________________
(३६३) करण
अभिधानराजेन्द्रः । सूत्रूटमेतदन्तरं स हि त्रिनिः समयैर्वर्तते त्रिसमयान त्र- स्मिन्प्रथमसमये संघातो भवतीत्यर्थः । अथवा देवादीनां देवयस्त्रिंशदधिनामानि सागराभिधानानि सागरोपमाणि न-| नारकाणां बैक्रियशरीरग्रहणस्यादायकस्मिन् समये संघातो चन्तीत्यर्थः।
जवतीति । कदा पुनरेतानि प्राप्यन्त इत्याह ।
अथोत्कृष्टं वैक्रियसंघातकालमाह। अणुभविनं देवाइसु, तेत्तीसमिहागयस्स तश्यम्मि। उकोसो समयदुर्ग, जो समय विउब्बियमश्रो विश्ए । समये संघायसामण, विहं सामतरं वोछ ।
समए सुरेसु वच्चर, निविग्गहओ तयं तस्स ॥ देवादिष्वादिशब्दादप्रतिष्ठाने वा प्रत्रिशासागरोपमाएयनु
उन्कएसंघातकालः समयद्वयं भवति ( तयं तस्सत्ति ) तथ भूयेहागतस्य तृतीयसमये संघातयतो सज्यन्ते । अयमत्र मा
समयद्वयं तस्य भवति य औदारिकशरीरी समयमेकमुत्तरवैपार्थः । इह कश्चिन्मनुष्यादिःस्वनवचरमसमये संघातपरिशा
क्रियं कृत्वा मृतो द्वितीयसमये निर्विग्रहेण ऋजुगत्या सुरेषु रोनयं कृत्वा अनुत्तरसुरवप्रतिष्ठाने वा यदा प्रयस्त्रिंशत्सागरो- वजति तत्र च प्रथमसमये क्रियस्य संघातं करोति तस्यैको पमाण्यनुनूय पुनरपीह समयद्वयविग्रहेणागत्य तृतीयसमये श्री. वैफियसंघातसमयोऽत्रत्यद्वितीयस्तु देवसंबन्धीति । दारिकस्य संघातं कृत्वा तत उभयमारभते तदा द्वौ विग्रहस
श्रथ वैक्रियस्यैव जघन्यमुत्कृष्टं च संघातपरिशाटाजयकाममाह। मयावेकश्च संघातसमयो देवादिभवसंबन्धीनि च त्रयस्त्रिंशत्सा
नभयजहन्नं समो, सो पुण दुसमयविउव्वियं मयस्स । गरोपमाण्युत्कृष्टोभयान्तरे प्राप्यन्त इति । तदेवमौदारिकविपयस्य संघातस्योभयस्य जघन्यमुत्कृष्टं चान्तरमुक्त.म् । अथ प
परमियराई संघा-यसमयहीणाई तेत्तीसं॥ रिशाटस्य तदभिधित्सुराह (विहमित्यादि) विविध जघन्य
वैफियसंघातपरिशाटोजयस्य शाटस्य च जघन्यतः समयो मुत्कएं च शाटस्यान्तरं वक्ष्यत इति यथाप्रतिज्ञातमेवाह ।
भवति स च समयः समयद्वयं वैक्रियं कृत्वा मृतस्य कष्टव्यः । खुड्डागभवग्गहणं, जहन्नमुक्कोसयं च तेत्तीसं ।
इदमुक्तं भवति केनचिदौदारिकशरीरिणा उत्तरवैक्रियमारब्धं
सच तत्र प्रथमसमये संघातं द्वितीयसमये तु संघातपरिशातं सागरोवमाइं, संपुन्ना पुब्धकोडी य ॥
टोनयं कृत्वा यदा म्रियते तदा तस्य संघातपरिशाटोजयस्य हौदारिके शाटस्य चान्तरे जघन्यतः कुलकभवग्रहणं भवति
समयलक्षणो जघन्यः कालः प्राप्यत इति परमुत्कृष्टमुभयस्य उत्कृएं तु तत् शाटान्तरं पूर्वकोट्यधिकानि त्रयस्त्रिंशत्सागरोप
स्थितिमानंतरीतुं लहयितुमशक्यान्यतराणि सागरोपमाणि एमाणि भवन्ति । अत्राह नन्वतन्नावगच्छामो जघन्यपक सम
केन संघातसमपेन हीनानि प्रयस्त्रिंशदनुत्तरसुरेवप्रतिष्ठाननर योन कुलकभवग्रहणमाप्ते उत्कृष्पकेऽपि समयोनपूर्वकोट्यधिक-|
के वा बोकव्यानीति। तदेवं क्रियसंघातस्य चोनयस्य चकात त्रयस्त्रिशत्सागरोपमावाप्तेरिति तथाहि यः क्षुल्लकभर ग्रहणायु
उक्तः परिशाटस्य त्वेकसमयसक्षणकामः स्वयमेव दृष्टव्यः। केषु वनस्पत्यादिपूत्पद्यते स "पर नवपढमे साउणमिति" वच
अथ चैक्रियसंघातस्य जघन्यमन्तरकालमाह । नात्तस्य कुल्लकनवग्रहणस्यादिसमये प्राकनौदारकशरीरस्य सर्वशाट करोति ततः कुद्वक नवग्रहणं पर्यन्ते मृतः समयोनं
संघायंतरसमओ, समयविउब्धियमयस्म तइयम्मि । कुल्लकभवग्रहणं प्राप्नोति । उत्कृष्टपकेऽपि संयतमनुष्यः कश्चि- सो दिवि संघायणओ, तइए व मयस्स तश्यम्मि ।। न्मृतो देवभवाद्यसमये औदारिकस्य सर्वशाट कृत्वा प्रयस्त्रिं- वैक्रियसंघातस्य देववैक्रियसंघातस्य च जघन्यमन्तरं समयो शत्सागरोपमाण्यनुत्तरसुरेष्वायुरतिवाद्यैव पूर्वकोट्यायुष्कषु भवति। स च औदारिकशरीरिणःसमयमेकमुत्तरवैफियं कृत्वा मनुष्येषत्पद्य मृतो यदा पुनरपि भवाद्यसमये औदारिकस्य स- मृतस्य द्वितीये समये विग्रहं विधाय तृतीयसमये दिवि देववंशाट करोति पूर्वकोटिमधाद्यसमयो देवभवायुप्के विप्यते तदा लोके संघातयतो वैक्रियशरारसंघातं कुर्वतो विझेयः । अत्र हि श्रीदारिकस्य शाटस्य चान्तरे उत्कृष्टतः समयानपूर्वकोट्यधि- प्राक्तनोत्तरक्रियसंघातस्य देववैक्रियसंघातस्य च विग्रहसकानि त्रयस्त्रिंशत्सागरोपमाणि बज्यन्ते तत्कथमिदं नेतव्यमि- मयोऽन्तरं भवति । अथवा तस्यौदारिकशरीरिणः समयवयं ति सत्यमुक्तं किंविद कल्बकभवग्रहणाद्यसमये परिशाटो ने- तूत्तरवैफियं कृत्वा तृतीयसमये मृतस्य निर्विग्रहेण च दिषि ध्यते किंतु पूर्वजवचरमसमये बिगदविगतमिति व्यवहार- समुत्पन्नस्य कस्मिन्नेव तृतीयसमये देववैक्रियसंघातं कुर्षतः नयमताश्रयणादेव भवाद्यसमयपरिशाटो न कियते किंतु सं- एकः संघातपरिशाटोमयसमयः संघातान्तरं भवतीति । पतचरमसमये। अत्रापि व्यवहारनयमताश्रयणात्तत एवं जघन्य
अय क्रियसंघातपरिशाटोभयस्य शाटस्य पदे उत्कृष्टपदे चादौ व्यवहारनयमताश्रयणे पर्यन्ते तु निश्चयन
च जघन्यमन्तरकालमाह । यमताङ्गीकारे सर्वमपि नाप्यकारोक्तमविरोधेन गच्छतीति वृक्षा
नभयस्स चिर विउब्धिय-मयस्स देवेमु विग्गहगयस्स । न्याक्वन्ते तत्वं तु गम्तीरमापितानां परमगुरव एव विदन्ति ।
सामस्संतमुहुत्तं, तिराह वि तसकालमुक्कोसं ॥ तदेवमादारिकसंघातपरिशाटोजयानां कालोऽन्तरं चोक्तम् । अथ वैक्रियशरीरस्य जघन्यसंघातकायमाह ।
उन्नयस्य चैक्रियस्यसंबन्धिनः संघातपरिशाटलकणस्य समवेउब्वियसंघाओ, ममत्रो सो पुरण विउवणाईए।
य एको जघन्यमन्तरं भवतीत्यस्याहारः । कस्य जोरिदमचा
प्यत इत्याद चिरमन्तर्मुहर्तमानं कालं विकुळ चैक्रियवपुषि स्थिओरालियाणमहवा, देवाईणाइगहणम्मि ।
त्वा मृतस्य देवेप्यऽविग्रहगतस्य जन्तोः संघातसमयोऽन्तरे वैक्रियशरीरस्य संघातो जघन्यतः एकसमयः स च ( ओरा- प्राप्यते । अयमत्र जावार्थो य औदारिकशरीर। वैक्रियलन्धिमालियाणांत ) औदारिकशरीरिणामुत्तरक्रियलब्धिमतां तिर्य- नुपकालपतक्रियशरीरः परिपूर्ण तिर्यड्मनुष्यवैक्रियस्थितिकाम्मनुष्याणां विकुर्वणमुत्तरवैक्रियकरणं तस्यादिविकुर्वणादि- लं यावन्मंघानपरिझाटौ विधाय म्रियते अधिग्रहेण च सुरालये स्तस्मिन्वैक्रिय तिरश्चो मनुष्यस्य वा उत्तरवैफियं कुर्वत पक- सम्पयप्रथमसमये यैक्रियसंघातं करोति द्वितीयादिसमयेधु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org