________________
(३६०) निधानराजेन्द्रः ।
करण
शब्दार्थविकलं पूर्णिकादिकरणपरिमान्निशब्दः करणानिधानाः इति नामकरणाकरणयद इति । यह ननु यदि तदर्थविहानं करणशब्दार्थरहितं संज्ञाकरणं न भवति तत किरातत्किमिति विचारे इदं पठ्यते नतु भावकरणमेवेत्य निप्रायः उच्यते यतस्तेन पेरणा संहार सिकादिकले नि से तो व्यस्य करणं द्रव्यकरण मिति व्युत्पस्यर्थमाश्रित्य द्रव्यकरणमिदमुच्यते । संज्ञाकरणं त्विदं करणरूढितो भएयते करणसंज्ञातो लोकेऽस्य रूढत्वादित्यर्थः । अथ मोहाकरणमाह । नोकरणं पुण दव्यस्मादकरास पि । तरिया जावाओ, पओगओ वीससाओ य ॥ साइयमाणाइयं वा अजीवद्रव्याण वीसमा करणं । धमाधम्मनया, अणासंघायणाकरणं ॥ नोकरणं यस्य प्रयोग विस्वसाथ भवति कथंभूत मित्याह । श्ररूढकरण संशमप्यरूढा अप्रमिका करणमिति संज्ञा यत्तदरूढकरणसंज्ञमपि अत एव करणसंज्ञायास्तत्राभावानोसंज्ञायामुय कर करणमिदमित्यर्थः यदि क रणसंज्ञा तत्र नास्ति तर्हि करणमपि कथमुच्यते इत्याह (स किरिया भावाओत्ति) सा चासौ करणलक्षणा क्रिया च तत्क्रिया तस्याः सद्भावादिति । इदमुक्तं भवति । यद्यपि शरीरानेन्द्रघनुराद करणसंज्ञा नास्ति तथापि प्रयोगविनितकरणकिया विद्यते अतरत पेमेणं करणत्वं न विरुभ्यत इति । तथा जीवव्याणां विस्रसाकरणं साधनादि च भवति तत्र धर्माधर्मास्तिकायनभसां संघातनाकरणं प्रदेशानां परस्परं संहत्यवस्थानकरणरूपमनादिरूपं विज्ञेयमिति ।
अत्र परः प्राह ।
न करmमणायं च विरुद्धमवि भन्नए न दोसो त्ति । अनोनसमाहा, जमि करणं तं निव्वन्ती ।। ननु कृतिर्निस्तुनः करणमुच्यते तच्च साधेव भवति घटकटकटादिकरणच तक करणमनादि चेन्युच्यमानं वि. रुरुमेव माता मे वन्ध्येत्यादिवचनवदिति । नण्यते अत्रोसर नायं दोषोपरमार्मास्तिकायादेः प्रदेशानामन्योन्यं परस्परं यत्सम्यगाधानं समाधानमनादिकानात्संत्यावस्थानं धातूनामनेकार्थत्यासदेवकरणमनिप्रेतं न पुनरपूर्वादिता धम्मनिकायादिप्रदेश तस्यानादित्वं न किंचितेमादिकालीनत्वादस्येति ।
श्रथवा धर्माधर्मनभसां सादिकमपि करणं भवतीति दर्शया अब परपच्चयाउ, संजोगादि करण नभोई। माइयमुना पलाया देसओ वापि ॥
अथवा उपचारान्ननःप्रभृतीनां करणं सादिकं विज्ञेयम् उपपरप्रत्ययादादिवस्तुत्यर्थः । कथंभूतं करणं संयोगादि आदिशन्दाद्विनागादिपरिग्रहः। द मुक्तं भवति । श्राकाशादीनां घटादिसंयोगादयः साक्ष्यः सपर्य चमानाश्च ततो यत्तेषां घटादिनिः सद् संयोगादिकरणं तत्सादिकं जयत्येव । श्रथवा पर्यायरूपतया सर्व वस्तु जनानां भय देता
Jain Education International
करण
श्रित्य नभः प्रभृतीनामपि करणं सादिकं बोरुव्यमिति । तदेवमरूपिणामज | यरूव्याणां साधनादि च वित्रसाकरणमुक्तम् ।
ग्रम रुप्यजीवद्रव्यादि।
चक्खूममचक्खूस, पिय साई य रूविवीससाकरणं । अभिई, बहुहा संघायनेषकार्य ॥ इन्द्रधनुः परमसुप्रीयाणां विसाकर णं चक्रुर्थी दृश्यते इति चाक्षुषमभ्रादीनां चक्षुर्गोचरातीतमपरमसंघात दुधा बहुभेदं सादिकं नयति अम्रादीनां केचित् सम्यन्ते के वियतनामापा भवन्ति एवं द ध्वपि वाच्यं परिणामास्तु स्कन्धाद्भेदकृतमेव करणं भेदादरिति वचनादिति करणं चेह कृतिः स्वनावत एव निर्वृतिर्गृह्यते न पुनः क्रियत इति करणमिति । विशे० ।
संप्रतिमेषविशेषेण प्रतिपादयति । संपायनेयतदुभयकरण इंदा उ होइ पचवस्वं ।
प्रमाणं पुण हत्थादीण पचसं ॥ संघातः संहननं नेदो विघटनं तच्छब्देन संघातजेदो परामृश्येते तत् उभा करणं - यते इति करणं कर्म्मसाधनः करणशब्दः संघातभेदतदुभयकरणम् इन्द्रादिस्लम मस्त फारम पमस्पर्थः । तथाहि । अाचलाः संहन्यन्ते एष कचित् निम्प कहिन्यन्ते मद्यते केषि संधानकरणम् । चणकादीनामादिशब्दासायि धानन्ता एकान्तानां पुनः करणमिति वर्त्तते यस्थाद। मामादिशस्वमतानेकभेदेप्रतिपादनार्थः । यमापमित्यर्थः । कं विस्रसाकरणम् । आ० म० द्वि० । अथ प्रयोगकरणमाह ।
होइ उ एगो जीव-व्यायारो तेरा जं विशिम्मा ! सज्जीवमजीवं वा, पयोगकरणं तयं बहुहा ॥ सज्जीवं मृलुरकरां मूल करण जमाईयं । पंच देहाणं, उत्तरमाई तिस्सेव ।।
-
प्रयोजनं प्रयोगो भवति क इत्याह । जीवव्यापारस्तेन यद्विनिमीणं निम्मीपणं तत्प्रयोगकरणं भरायते तच सज्जीवमजीवं व बहुधा भवति । सन् विद्यमानो जीवो यत्र तत्सज्जीवं प्रयोगकरणं पञ्चानामौदारिकादिशरीराणां रुष्टव्यम् इदं च मूलकरणोत्तरकरणभेदात् द्विविधम् । अत एवाह (सज्जीवं मूमुत्तरकरणंति ) सज्जीवं प्रयोगकरणं द्विभेदं तद्यथा मूलकरणमुक्तरकर (करणमा ति ) पञ्चानामपि शरीरा
णां याचं पुल संघातकरणं तम्मूलकरणं वेदितव्यम् ( उत्त रमाइतिपति) उतरकरणत्वादित्रिकस्य प्रधानामेयौहारिक वैकियाहारकरीराणां भवति नतु तेजसका रित्यर्थः । गम्यस्याद्यशरीरस्य शिरतरःप्रयङ्गानि क रचरणान्पाई नि चोपाङ्गानि भवति तथापि पि लकरण कियथोत्तरकरणमिति विप्रागेन बथ्यतामित्यत्राड् मलकरणं शिरोरु, पिट्टीचा दोदरोरु निम्माणं । उत्तरमवमेमाणं करणं के माइकम्मं च ।। शहीद राय
For Private & Personal Use Only
www.jainelibrary.org