________________
(३६४)
अभिधानराजेन्द्रः ।
करण
प
सु संघाटपरिशादौ तत्संबन्धिन उभयस्य चान्तरे स एवोक्तः संघातसमयो भवतीति । ननु यद्येवं तर्हि 'विर वियिमस्से' स्त्र चिरग्रहणमपार्थकमिह हि मनुष्यादिषु यश्चिरं स्तोकं वा कायापरिशादी करा अधिश दिवि समुत्पयमे तेनैव प्रयोजनं किं विशेष सत्यम् । किंतु प्रथममयेरणनिषेधार्थमित्यमुक्तम्] यदि वा अन्तरक्रिया तानन्तरं भावयता सप्रयोजनत्वाद् द्वितीयादिसमयेध्याकस्मि फखमाप्तवैक्रियस्यापि मरणमुत्र त्यसमाप्त कियस्यापि प्रयोजनमिति व्यापार रिपूर्णतमनुष्यादिवाकयस्थितिकामानुज्ञामपि कृतधानाचार्य इत्यष (सारस्वतमुति) का किय सर्वशादं कृत्वा पुनरपि तत्सर्वशादं कुर्वतोऽन्तर्मुहूर्त्त जघन्यमजयति कथमिति बेच्यते कश्चिदीदारधिमान कचित्यजकियं शरीरं सर्वस्य सर्वपरिशायं विधाय पुनरौदारिक शरीरमाश्रयति तत्र चान्तर्मुहूर्त स्थित्वा पुनरप्युत्पन्नप्रयोजने वैक्रियं करोत्यन्तर्मुहूत तंत्रस्थ पुनरज्यौ दारिकमागच्छ है क्रियस्य सर्वशार्ट के रोति किरतमन्तद्वयं नयन नापि वृहत्तरमेकमवान्तर्मु विततो यु ज्यते जघन्यं वैक्रियशादान्तरमन्तर्मुहूर्तमिति तदेवं वैक्रियसंघातोभयशादान्तरं जघन्योत्तरकाल उक्तः अथ त्रयाणामप्येते'गमुत्कृष्टमन्तरकालमाढ । " तिएहवित्यादि " इह यदा कश्चिजीव शरीरस्य संघातादिषयं कृया वनस्प तत्रानन्तकालमतिबाह्य तत उद्वृत्तः पुनरपि कचिद्वै क्रियश रीरमासाद्य तत्संघातादित्रयं करोति तदा तत्संबन्धेन संघातपरिशरोजयत् कृणस्य प्रयस्यापि स नानन्तत्सर्पिष्यव सर्विपर्णीरूपो वनस्पतिकालो अन्तरे भवतीति ।
अथाहारकशरीरसंघात परिक्षा यानां कालोऽन्तरं च वक्तव्यं तत्राह । श्राहारोभपकालो, दुविहो अंतरतियं जहति । तोको समय परियहणं च । आहारकारसंघातः परिशारा प्रत्येकं समाधिको भयनि स च सुगमत्वाप्राथायां न लिखितः स्वयमेव तु द्रष्टव्य इति । संघात परिशादभवास्तु द्विविधः सं मतपरिणायानां यदन्तरधिकमन्तरात्र्यं जघन्यंरसम का समानमवगन्तव्यं तदेवान्त गृच्च तारतम्येनावसेयमिति। आहारशरी लस्थितिकमेव जयत्यतस्तत्संबन्धिनः संघातपरिशाटो प्रयस्य जघन्यत उत्कृष्टतश्चान्तर्मुहूर्त्त काल भावित्वाश्च सिरुमेवेति एकदा
चाहारकरी प्रयोजनसिक परित्यज्य चतुर्दशपूर्वरो अन्यतोऽमरपयोजन स्त कर रयत
परिशायानां प्रवति जयत्यमतमिति । उत्कृष् त्वन्तरं त्रयाणामपि संघात परिशाटोभयानां किंचिन्यूनार्द्ध पुरुभवति इदं च वयपूर्वपर आहारक कृत्या प्रमादारप्रतिपक्षी वनस्पत्यादिषु यथोकका स्थित्या पुनरपि चतुईशपूर्व बरखमवाप्याहारकशरीरं करोति तस्य द्रष्टव्यमिति ।
अथ तेजस फार्मणविषयं संपादिविचारं विकीगढ़। सेयाकम्पारणं पुरम, संतालालाइयो न संघाच्यो ।
Jain Education International
करण
भव्वाण होज सामो, सेलेसी परिमसयस्मि ॥ उभयं प्रणानि भव्वा दोन फेसिथि अंतरमनाइ भाषा अगो जसको पुनः संघातस्तावन्न प्रवत्येव तयोरनादिका सात्संतानेन 'प्रवृत्तत्वात्संघातस्य तु गृह्यमाणशरीरप्रथमसमय
त्यादिति प्रागकं सर्वपारोऽपि तेजस फार्मरव्यानां न भवत्येव तस्य त्यज्यमानशरीरविषयत्वात्तेषां च तत्या गानापानांतु केचिचरमसमये भा च सामयिको द्रष्टव्यः भयं तु संघाटपरिक्षणम आविश्व निधनं वादिनिधने न विद्यते आदि निधने यस्य तदनादि निधनमेवाभव्यानां भवति तस्यागाभावाद्भन्यानां तु केषांचि सिगमनसमये सातमुभयं भवेदानीं सर्वथा तत्यागाव न्तरं तु (सिति ) एतयोर्न जत्रत्येव श्रमन्यानामनादिनिधनवयोमानां तु निधनत्वेऽत्यन्तवियोगेन स्तङ्गणानायास्पकस्य पुनर्ब्रहणाचान्तरासंभवादिति सं घातपरिशादवय्यता समाप्ता देवमुक्तं स यप्रयोगकर श्रथाजीवप्रयोगकरणमभिधित्सुराह । वाणं करणं मे पमसंखसगमनाएं | संघाय परिसारण, उभयं तदनोभयं चैव ॥ जीवन करणं ज्ञेयं किं तदित्या संचालन सम्म परे परिशानामेव केवलं श्लक्ष्णीकरणं शङ्खस्य समयं संघातपरिशालणं तत्क्षणकी सिकादियोगाच्चकदस्य (नो भयंति ) संपातपरिशाोभयनिषेधः स्वगाथाः केवलोकेकरण दि भावेन तदभावादिति मन्यदपि बीयप्रयोगादजीवानां क्रियते तत्करणमिति दर्शयचाह ।
जं जं निलीवाणं, कीर भीवरपयोग भोतं तं । बाइकमा वा विदजीकरणं ति ॥
एवं यद्यदजीवानां वस्त्रकाष्ठपाषाणादीनां जीवप्रयोगाजीवव्यापारेण कुसुमानिदिकियते पुतलिका दे पम्मद या विधीयते समीकरणमिति । देवमुकं द्रव्यकरणम् । विशे० । उत्तः । सूत्र० ।
श्रथ क्षेत्रकरणमभिधित्सुराह । इह दव्वं चेव निवासमेतपज्जायभावओो खेचं । जनजं न तस्स, पफरणं निवत्तिय मिि होज व पापा प जाओ ने दन्यभो भो । उवयारमेत्तवा, जद सोए सालिकरणाई | खेत्ते व जत्य करणं, तिखित्तकरणं तहं जहासिद्धं । खेत्तं पुन्नमिणं पुन- करण संबंधमत्तणं ॥
इह अव्यमेव सननः क्षेत्रं भएयते कुत इत्याह । “निवासेत्यादि " मात्रशब्दस्य व्यवहितः प्रयोगो निवासपर्यायनावमात्रत इत्यर्थः । रुदमुकं नवति हि निवासगत्योः इति चिन्ति तिजवा जीवाधायेत्यीणादिके प्रत्यक्षेत्रमित्य मादन्यद्रव्यमपि नजः केश्मुच्यते तस्य चन निष्पादन करणं नामितमस्येति । यदि तस्य करणं नास्ति तर्हि करणभेदेषु पाठः किमर्थमित्याशङ्कयाह । ( दो चेत्यादि) भवेद्वा शेषस्याऽपि करणं ( पायाति) घटपटादिसंयोगवियोगादिपर्यायानाधिश्वेत्यर्थः । पयया हि
For Private & Personal Use Only
www.jainelibrary.org