________________
करकंड
(३५) अभिधानराजेन्सः ।
करण रार्तम् । भूचि वृधिञ्च समीक्ष्य बोधान, कसिङ्गराजर्षिरवाप यथा क्रियते तदिति करणं क्रियते पास्मिन्निति था करणमिधर्मम्"१ ति करकरमूचरित्रम् उत्स० ए तिला आवा त्यादि तच्च करणं नामादिभेदात्वविधमिति । नी० प्रा० चू। आ० का (करकण्ड इति दीर्घान्तोऽप्ययम)
अथ मामस्थापनाकरणमाह। करकचिय-क्रकचित-त्रि० करपत्रविदारिते काष्ठादी, अनु० ।
नाम नामस्स नाम-यो चा करंति नामकरणंति । करकडि-करकटि-स्त्री० कठिनायाम, "अंधाओ करकटीयो"
उरणाकरणं नासो, करणागारो व जो जस्स ॥ कदिने निर्मासे इत्यर्थः उपा. २ ०। हस्तयोर्वके कटीदेशे,
(नामं ति) नामैव करणमिति सामानाधिकरणं एव्यम् । "बकरकमीजुपणियत्थे" करयोर्हस्तयोद्धं कटीदेशस्ययुगं
अथवा नाम्नः करणं नामकरणं नामतो वा करणं मामकरणं युग्मम् । विपा०५०।
"करणंति" इत्ययं करणशब्दः प्रत्येकं योजनीयः स च योजित करकय-क्रकच-न० करपत्रे, प्रश्न मात्र १० जीन सूत्र।
पय [नामकरणंति द्वारपरामर्शः (ग्वण ति) स्थापनाकरणमुकरकरसुंठ-करकरशुएठ-पुं० सृषधिशेषे, “एरंटे कुरुविदे क
च्यत इत्यर्थः । किं तदित्याह । करणस्य करणशम्दस्य म्यासः रकरसुं तह विनंगू य" प्रका० १ पद ।
करणन्यासः। अथवा यो यस्य करणस्य दात्रादेराकारः काकरकरिग-करकरिक- पुं० पश्चाशीतितमे महापदे , " दो ष्ठादी विन्यस्तः स स्थापनाकरणमिति । अथ द्रव्यकरणमनिकरकरिगा" स्था.२ग ३३० करः करिकश्चेति द्वौ धित्सुव्यकरणशम्दस्य व्युत्पादनार्थमाह । ग्रही तत्र करस्यशीतितमः करिकश्चतुरशीतितम इति "अंगा- तं तेण तस्स तम्मि व, संभवो व किरिया मया करणं । सप वियालए इति" पाने अङ्कानुसारात ज्ञायते परं (स्था०२०
दन्बस्स व दव्वेण व, दव्वम्मि य दबकरणंति ॥ ३३०) सूत्रानुसारात्करकरिक इति पनाशीतितमस्य विशिष्ट संझा स्पष्ट प्रतीयते बन्छ०२० पाहु । कल्प० ।
क्रियते तदिति करणमिति करणशब्दः कर्मसाधनः क्रियतेऽ. करकुडिया-करकुटिका-स्रो निन्द्यचीवरिकायाम्, "बज्ळकर
नेनेति करणसाधनः, तस्य ऽज्यस्य कृतिः करणमिति प्रावसा
धनः, क्रियतेतस्मिन्नित्यधिकरणसाधनः। तत्र कर्माकरणाधिकरकुमिजुयं णियत्थं " बस्य यत्करकुटिकायुगं निन्धचीवरिकाद्वयं तनिवसितो यः स तथा विपा. २० ।
णपक्षेषु व्यं च तत्करणं च व्यकरणमिति कर्मधारय पव
समासः इत्येतत्स्वयमेव पटव्यम् (संनवश्रो व किरिया मया करग-करक-पुं० न० किरति विक्तिपति कति वा जनमत्र -
करणमिति ) अथवा सनावतो यथासंनवमपरं षष्ठीतकृ. वा-कृषादिसंज्ञायां खुन् । कमरामली, वाच । वार्धटिका
त्पुरुषादिकं समासमपक्ष्य क्रियैव मतं करणं सर्वकारकमियाम्, अणु.३ वर्ग० । जलाधारे, मदिराभाजने, सूत्र०१६०
पाद्यत्वाद्धात्वर्थस्थति तमेव षष्ठीतत्पुरुषादिकं समासं दर्श४ २० घनोपले, जी०१ प्रतिउ०१। कग्निादके, यति । द्रव्यस्य करणं भव्यकरणं हव्येण वा करणं व्यकरणं दश०४ अ० । प्राचा० । वीनूतास्वप्सु, ध० ५अधिः । व्ये करणं द्रव्यकरणमिति अस्य च द्रव्यकरणस्यागमतो नोपक्किभेदे, पुं० स्त्री० । करजभेदे, रत्नमा० स्वार्षे कन् रा- आगमतश्चेत्यादिविचारः सुकर एव तावद्यावद् शरीरभव्यजकरे, दस्ते च. पलाशवृक्के, हारा० । कोविदारके, व- शरीरव्यतिरिक्तं द्रव्यकरणं व्याख्यायते तच द्रव्यकरणं विधा कुलवृत, करीरे, नारिकेलास्थनि च राजनि । वाच।।
संज्ञाकरण नोसंशाकरणं च । तत्र संझाकरणमाह । करगगीवा-करकग्रीवा-स्त्री. वार्घटिकाग्रीयायाम्, अणु०३वर्ग०।
दव्वकरणं तु सपा-करणं पेबुघरणाइयं बहुहा । करग्गहमह-करग्रहमह-पुं० पाणिग्रहणमहोत्सवे, अष्ट.२७ अष्ट.
समा नामं ति मई, तं नो नाम जमनिहाणं ॥ करच्चिय-कराक्षिप्त-त्रि कराकृष्टे, प्रभ० पाश्र० ३ द्वा० ।
जं वा तदत्थविगले, कीरइ दवं तु दविणपरिणाम । करञ्ज-ना-धा० भजेवेमयमुसुमूरसरसूमविरपविरजकरजं
पेलुकरणाइनदितं, तदत्यमुबं न वा सहो। नीरजाः वा इति भम्जेः करम्जादेशःकरजजनक्ति प्राण
जान तदत्य विहीण, तो किं दबकरणं पनत्तेण । करम-करट-पुं० किरति मदम-क-अटन् गजगए में, काके, पुं०
दव्वं कीरइ सम्मा, करणति य करणरूनी न॥ स्त्री० अमरः स्त्रियां डीप कुशुमवृक्के, पु० निन्धजीविनि, त्रि स्त्रियां करदा दुईरुढे, पुरुचंचमतकं वादिनि, वाघभेदे च पुं०
कश्यकरणं तु यत्तावत्संझाकरणं तत्पेलुकरणादिकं बहुधाब मेदिनस्वार्थे कन् काके, पुं०सी० शब्दरा स्त्रियां ङीपस्तेयशा
हुभेदं तत्र लाटदेशे रुतसंबन्धिनी या पूणिकेति प्रसिका सैव खप्रवर्तके, बाचा रक्तपादपवादके,मा० ० १ अा नि००।
महाराष्ट्रकविषये पेबुरित्युच्यते तस्याः करणं निर्वर्तकं वंशादिकरमी-करटी-स्त्री० वाद्यभेदे, " असयं करमीणं अटुसयं
मयी शलाका पेलुकरणम् । श्रादिशब्दा "कुटकरणं पालका
दि" तथा वा करणं बालानामधीयानानां वर्तनकं तथा काकरमीवायगाणं" ०२ वक्षः।
गडकरणमुषकरणविशेषरूपं काएमकरणं परिगृह्यते । एषमकरडयनुत्त-करमुकचुक्त-न० मृतकभोजने मांसादी, पिं०।
न्यदपि लोके प्रसिर्फ संज्ञा विशिष्टं करणं संज्ञाकरण वेदितव्यकरस-करण-न० कुनाबादौ ल्युट् । क्रियायाम,
मानन संझानामैवोच्यते ततश्च संडाकरणनामकरणयोर्विशेकरणपदस्य शब्दार्थ भेदाँश्चाह ।
षो न प्राप्नोतीति परस्य मतिर्भवेचदेतन्नो नैव युक्तं यस्मात्करकरणं किरिया जावो, संजवो चेह छब्बिई तंच! |
नित्यकरत्रयारमकमा धानमात्रमेव नामन तुरुध्यम अथवा नाम ठवणा दविए, खेत्ते काले य जावे य ।।
पत्तदविकले वस्तुनि सकेतभात्रतः करणामिसि माम कियते करणं क्रियते भायो वा नावमामिह वास्यम (संभवयो- सनामवरणरूपेण यदु ज्यणं गमनं नम्परिणामम्तत्स्वभावमहत्ति) अथवा संभवतो यथासंभयमिद दादायी वनाव्यस्त भिधीयते हि यस्मान्न तत्पेसुकरणादिव्यं तदर्थशून्य करण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org