________________
करण
( ३६६ ) अभिधानराजेन्द्रः ।
करणानां भेदानाह ।
कति णं भंते! करण पष्मत्ता ? गोयमा ! एक्कारस करणा पम्पत्ता तंजहा वरं बालवं कोलवं थीविलोभणं गराइ वज्जि विट्ठी मणी च उप्पयं नागं किंयुग्मं एतेसि एां भंते ! एकारसहं करणाणं कति करणा चरा कति करणा थिरा पत्ता ? गोमा ! सत्त करणा चरा चत्तारि करणा थिरा पना तंजाबचं वालवं कोलवं थीविद्योगं गरार्दिवणिज्जं विट्ठी एतेसि णं सन करणा चरा । चत्तारि करणा बिरा पत्ता जहा सजणि चउष्पयं पागं कियुगं एते चत्तारि करणा थिरा पाना । एतेसि णं जंते ! चरा थिरा कया जवंति ? गोमा ! सुकपक्वस्स पडिवाए राम्रो बने करणे व वितिश्राए दिवा चालवे करणे जवन रात्र कोलने करणे व ततिआए दिवा थीविलोणं करणं भव राम्रो गराई करणं भवः चत्थीए दिवा वणिजं राम्रो विट्ठी पंचमी दिवा ववं राम्रो बालवं छट्ठीए दिवाकोलवं राम्रो थीविलोणं सत्तमीए दिवा गराति रा
वणिजं मीए दिवा विट्ठी रात्रवं एवमीए दिवा वालवं राम्रो कोसत्रं दसमीए दिवा थीविलोअणं राम्रो गराई एक्कारसीए दिवा वणिजं राओ विट्ठी करसीए दिवा बवं राम्रो बाल तेरसीए दिवा कोलवं राम्रो श्रीविनोउसी दिवा गरातिं करणं राम्रो वणिज्जं पुलिमाए दिवा विधीकरणं राम्रो ववं करणं भवः । बहुलपक्खस्स परिवार दिवा वासवं राम्रो कोसवं वितियाए दिवा थीविलो राम्रो गरादिं ततियाए दिवा वणिजं ओवी चनत्थी दिवा वयं राम्रोवालवं पंचमीए दिवा कोलवं राम्रो यी विलो बट्टीए दिवा गराई राम्रो वणिज्जं सत्तमीए दिवा विट्ठी राम्रो बवं प्रमीए दिवा बालवं राम्रो कोलवं णत्रमीए दिवा थीविलोप्रणं राम्रो गराई दसमीए दिवा वणिज्जं राम्रो बिट्ठी एकारसीए दिवा ववं राम्रो वालवं वारसीए दिवा कोलवं राम्रो थीविलोप्रणं तेरसीए दिवा गराई राम्रो वणिज्जं चउदसीए दिवा विरा सण अमावसाए दिवा चउप्पयं राम्रो लागं सुकपक्खस्स पमित्राए दिवा किंधुग्धं करणं जवइ ।
कति ? दन्त ! करणानि प्रप्तानि गौतम ! एकादश करणानि प्रप्तानि तद्यथा घवं बालवं कौलवं स्त्रीचिलो वनं अन्यत्रास्य स्थाने तैतिलमिति गरादि श्रन्यत्र गरं वणिजं विष्टिः शकुनिः चतुपदं नागं किंस्तुघ्नमिति । एतेषां चरस्थिरत्वादिव्यक्तिप्रश्नमाह (पतेसि णं इत्यादि) एतेषां जदन्त ! एकादशानां करणानां मध्ये कति करणानि चराणि कति करणानि स्थिराणि प्रज्ञप्तानि । चकारोऽत्र गम्यः जगवानाह गौतम ! सप्त करणानि चराणि श्र नियततिथि नावित्वात् । चत्वारि स्थिराणि नियत तिथि नावित्वात् तद्यथा वचादीनि सूत्रोकानि ज्ञेयानि एतानि सप्त करणा
Jain Education International
For Private
करण निचराणिइत्येतनिगमनवाक्यम्। चत्वारि करणानि स्थिराणि प्रशप्तानि तथथा शकुन्यादीनि सूत्रोक्तानि एतानि चत्वारि करणानि स्थिराणि प्रज्ञप्तानि इति तु निगमनवाक्यम् । प्रारम्भकनिगमनवाक्यद्वयभेदेन नात्र पुनरुक्तिः । एतेषां स्थाननियमं प्रष्टुमाह (पतेसिणमित्यादि) सर्व चैतनिगदसिद्धं नवरं दिनरात्रिविजागेन यत् पृथक् २ कथनं तत् करणानां तिथ्यर्कप्रमाणत्वात् कृष्णचतुर्दश्यां रात्रौ शकुनिः अमावस्यायां दिवा चतुष्पदं रात्रौ नागं शुक्लपक्षप्रतिपदि दिवा किंस्तुघ्नं चेति चत्वारि स्थिराणि । स्वेव तिथिषु भवन्तीत्यर्थः । जं०७ वक्ष० त० ॥ सूत्र० । श्रा० म० द्वि० ।
षु कर्तव्यमाह ।
व? वासवं चतह को लवं३ च थीझोयं ४गराई ए च । वणियं ६ विडीय तहा, ७ सुपमित्रए निसाई य ॥ ४२ ॥ सउणि चउप्पयनागं, किंयुग्गं च करणा धुवा हुंति ॥ किन्हचन्द्रसरति, सउली परिवज्जए करणं ॥ ४३ ॥ कान तिहिं जिणं, जन्हे गोसाहए न पुण काले || सत्तहिं हरिजभागं, जं सेसं तं भवे करणं ॥ ४४ ॥ वय वालने चैत्र, कोलवे लिए तहा ॥ नागे चप्पण्या वि, मेहनिकम करे ॥ ४५ ॥ चट्टा कुज्जा, अणुभं गणिवायए । सम्मिय विडीए, असणं तत्थ कारए ॥ ४६ ॥ ( दारम् ४ ) गुरुमुक्का सोमदिवसे सेहनिक्खवणं करे । चनवद्वावणं कुज्जा, अणुनं गशिवायए || ४७ ॥ रविजोमकोण दिवसे, चररणकरणाणि कारए । तो कम्माणि कारिज्जा, पावगमणाणि य ॥४८॥ (दारम्५) रुद्दो उ मुहुत्ताणं, आईच्छिन्नवइगुलच्छाओ । सेवई सही, वारसमित्तो हवइ ज्जुत्तो ॥ ४० ॥ छच्चेव य आरभमो, सावितो पंच अंगुलो हो । चत्तारि य वइरिज्जो, दुच्चैव य सासू होइ ॥ ५० ॥ परिमलो महत्तो, असीवि मज्झति तेट्ठिए दो । दो होइ रोहणी पुण, बलो य चनरंगुलो होइ ॥ ५१ ॥ विजय पंचगुलियो, बच्चेव य नेरिओ हवइ जुत्तो । वरुणो य हव वारस, अज्जमदे वो हव सट्टी ||२|| ears लाई, पुण हो भगोत्तर अत्थमणावलए ॥ एए दिवसमुहुत्ता, रत्तिमुहुत्ते अओ बुच्छं ॥ ५३ ॥ as वियणो, पमोयणो अज्जमित्तहासीणो । रक्खसपा साइज्जो, सोमो वंभो बहसमइया ॥ ५४ ॥ विल्हू तहा पुणो रि, तो रत्तिमुहुत्ता वियाहिया । दिवसमुदुत्तगईए, छायामारणं मुणेयव्त्रं || ५५ || मित्ते नंदे तह मुट्ठिए य, अभिइ चंदे तत्र य । वरुणग्गो वेससाणे, आणंदे विजए य ॥ ५६ ॥ एए तो सेह निक्खमणं करे ।।
Personal Use Only
www.jainelibrary.org