________________
(३६२) करण अभिधानराजेन्दः ।
करण निश्चयनयवादी प्रतिविधानमाद ।
अथ तेषामेवान्तरकासमनिधित्सुः संघातस्य जम्हा विगच्छविगयं-णं विगयमुप्पज्जमाण मुप्पन्ने ।
तावजघन्यमन्तरकालमाह । तो परनवाइसमए, मोक्खादापाए न विरोहो ।। संघायंतरकालो, जहन्नो खुड्डयं ति समकणं । यस्मात्पूर्वभवशरीरं परभवाद्यसमये विगच्छद्विगतमुत्पद्यमानं दोविग्गहम्मि समया, तश्यसंघायणा समओ ।। स्वतनजवशरीरमुत्पन्नं क्रियाकालनिष्ठाकानयोरभेदात्ततस्तत्र
ते दू णं खुड्डन, धरिनं परनवमचिग्गहेणेव । मोक्कादानयोरिष्यमाणयोर्न कश्चिद्विरोधो मुच्यमानस्य मुक्तत्वे
गंतूए पढमसमये, संघायस्स न स विनेओ।। नैकस्यैवानेतननवशरीरस्य सजावादिति । अपिच मरणसमयः परभवाद्यसमयत्वेनाभ्युपगन्तव्य एवान्यथा दोषसंभवादित्याह।
एकदा औदारिकशरीरस्य संघातं कृत्वा पुनस्तत्संघातं कुर्व
तस्त्रिभिः समययूनं क्षुल्लकनवग्रहणं जघन्योऽन्तरकासः प्राचुइसमये नेह भवो, इह देहविमोक्खओ जहा तीए । प्यते स च यदा कश्चिदे केन्द्रियादिजीयो मृतः समयध्यं विजइ न परनवो वि तहिं, तो सो को होउ संसारी॥ ग्रहे कृत्वा क्षक्षकभवग्रहणायुप्को पृथिव्यादिषूत्पन्नम्तृतीयलच्युनिसमये इह भवपरजवशरीरायुः पुलपूर्वपरिशाटसयये
मये श्रौदारिकस्य संघातं कृत्वा यथोत्रिभिः समयैर्म्युनकुनावदिह नबो न भवति इह भवदेहस्यायुपश्च मुच्यमानत्वान्मु
लकभवग्रहणं संघातपरिशाटोभयं विधाय मृतो निर्विग्रहेणैव
जुश्रेण्या अग्रेतननवे पृथिव्या दिघूत्पन्न औदारिकशरीरस्य न्यमानस्य च सर्वथा विमोक्षान् क्रियाकासनिष्ठाकालयोरनेदा
संघातं करोति तदा तस्य जन्तोसैदारिकशरीरसंघातस्य च दिति ( जहा नीपत्ति ) यथा अतीनजन्मनीह भवो नास्त्यत्रत्यदेहाभावात्तथा च्युतिसमयेऽप्यसौन जयत्येव इह भवदहा
त्रिसमयन्यूनक्षुल्लकनवग्रहणलवणो जघन्योऽन्तरकालो वि
केयः । ह च जघन्यान्तरकावस्य प्रतिपादयितुं प्रस्तुतत्वात्प्रभावस्थाविशेषादित्यर्थः। एवं च सति यदि तस्मिश्च्युतिसम
धर्म विग्रहेणानेतनभवे तु निर्षिग्रहेणोत्पादितोऽन्यथा मध्यमाये परभवोऽपि नवता नाभ्युपगम्यते तदाऽसौ संसारी जीवः
न्तरकालप्रसङ्गादिति । को जवतु । इह भवत्वस्य तावद्युक्तित एव निषेधात्परभवत्वस्य तु त्वयाप्यनभ्युपगम्यमानत्वात्संसारित्वेन च मुक्तव्य
अथौदारिकस्यैवोत्कृष्टसंघातान्तरकासमाह । पदेशाभावान्नियंपदेश पवासौ स्यादिति ।
उक्कोसं तेत्तीसं, समयाहियपुवकोमिसहियाई । व्यवहारनयवादी प्राइ।
सो सागरोवमाई, अविग्गहेणेव संघायं ।। ना जह विग्गह काले, देहाभावे पि परनवग्गहणं ।। काऊण पुव्वकोमि, धरि सुरजेठमाउयं तत्तो । देहाभावम्मि वि हो-जेव भयो वि को दोसो॥ नोत्तूण इहं तइए, सभए संघाययं तस्स ।। ननु यथा विग्रहकाले विग्रहेण परभवगमनकाले पारभवि- सागरोपमाणीत्यस्य व्यवहितः संबन्धः ततश्च त्रयस्त्रिंशत्साकदेहानायेऽपि जीवस्य परभवग्रहणं नारकादिपारभरिकव्य- गरोपमाणि समयाधिक पूर्वकोट्यधिकान्यौदारिक संघातान्तरपदेशः तथा च्युतिसमयेऽपी भवशरीराभाचपीह जवो यदि मुत्कृष्टं भवतीति गम्यते । कदा पुनरय संघातान्तरकालो बजबेदिह नवव्यपदेशोऽपि यदि स्यात्तहि को दोषो न कश्चि- ज्यत इत्याह । स उक्तलकणः काल इह तृतीयसमये संघातन्यायस्य समानत्वादिति ।
यतः यौदारिकशरीरस्य संघातं कुर्वतो लभ्यत इति द्वितीय-- निश्चयवादी प्रतिविधानमा ।
गाथायां संटङ्कः । किं कृत्वा इत्याह कुतश्चित्पूर्वजयादधिग्रहणेह जं चिय विग्गहकालो, देहाभावे वि नो परभवो सो।
तावन्मनुष्यभवे समागत्य प्रथमसमये संघातं कृत्वा पूर्वकोर्टि
विधृत्य पूर्वकोटिप्रमाणमिहायुष्कं परिपाल्य ततश्च ज्येष्टमाचुइसमए उ न देहो, न विग्गहो जइस को हेऊ ॥
युष्कं त्रयस्त्रिंशत्सागरोपमलक्षणमनुत्तरसुरोवनुभूय ततश्च्युदन्त यत एवापान्तरालगती जीवस्य विग्रहकालोन तु पूर्वज त्या समयद्वयं विग्रहे विधायेनि अत्र च विग्रहसत्कसमयध्यघकालः तत एव देहाभावेऽप्यसौ परभवसंबन्धित्वेन व्यपदेश्यः मध्यादेकं प्राक्तनपूर्वकोट्यां प्रतिष्यते एवं च सति त्रयस्त्रिंशत्सा परभवायुष उदीर्णत्वात्पूर्वभवायुषस्तु प्रागेव निर्जीर्णत्वाभिरा. गरोपमाणि समयाधिकपूर्वकोट्यधिकानि उत्कृष्टमौदारिकशरीयुपश्च जीवस्य संसारे असंनवादिति । च्युतिसमये तु न पूर्व- रसंघातान्तरं सिर्फ भवति । अस्य चोपल कणत्वात्पूर्वकोट्याजये देहः तस्य त्यत्तत्वान्नापि विग्रहोचकाभावाद्यद्येवं तर्हि स | युषो मत्स्यस्याप्रतिष्ठाननरके समुत्पद्येत्थं पुनर्मत्स्येषूत्पन्नस्येदच्युतिसमय हत्यारत्रिकनवसमयानां मध्यात्को नवविति मन्तरं मन्तव्यमिति । कथ्यताम् । ननु प्रोक्तं मया यथा विग्रह काले परजयदेहानावे
अथौदारिकस्यैव संघातपरिशाटोनयस्य अपि परभवस्तथा च्युतिसमये हत्य देहभावेऽपि शहनवोऽस्तु
जघन्यमुत्कृष्टं चान्तरकालमाह । को दोषोऽसत्यमुक्तमिदं त्वया नतु युक्तं दृष्टान्तदान्तिकयोधैंपम्याद्यधादिच्युतिसमये इहत्यदेहाभावस्तथा इहत्यायुषोऽप्य
नभयंतरं जहनं, समो निबिग्गहेण संघाए । भावस्तस्यापि निर्यमाणस्य तत्र निर्मित्वात्ततः कथमसौ
परमं स तिसमयाई तेत्तीसं न्यहिनामाई ।। युतिसमय श्ह भयो जवतु इहत्यायुप्कोदयानावाद्विग्रह कासे संघातपरिशाटोजयस्यैकः समयो जघन्यमन्तरं भवति क नि. तु युक्तं परभवायुष्कोदयसद्भावादिति तस्मात्परजयश्च्युतिस- विग्रहेण मंघाते सति । इदमुक्तं नवति । इह औदारिकशरीरीमयः परभवायुप्कोदयाधिग्रहकालवदन्यथा तस्य निर्व्यपदेश- श्रायुःपर्यन्तं यावत्संघातपरिशाटोभयं कृत्वा अग्रेतनभवे अविप्रसङ्गादतः "परभवपढमे सामणमिति” स्थितम् । तदैव औदा- ग्रहेणोत्पद्यौदारिकस्यैव संघातं कृत्वा पुनरपि तऽभयमारजते रिकसंघातपरिशाटोभयानां कान का।
तस्य स एवैकः संघातसमयो जघन्य मुभयान्तरं भवति परमं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org