________________
( ३६१) अन्निधानराजेन्धः।
करण तणानामष्टानामङ्गानां निर्माणं निष्पादनं तन्मूल करणम् श्रव- रेहिं विणिदिई" इदं च क्षुदकनवग्रहणं द्वाच्या विग्रहसमयाशेषाणं तु करणचरणाहल्यादीनामुपालानां यनिर्माणं त- ज्यामेकेन च संघातसमयेन न्यून संघातपरिशाटः सक्कणस्योतरकरणं तथौदारिकवैफियशरीरयोः केशनखदशनादिसंस्का- भयस्य जघन्यस्थितिमानं जघन्यतोऽपि संघातपरिशाटोजयमेररूपं यत्केशादिकम तदपि तयोरुत्तरकरणमिति ।
तावन्तं कात्रं भवतीत्यर्थः । अत्राह कश्चिद् ननु "विदिसान. अपरमप्यौदारिकवैक्रियशरीरयोरुत्तरकरयां दर्शयन्नाह । दिसिं पढमे य, वीए पविसे लोगमऊमि । तइए नपिधावर, संठवणमणेगविहं, दोएई पढमस्स भेसएहिं पि ।
मामियहिं जायइ चउत्थे" तिवचनाद्यदा अधस्त्रसनाड्या बाईणं करणं, परिकम्मं तश्य नस्थिव्व ।।
बहिर्दशार्फ लोके असनाच्या बहिरेव निगोदादिजीवश्चतुर्भिः यिनष्टकर्णायषयवसंघातादिरूपमौदारिके केशाधुपरचनरूपं
समयैरुत्पद्यते तदा विग्रहगतावपान्तरालगतौ श्राधास्त्रयः समतु संस्थापनं वैक्रिये इत्येवं द्वयोराद्यशरीरयोः संस्थापनं सं
याश्चतुर्थस्तु संघातसमय इत्येवं चतुर्भिरपि समयै!नं क्षुल्लक
नवग्रहणं संघातपरिशाटोनयस्य जमन्यकालः प्राप्यते तत्किस्करणमनेकविधं मयति । प्रथमस्य पुनरौदारिकशरीरस्या
मितीह त्रिभिरेव समयैyनं कसकनवग्रहणं जघन्यतस्तत्काल भ्योऽपि विशेषः क इत्याह भेषजैरपि लकपाकतैमादिभिर्य
उक्तः । सत्यं किंत्वस्यां चतुःसमयायां विग्रहगती य आधः सदीनां विशेषापादनं तत्तस्योत्तरकरणम् । तृतीये स्वाहारक
मयः स इह परभवप्रथमसमयेन विवक्षितः किंतु पूर्वभधचरशरीरे केशनस्वदन्तादिपरिकर्म नास्त्येव स्वरूपेणैव विशिष्टत्वा
मसमय पव पूर्वभवशरीरस्य तत्र मुच्यमानत्वान्मुच्यमानं चाप्रयोजनाभाषाश्चेति । विशे०। उत्त। श्रामणद्वि० । सूत्र।
मुत्तमिति ग्ययहारनयमताश्रवणादिति । अथवा प्रसजीवसंबअथवा प्रकारान्तरेणापि त्रिविधं जीवप्रयोगकरणं
धिन्येवेहापान्तराजगतिर्वित्र किताखसजीपाश्चोत्करतोऽपि त. विज्ञेयं कथमित्याह ।
तीयसमये नत्पत्तिस्थानं प्राप्नुवन्तीत्यदोष इति ताबद्भयमबगसंघायणपडिसाकण-मुभयं करणमहव सरीराणं।
खामः तत्वं तु बहुश्रुता विदन्तीति । इह चैतानि सुख कभवनआदाणं मुयणसमयं, तदंतरावं च कालो सिं ।। दणानि एकस्मिन्नुच्चासनिःश्वाससातिरेकाणि समद श मन्तअथवादारिकशरीराणां संघातनं परिशाटनं संघातपरिशाटो- व्यानि यत उक्तम् "खुहागभवम्गणा सत्तरस हपंति प्राणुपाप्रयवकणमुभयं चेत्येवं त्रिविधं करणं विज्ञेयम् । तत्र पूर्वभ- | णम्मी" त्यादि। विकमौदारिकादिशरीरं परित्यज्य अप्रेतनभवे पुनरपि त-| अथ पल्लतियमित्याद्युत्कृष्टसंघातपरिशाटोनयकालभावनामाद ।
तो यत्पुझलाना संघातनं ग्रहणं स संघातः। यस्तु नदेवौदारि. उक्कोसो समऊणो, जो सो संघायणासमयहीणो। कादिशरीरं परित्यज्यतश्चरमसमये सर्वथा तत्पुमनानां परि- किह न समय विहीणो, परिसामसमए वणीयम्मि । स्थागः। सदूल रुजाविशरणगत्यवसादनेविति धातोः पुमलानां
इह यो देवकुर्वादिषूत्पन्न औदारिकशरीरस्य प्रथमसमये संपरिशाटनमवसादनं परिशाटः सखातनपरिशाटसमययोश्वापा
घातं कृत्वा श्रीणि च पट्योपमानि उत्कृष्टमायुः परिपाल्य निन्तरालसमयेषु सर्वेष्वपि संघातपरिशाटोभयं द्रष्टव्यं सर्वत्र
यते तस्य संघातसमयन्यूनानि त्रीणि पल्यापमानि उत्कृष्टसंपूर्वगृहीतपुमलानां मोचनादन्येषां च ग्रहणादिति । तत्राद्यशरी
घातपरिझाटोभयकालः प्राप्यते । अत्राह ननु कथमेके नैव समरत्रयस्य संघातपरिशाटोभयलकणं त्रिविधमपि करणं भवति । तेजसकार्मणयोस्तु संघातो न भवत्येव परित्यक्तयोस्तयोः पु
येन न्यूनोऽयमभिधीयते यावता यथा शरीरग्रहणप्रथमसमये नर्ग्रहण.दिति । अथ संघातादीनां कासप्रमाणमनिधित्सुराह
सर्वतस्तथा तन्मोकसमये सर्वपरिशाटोऽपि भयति ततस्त. (सिति) एतेषां संघातपरिशाट्योन्जयानां कालोऽनिधीयते कि
स्मिन्नवि परिशाटसमये अपनीते समयदयहीन एव प्रामोतीति। यानित्याह (पादाणंमुयणसमयंति ) आदानमौदारिकादिश
अत्र प्रतिविधिसुराह । रीरपुमलाना प्रथम ग्रहणं संघातनं संघात इत्यर्थः । अयमेक- भन्नइ जवचरिमम्मि कि, समये संघायमारणे चेव । मेष रूमयं भवति ततः परं संघातपरिशाटोभयप्रवृत्तेः मोचनं परभवपढमे सामण-मन्तश्णो न कालोत्ति ।। पुलानां परिशाटनं परिशाटः सोऽप्येकमेव समयं नवति । तदा भण्यते अत्रोत्तर भवस्य चरमेऽपि समये संघातपरिशाटोनन्तरालं संघातपरिशाटोभयलक्षण मिह गृह्यते तस्य कालो घ- यमेव प्रवर्तते यत्त शरीरपुमलानां केवलं परिशाटनमेव तत्पक्यत इति शेषः ।चशब्दात्संघातादीनामन्तरालकासश्च पश्यत रभवस्य प्रथमसमये एव मन्तव्यम् (परभवपढमे सामणमिति) इति श्यमिति।
निश्चयनयमताश्रयणादतस्तेन परिशाटसमये न न्यून संघातपतत्रादारिकशरीरस्य संघातपरिशाटोजयकालमाह।
रिशाटोभयकालो न भवतीति । सूहागजवरगहणं, तिसमयहीणं जहनमुजयस्स ।
अत्र व्यवहारनयवादी प्रेरयति । पवतियं समऊणं, उक्कोसोराक्षकालो यं ।।
जह परपढमे सामो, निविग्गहयो य तम्मि संघाओ। अत्र संघातपरिशाटोभयस्य जघन्यकाले प्रतिपाये
तणुसच्चसामसंघाय-णा उ समए विरुष्काउ॥ विग्रहेणोत्पादनीये ते एवाह । दी विग्गहम्मि समया, समओ संघायणाय ते हुण।
ननु निश्चयनयवादिन! यदि पर नवप्रथमसमये शाटोऽज्युपग
म्यते निर्विग्रहतश्च ऋजुश्रेषयौ चोत्पद्यमानस्य तम्मिन्नेव समखुडागभवग्गहणं, सबजहन्नहिई कालो ।।
ये संघात इष्यते तदा त्वहो सर्वशाटसंघानी युगपदेकस्मिन्नेय रह यत्पञ्चाशदधिकाबलिकाशतद्वयमायुषो जघन्यस्थितिरूपं समये बिरडी तव प्राप्नुतः सर्वशाटस्य र्पूवनवशरीरसंबन्धिसुखकनवग्रहणमुच्यते। तथा च वृद्धोक्तम् "दो य सया उपमा, त्वात्सर्व संघातस्य भवान्तरगतशरीरविपर्ययस्वावद्वयशरीर मावलियाणं तु खुडुनवमाणं । जियरागदोममोहोहिं, जिणव- योर्यशपत् सत्यस्य दूरचिरुकत्वादिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org