________________
कयवयकम्म अनिधानराजेन्द्रः।
कर ज्जुत्ता। कयवयकम्मो चउहा,भावत्थो तस्सिमो होइ।३४॥ कया-कदा-अन्य० कस्मिन् काझे, "कया णं अहं अप्पं वा बहूं, तत्र तेषु षट्सु सिङ्गेषुमध्ये कृतवतकर्मा चतुर्दा चतुदो भ- वा" स्था० ३ ठा०४०। वतीति संयन्धः । तानेव भेदानाह । प्राकर्णनं श्रवणम १ ज्ञान-किया-कदाचित-अन्य कदाचमार्थे, सूत्र.१ भु०१ ०३ २०। मवयोधः २ ग्रहणं प्रतिपत्तिः ३ प्रतिसेवनं सम्यक् पालनम्। | “नडेसि कयाइ ति" कदाचिदिति वितथिः । अहमेवं मन्ये ततोद्वन्द्वस्तेषुवतानामिति प्रक्रमाम्यते उद्युक्त उद्यमवान् भा- यत नष्टस्त्वमसीति भ० १५ श०१३० । कदाचनदियोवार्थः पदं तस्य चतुर्विधस्याप्ययमासनं भणियमाणो नव- अन्यत्र वाच० । तीति १३ ध०र० ५६40101(आकलनादिशब्देषु तव्याख्या) कयाकय-कुताकृत-त्रि कृतश्वासावकृतश्च कृताकृतः मयूरव्यंसकयवर-कचवर-पुं० प्रवकरे, शा०७० श्लणतृणधूल्या- कादय इति समासः । नैगमनयमतेन कृते शेषाणामकृते, भा० दिपुज्जरूपे (राआचा०) गुहमसे, आव०१. "बहुमुसिर- म० विकिञ्चित्कृते किञ्चिवकृते च । कृतं कार्य च अकृतं कादव्वसंकरो कययरो जम्पति" नि० चू०७० ।
रणं च समा० कार्यकारणयोः, तेन नविशिष्टेनाऽनम्" कयवरणिस्सिय-कचवरनिश्रित-पुं० यत्र तृणधूलिसमुदाय- पा। कृते प्रकृते च । भाव-क्त-करणाकरणयोः, म०द्विश्वाच० स्तमिश्रितः कृमिकीटपतङ्गादी जीवभेदे, भाचा०१ ० १ कयागम-कृतागम-त्रि० कृतपरिकाने, व्य०१०।त भागमो अ०४ उ०।
येन प्रागमकर्तरि, वाच । कयवरोकिया-कचवरोधिका-श्री. अवकरशोधिकायाम, याभरण-कचाजरण-न० केशाभरणे, औ०। झा० ७ १० । गृहदास्याम, वाच।
कर-कु-धा० तना० भ०सक० अनिट् । वर्षस्यार:४३३ कयविकय-क्रयविक्रय-पुं०मूल्येन वस्तुनो ग्रहणपाहणयो,गा |
श्त्यन्तस्य अरादेशः कर-करोति, प्रा०। जत्थ य मुणिणो कयवि-कयाइँ कुव्वंति संजमग्भट्टा। कर-पुं० वर्षांपले, रश्मी, कीर्यते विक्षिप्यते क-करणे-अपतं गच्छं गुणसायर । विसं वदूरं परिहरिज्जा ॥
पाणी, हस्तिशुपके च । तयोर्जलादिक्षेपसाधनत्वात्तथात्वम् कयत्र गणे मुनयो व्यसाधवः क्रय मूख्येन वनपात्रौषधशिया
मंणि अप-किरणे, मेदि० । वाचा जं."तुसारगंधारपीवरदिग्रहणं विक्रयं चमूल्येनान्येषां वनपात्रादिकार्याणां कुर्वन्ति
करः" का०१६ अ.। औ० । गवादीनां प्रतिवर्षे राजचशम्दादन्यैः कारयन्ति अनुमादयन्ति वा किंभूता मुनयः संयम
देये व्ये झा० १ ० । कल्प० । राजदेयभागे, प्रव०२ म्रहाः दूरीकृतचारित्रगुणाःगुणसागरेति गोतमामन्त्रणं तं गच्छ
द्वा। पि० । हेत्वादी-कर्मोपपदे-कृ-कर्तरि, भटू तत्कर्मकारके, विषमिव हालाहसमिव दूरतः परिहरेत् सम्मुनिः। अब विषस्यो
त्रि यथा श्रेयस्करः इत्यादि पात्र। पमा देशसाम्ये यतो बिषादेकमरणं भवति संयमचएगच्छा
अस्य निकेपः। स्वनन्तानि जन्ममरणानि नवन्तीति गाथानन्दः ग० २ अधि०।
नामकरो उवणकरो, दबकरो खेत्तकालभावकरो। कयविक्कय (यंका ) काण-क्रयविक्रयध्यान-10 क्रयणं क्र- एसो खलु निक्लेवो, करणस्स उ छम्विहो होइ ।। यो सानार्थमल्पमूल्येन बहुमूल्यवस्तुग्रहणं विक्रयणं विक्रयः नामकरः स्थापनाकरः "खेत्तकालनावकरो" इति करशम्दः बहुमूल्येनारूपमूल्यवस्तुग्रहणम् । क्रयश्च विक्रयश्च क्रयविक्रयौ प्रत्येकमभिसंबध्यते केत्रकरः कालकरो नायकरः । एष खलु तयोर्ध्यानम लोहमूल्येन स्वर्णकुशप्राहिलोभनन्दस्येव ध्यान
करणं करस्तस्य निक्षेपः पट्टिधो जवति । तत्रनामस्थापने खुभेदे, प्रातु।
मत्वादनाहत्य व्यकरमभिधित्सुराह ।। कयविकयसमिहिउवरय-क्रयविक्रयमबिध्युपरत-त्रि० क्रय- गोमहिसुट्टपसूणं, छगलीणं पि य करा मुणेयव्या । विक्रयसनिधिज्यः उपरतो विरतः अव्यभावनेवभिन्नक्रयविक्र- तत्तो य तणपत्राले, भुसकटिंगारकरमेव ॥ थपर्युषितस्थापनेन्यो निवृत्ते, दश०१०।
सीनंबरजंघाए, बलिवकरे घमे य बम्मे य । कयविहंग-कृतविभङ्ग-त्रि कृता विहिता वृकादिरेव (विहंग
बोधगकारयजणिए, अट्ठारसमाकरुप्पत्ती॥ नि) विभागा यस्य । स्वएमशः कृते, प्रश्न प्राध० ३ द्वा।
गोमहिपोष्टपशूनां ग्गलीनामपि च करा ज्ञातव्याः। तत्र गो. कयविहव-कृतविनव-त्रि० कृतसफलसंपदि, का० १ ० ।
करयाचनं यथा पतावतीषु गोषु विक्रीतास्वेका गौतम्येति । कयबीरिय-कृतवीर्य-पुं० कार्तवीर्यार्जुनपितरि,यो हि स्वभा
यदि वा गोविक्रयस्वरूपं रूपकयाचनं गोकरः ।। एवं महिषर्याव्यतिकरे यमदम्निना बिनाशित: सूत्र १७०० अ०। करः। ५ उष्ट्रकरः ३ पशुकरः। गली नरभ्रा तस्कर गलीवीर्यान्विते, त्रि. वाच।
करः५ ततस्तृणविषयः करस्तृणकरः ६ पक्षालकरः७ तथा धुकयवीरिवायार-कृतवीर्याचार-त्रि० विहितस्वशक्तिव्यापारे, सकरः काष्ठकःए अङ्गारकरः१० सीता सावपतिःता. पंचा० ४ विष।
माश्रित्य करो जागो धान्ययाचनं सीताफरः १९ उम्बरो देहली कयवेयहिय-कृतवितर्दिक-न० रचितवोदिके, शा०१०। मौका तद्विषयः करो रूपकयाचनम् उम्बरफर १२ पवं करा १३
वलीवर्दकरः १४ घटकरः १५ कर्मकरः १६ बुल्लगोजोजन तकयव्यय-कृतवत-पुं० स्त्री० उपस्थापिते, “गवेसऊमाघकयव्य
देव करः बुखगकरः स चायं ग्रामेषु पञ्चकुलादीनधिकृत्य प्रसाजे सम्बे" व्य०४ उ०।
सिक एब १७ अष्टादश करस्योत्पत्तिः स्वकल्पनाशिल्पनिर्मिज्यसपरिय-कतसपर्य-त्रि० कृता कर्तुमारग्धा सपर्या सेवावि- सापर्वोक्तसप्तदशकरव्यतिरिक्तःस्वेच्या कल्पितोऽयादशःकरः धिस्ते कृतसपर्याः । सेवितुं प्रवृत्तेषु, स्था।
स चौतिक इति प्रसिः । उक्तो द्रव्यकरः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org