________________
(३६५) करण अभिधानराजेन्द्रः।
करण सर्वेषामपि वस्तूनामनित्या श्त्यतस्तेषां करणमपि संभवति यदि | वत्येकादश करणानि कामविशेषरूपाणि चतुर्यामप्रमाणानि । कनामपर्यायाणां करणं संनयति तर्हि व्यस्य किमापातमित्याह | रणत्वं तेषां तत्रक्रियासाधकतमत्वादिति गाथार्थः उत्त०४० पर्यायो येन च्यादनन्योऽनिन्नस्तेन पर्यायस्य करणे द्रव्यस्या- अथ कालकरणं वाच्यं तत्र कालस्याग्यकृतिमत्वात्करणं नापिकरणं भवत्येवेति नपचारतो वा केत्रस्य करणं भण्यते(ज- स्ति व्यपर्यायत्त्वविवक्कया तस्य तद्भवेद्वा इति दर्शयति । ह बाए सालिकरणा इति) यथा लोके वक्तारो जवन्ति शालि- जं वत्तणाइरूवो, कालो दन्चस्स जेव पज्जाओ। केत्रमिकुक्षेत्र वा मया कृतमित्यादि । अथवा केत्रस्य करणमिति
तो तेण तस्स तम्मि व, न विरुषं सव्वहा करणं ।। षष्ठीतत्पुरुषो न क्रियते किंतु केत्रे करणं केत्रकरणं सप्तमीतत्पुरुव शति दर्शयन्नाह ( खेत्त वेत्यादि ) अथवा यत्र केत्रे करणं
यस्मात्प्रागुक्तस्वरूपो वर्तमानादिरूपः कालो व्यस्यैव पर्या
यः पर्यायश्च व्यादनिम्नस्ततो यथा व्यस्य तथा तस्यापि पुण्यादेस्तत्क्षेत्रकरणं यथा लोकोऽपिसिकमेतत्पुण्यमिदमुज्जय
करणं न विरुकम् । कथमित्याह । तेन कालेन तस्य वा तस्मितशत्रूजयादिक्षेत्रं पुण्यकरणसंबन्धमात्रेण तत्र हि ये दानानशनादिकं कुर्वन्ति तेषां महत्पुण्य भवतीत्यतः पुण्यस्य तत्र
न्वेत्यादिन्निः सर्वथा सर्वैरपि प्रकाररिति ! करणात्पुण्यकेत्र तदिति, विशे० । श्रा० म०द्वि० उत्त।
अथवा ज्योतिष्कमार्गप्रसिकमेवेह कालकरणं पुनः केत्रकरणम् ।
गृह्यत इति दर्शयति । ण विणा आगासेणं, कीरइज किंचि खेतमागासं।
अहवेह कालकरणं, बवाइ जोसियगइविसेसणं । वंजपपरियावां, बच्चुकरणमादियं बहुहा ।। उत्तनि
सत्तविहं तत्थ चर-चउविहं थिरमहक्खायं ।। आह नित्यत्वात् केत्रकरणं न संगच्छते तत्कथं क्षेत्रकरणसं
अथवा ववबालवादिरूपं चन्द्रादित्यादिज्योतिषिकदेवगतिवि. भव नच्यते न विनाकाशेन क्रियते न निर्वय॑ते यदिति यस्मा
शेषण यशवति तदिह काबकरण गृह्यते । तत्र च वादिरूपे किचिदित्यल्पमपियाकं स्कन्धाद्यतस्तत्प्राधान्यादद्रव्यकरण
कालकरणं सप्तविधं चरम् अन्यान्यतिथिषु भावाच्चतुर्विधं तु मपि केत्रकरणमुच्यते इत्युपस्कारः ननु यथाकाशेन विनान कि
स्थिरमाख्यातं नियतास्वव तिथिषु भावादिति । चिक्रियते तदाकाशकरणेनैवास्तु कथं केत्रकरणतोच्यते केत्रमि
तत्र यत्सप्तविधं चरं तदाह । ति केत्रशब्दवाच्यमाकाशं तथा च पर्यायशब्दत्वादनयोरिस्थ- वयं च बालव चेव, कोजवं थीविनोयणं । मनिधानममुष्टमेवेति भावः तच्च व्यजनशब्दस्तस्य पर्यायो
गरादि वणियं चेव, विट्ठी हवा सत्तमा।। ऽन्यथान्यथा च भवनं व्यञ्जनपर्यायः तमापन्नं प्राप्त व्यञ्जनप-यापन्नम् (उच्चुकरणमाइयत्ति) प्रक्रमान्मकारस्य चाग
अस्य सप्तविधस्यापि चरस्य करणस्यानयनोपायमाह । मिकन्वादिकुकेत्रकरणादिकं बहुधा बहुप्रकारमेकत्वेऽपि केत्र
पक्खत्तिहउ दुगुणिया, दुरूवरहिया य सुक्तपक्खम्मि । स्य इकुक्षेत्रादिकरणरूपेणाभिसापस्य बहुप्रकारत्वात्तथा च सं
सत्तहिए देवसियं, तं चिय रूपवाहियं रत्ति ॥ प्रदायः "वंजणपरियावत्तं नाम ज खेत्तंति अभिमप्पति तं जहा कृष्णस्य शुक्लस्य वा प्रस्तुतपकस्य यास्तिथयोऽतिक्रान्ताउच्नुखेत्तकरणं सालिखत्तकरणं तिलखेत्तकरणं” तिलस्खेतक- स्ता द्विगुणीक्रियन्ते ततश्चागतराशेः सप्तनिर्भागो व्हियते एवं रणमेवमादि अथवा यस्मिन् केत्रकरणं क्रियते वर्ण्यते वा तत् च कृते यत्करणमागच्चति तत्प्रस्तुततिथौ कृष्णपक्षे देवसिकं केत्रकरणमिति गाथार्थः । उत्त०४०।
विज्ञेयम् । रूपाधिकं तु तदेव रात्रौ यथा कृष्णदशम्यां द्विगुसाम्प्रतं कालकरणानिधित्सयाऽऽह ।
णितायां विंशतिनवति ततः सप्तन्निीगे हृते षम् शेषा भवन्ति । कालो जो जावश्ओ, कीरइ जम्मि जम्मि कालम्मि।
तथा चेदं षष्ठं वणिजानिधानं दैवसिकं करणं लब्धं रूपे तनप्रओहेण णामतो पुण, करणा एक्कारस हवंति ॥
क्विते रात्रिगतं विष्ट्यनिधानं सप्तमं करणं लभ्यते पवम
न्यत्रापि कृष्णपके द्रष्टव्यम् । शुक्वपके विशेषमाह । (कामोजो इत्यादि) कालस्याभिमुख्य करणं न संजवतीत्यौपचारिकं दर्शयति कामो यो यावानिति । यः कश्चिद घटिका
( दुरूवरहिया य सुक्कपक्खम्मिति ) शुक्लपक्के द्विगुणिततिदिको नलिकादिना व्यवद्यि व्यवस्थाप्यते तद्यथा षष्टघुदक
थिराशे पात्येते ततो देवसिकं करणमागच्छति सप्तभिश्च भागो पलमाना घटिका द्विर्घटिको मुहर्त्तस्त्रिंशन्मुहर्तमहोरात्रमित्यादि न पूर्यते ततस्तदैवसिकं षष्ठं करणं लब्धं रूपे तु प्रतिते सप्तम तत्कालकरणमिति । यद्वा यत् यस्मिन् काले क्रियते यत्र वा काले
विष्टधनिधानं रात्रिगतं करणं लज्यते एवमन्यान्यपि शुक्ल पके करणं व्याख्यायते तत्कालकरणमेतदोघतः[सूत्र०१ श्रु.१अ.१च.]
भावनीयानि । इह च लोकप्रसिद्धकरणनयनोपायोऽन्योऽपि वि. एतमाथाव्याख्या प्रकारान्तरेणाह (कालोगाहा ) कासो यः
द्यते । तद्यथा " तिहिगुणी य किहिं कणीसत्तर्हि हरणं सेसं समयादिवत्परिमाणः यत्करणनिष्पत्त्यपक्काकारणत्वेन व्या
करणमिति" युक्तः केवल मिह मासतिथयो द्विगुणियितध्या प्रियते। किमुक्तं भवति यस्य भोजनादेविताघटिकाद्वयादिका- यदागच्चती तजानिगतकरणं रूपे तु पातिते दिवसगतं लेन निष्पत्तिस्तस्य स एव कालकरकणं तत्रैव तस्य साधकतम द्रष्टव्यमिति। स्वेन विवक्तित्वात् । यदि वा यत्करणं क्रियते निष्पाद्यते यस्मिन्
अत्र चतुर्विधस्थिरकरणमाद। यस्मिन् काले तस्य स एव कालः करणम् । कालकरणमत्रा- सउणिचउप्पयनागं, किंपुग्धं करणं थिरचनहा । धिकरणसाधकत्वेन विवक्तितत्वातू करणशब्दस्य श्रोधोनेतिमा बहनचउद्दसरत्ति, सनणि सेसं तियं कमसो । मादिविशेषानपेक्वमेतत्कालकरणं तथाच वृद्धाः "कानकरणं जं कृष्ण चतुर्दशीरात्रौ सदाबस्थितं शकुनिनामकं करणं भवति जं जावतिएण कालेण कीरति जम्मि वा"'कालमिति' श्दापि अमावस्यायां दिवसे चतुष्पदं रात्रौ नागं प्रतिपदि दिवा किंस्तुघ्नं कालस्याकृत्रिमत्वेन करणसंभवादित्थमुपन्यासनामतः पुनर्भ- शेषरजनीदिनयोर्यथोक्तोपायतश्चरकरणमवसेयमिति । विशे०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org