिया-कलशिका-श्री० लघुतरे कलशे, अनु० खातोयविधाने, आ०० १ ० । ० । कलसीपुर- काशीपुर न० पुरभेदे येन घोषवती सेना, यस कलसीपुरे चारिता धामहस्तेन, कृत्रियः सेवेम (ग) बान्
"
3
Jain Education International
कार्म हन्ति
वाएग
०
दाबाचा मः, वाचः । घन्धाधिकरणे, सूत्र० १० १२ अ० । वचनरादौ भ० ३ ० ६ ० । श्रातुर । परस्परं राठौ, पिं० । प्रश्न० । जी० | प्रब० औ० । प्रज्ञा० | दशा० स्था० । वाचिकभरमने, श्र०म० द्वि० प्रश्न | कलौ प्रव० ३८ द्वा०| वाग्युद्धे, प्रति० ॥ जीन द० | उत्त० | युग्गहोत्ति वा कलहोत्ति वा संगणत्ति वा विवादोत्ति " नि० १६ ० । (श्रहिगरणशब्दे वक्तव्य तोक्ता) चू महताशब्देनान्योऽन्यमसमञ्जनापणे, पतच कोकामिति ( भ० १२ श० ५ उ० ) क्रोधे, उत्त० ८ ० तपे गौमोहनीय कर्मणि, स० सङ्ग्रामे च श्राचा० १० ५ ० ४०| कल इंझाप-कलध्यान न० कलहो वाचिकाराटिः तस्य भ्यानं कलहध्यानम् । रुक्मिणी सत्यनामयोर्व्यतिकरे, कलहप्रिननुपश्येव कमलामेलादिव्यतिकरे नारदस्य या दुयने, तु० ।
कलहंस कलहंसपुं. खिका हंसा कलहंसा राजहंसे क० जी० प्रा० नृपधे मेदि० नो सः वास इंस भेदे, स्त्रियां जातित्वात् ङीष् वाच० कलकर फलड़कर पुकलो वाचिकं नरमनं तत्करणशीलः
प्रशस्त क्रोधाद्यौदयिक नाववशतः कलहकरणशीले, श्रा०म० द्वि० कलह हेतुभूत कर्तव्यकारिणि प्रश्न० सं० २ द्वा० ॥ स० । " कलहकरी समाहिकरे " श्राक्रोशादिना येन फल हो भवति तत्करोति सचैवं गुणयुक्तो हि असमाधिस्थानमादर्श प्रवति, दशा० १ अ० आ० यू० आष० । कलहकार-कलहकारक शि० जिनके विसायसमेताओ दवति कलहकारगा, अनु० ।
I
-
कला वयसरसंपन्ना भवंति कलहपिया" स्था० ७ ० सारिकापविण्याम, स्त्री० राजनि०, वाच० ।
राषि
कसमिस कलमित्र - २० कलहानन्तरं जाते मित्रे ०४. कलहाभिदि ( ) - कहाभिनन्दिन् त्रि० महर्षिनारद
स्थानिनि कलहप्रिये, नं० ।
66
सहासंगकर-कार-संग्रामास सम्बन्ध कल्नदासंगस्तत्करः युद्धसंसर्गकृति, कब्रहः क्रोध आसङ्गो रागइत्यतः रागद्वेषकारिणि, आचा० १०५ श्र० ४ ० । कला-कला-स्त्री० कन्न श्रच्. टाप् विज्ञाने, ताश्च कलनीयभेदादू द्वितियति ।
मेगस्स णं रच पारंपावरपुरवरसा हस्सीओ पनाओ वाचनारिकाओ पाओ संजहा लेर गणियं रूपं ३ न ४ गायं ५ बाइ ६ ग रयं ७ पुक्खरगयं समता जये १० जणवा ११ पोरकचं १२ अडाव १२ दगमट्टि १४ अअवि १५ पाणवी १६ वत्थविही १७ सयणविही १८ श्रजं १६ पहेलियं २० मागहियं २१ गाई २२ सिलोगं २३ गंधजुत्ति २४ मधुसित्यं २५ आजरणविही २६ तरूणीपढिकम् २७ इत्यीक्खणं २८ पुरिसवखणं २६ झ ३० व ३१ गोल ३३ मिंडयलक्खणं ३४ च
२२ कुकरलवणं ३५ उचलनखणं ३६ खणं ३७ असिसवर्ण ३८ मसिक्स ३६ कामणिनखणं ४० चम्मलवणं चंदलवणं सूरचरियं राहुचरिथं गहचरियं सोभागकरं दोजागकरं विज्जागयं मेंलगयं रहस्यं ४१ सभासंचारं ४२ मूढे ४२ धावा रमाणं ४४ नगरमार्थ ४५ वत्मानं ४६ संघनित्रेसं ४७
नित्रे ४० नगरनिवेस ४० ईसत्यं रूप्पवायं ५० सिक्ख ५१ हत्थिसिक्खं ५२ धणुव्वेयं ५३ हिरापा ५४ पागं ५५ मणिपा २६ धातुपा ५७ बहुजुद्धं ५० लयाजुद्धं ५६ मुट्ठिजुषं ६० जुद्धं ६१ निजुद्धं ६२ का ६३ सुतखे ६४ यखेदं ६५ नासिय खेम ६६ चम्मखेमं ६७ पत्तज्जं ६८ कमगज्जं ६६ सजी ७० निजी ७१ रु ७२ स०] १३० पल अत्र 'लेड' मित्यादीनि द्वासमति पदानि राजप्रश्रीयानुसारेण द्वितीयान्तानि प्रतिभासन्ते इत्यत्रापि व्याख्यायां तथैव दर्शयिष्यन्ते समवायाङ्गानुसारेण च विभक्तिव्यत्ययेन प्रथमान्ततया स्वयं योजनीयानीति । तत्र लेखनं लेखोऽक्षरविन्यासस्तद्विपया कला विज्ञानं लेख एवोच्यते तं भगवानुपदिशतीति प्रकृते योजनीयम् । एवं सर्वत्र योजना कार्या । स च लेखो द्विया लिपिविषयभेदात् । तब लिपिरष्टादशस्थानोला अथया लाटादिदेशभेदतस्तथाविधविविप्रपादिवानेकविधेति । तथापि यत्रय काष्ठन्तलोतानरजतादयोऽ
For Private & Personal Use Only
www.jainelibrary.org