________________
(३५५) कयपडिक अभिधानराजेन्डः।
कयवयकम्म पपरिहारौ विणयशब्दे वक्ष्यति) उपकृते सति प्रत्युपकारे च पुरच्छिमेणं सीयाए महाणईए उत्सरेणं अट्ट दीहयेयचा अट्ठत"कयपमिकई पसते गुणो दीवेज्ज" कृतप्रातिकृतये प्रति एके- मिस्सगुहायो अट्ठ कयमालगा देवा" स्था०८ ठा० श्रा०म०प्र०। नैकस्योपकृतं गुणा धोत्कीर्तिताः स तस्यासतोऽपि गुणान् प्र.
कातिताः स तस्यासतोअप गुणान् प्र- | कयमोहत्यवेफ-कृतमोहाखवैफल्य-त्रि• कृतं मोहस्य - त्युपकारार्थमुत्कीर्तयतीत्यर्थः स्था० ४ ठा०४ उ०। । स्त्रस्य वैफल्यं निष्फलत्वं येन । मोहरूपास्त्रस्य विदारपेन कयपमिकइया-कृतप्रतिकृतिता-स्त्री० कृते भक्तादिनोपचारे निष्फलताऽपादके,“ कृतमोहात्रवैफल्यं, शानचर्म बिभर्सि प्रसन्ना गुरवः प्रतिकृति प्रत्युपकारं सूत्रादिदानतः करिष्यन्तीति यः। क भीस्तस्य क वा भङ्गः कर्मसङ्गरकेलिषु" अष्ट०१४०। भक्तादिदानं प्रति यतितन्यमित्येवं रूपे लोकोपचारविनये, कयर-कतर-त्रि०किम्-डतर-पूयोर्मध्ये जात्यादिभिर्निर्धारस्था०७ गग
णार्य प्रश्नविषये, वाच० । किम्भूते, " कयरे मग्गे अक्खाए कयपमिकयय-कृतप्रतिकृतक-त्रि० कृते उपकृते प्रतिकृतं प्रत्यु
माहणेणं मइमया" सूत्र० १ ० ११ १० । " कयरे जे ते पकारः तद्यस्यास्तीति स कृतप्रतिकृतिकः । कृतप्रत्युपकर्तरि | सोपरिया मच्छवधा" प्रश्न आश्र० १ द्वा।। स्था०४०४ उ०।
कदर-पुं० कं जलं रणाति ह-अच्-श्वेतखदिरे, तस्य सेषकयतिकिरिया-कतप्रतिक्रिया-स्त्री. अभ्यापितोऽहमनेनेति नात मशिनम्य Terma
नात् मुखस्थितस्य श्लेष्मणा संहतरूपजलस्य दारणात् पाच. बुध्या भक्तादिदाने, गा० १ अधिः ।
कयरिवुफला-कचरिपुफला-स्त्री० कचस्य रिपुः फलमस्यशकयपवयणप्पणाम-कृतप्रवचनप्रणाम-त्रि० कृतो विहितः प्रव-! टीवृक्षे , राजनि वाच । घनशब्द दर्शयिष्यमाणार्थस्य प्रवचनस्य प्रणामो येन स कृत- कयन-कदल-पुं० वृषा० कला रम्भावृते, मेदिायाच०। प्रवचनप्रणामः । नमस्कृतप्रवचने, " कयपवयणप्पणामो वो- कदलीफले. न०। ७०१उ डिम्बिकायाम, शाल्मलिवृक्षेच छ चरणगुणसंगहं सयलं" विशेगा"कयपवयणप्पणामो वुच्छ स्त्री० मेदि०। अजादेराकृतिगणत्वात् टाप वाचः। पच्छित्तदाणसंखेवं" जीत०। (श्त्युभयत्र कयपवयणेत्युक्त्या उभयोगप विशेषावश्यकजीतयो यकृदेक एव जिनभरूगणि
कयाक्खण-कृतलक्षण-त्रि० कृतानि सार्थकानि लक्षणानि कमाश्रमणः स्वशैली सूचितवान् )।
देहचिहानि येन स कृतलक्षणः। भ. श० ३३ उ०। कृतफकयपुष्प-कृतपुण्य-त्रि० जन्मान्तरोपात्तसकते, शा०१०। उ- लवच्छरीरलक्षणे, शा० १० भ० । नि। पार्जितशुभकर्मणि, पंचा० ६ विवानि । पायसदानेन देव
कलिघरग-कदल्लीगृहक-नक कदलीमयगृहे, जी० ३ प्रतिक सोकं गत्वा च्युतेराजगृहे नगरे धनवहस्य श्रेष्ठिनः पुत्रे, (साम
२ उहा। इयशब्द दानेन तबाभेऽस्य वक्तव्यता वक्यते)
कयलिसमागम-कदलीसमागम-पुं० स्वनामख्याते प्रामभेदे कयपुन-कृतपूर्व-त्रि० पूर्वकृते, सूत्र०१ भु० १५०। यत्र मालिसुतस्य गोशालस्य दधिसम्मिश्रं क्रूरं भोजनमभूत् कयबलिकम्म-कृतवलिकर्मन्-त्रि० कृतं निष्पादितं स्नानानन्तरं श्रामणद्वि० । प्रा०चू०।। बलिकर्म स्वगृहे देवतानां पूजा येन स कृतबलिकर्मा । तं० कयली-कदल्ली-स्त्री० काय जलाय दल्यते तत्त्वगादौ जलवा२०५० भ० । देवतानां विहितबसिविधाने, विशे। हुल्यात् गौरा डीप रम्भावृते, अमरः पाच० । बलयानि कयमिकम्मत-कृतनूमिकर्मान्त-न० कृतं भूमिकर्म छगणलेप- केतकीकदल्यादीनि श्राचा० १ श्रु० १०२ उ० । शा। नादिकर्मान्तेषु प्रान्तप्रदेशेषु येषां तानि कृतभूमिकर्मान्तानि । वैजयन्त्याम, कदल्याकारवस्त्ररूपत्वात्तथात्वम् । हस्तिपताछगणलेपादिना संस्कृतप्रान्तेषु, “बलयाणि पामसामिम ज- कायाम्, हारा। मृगमेदे च वाचा तगाय कयनूमिकम्मंता" वृ०२०।
कयलीखंज-कदलीस्तम्न-पुंण् कदलीवृक्षे, " कयलीसंभाकयमंगना-कृतमाला-स्त्री० स्वनामण्यातपुर्याम, "कयमंगला- तिरेगसंठियणिव्वणसुकुमालमउयकोमलप्राइविमलसमसंहपुरीए, धणसिद्विसुया उबालविहवासी । जयसुंदरीति तीसे, त सुजायवट्टपीवरनिरंतरोरु " कदलीस्तम्भाभ्यामतिरेकेभत्तिजुया भायरा पंच" संथा० ।
णातिशायितया संखितं संस्थानं बयोस्ती कदलीस्तम्भातिरकयमाल-कृतमाल-पुं० कृता मालाऽस्य प्रारम्बधे, कर्णिकारे कसंस्थिती निर्वणी विस्फोटिकादिकृतकतरहितौ सुकुमाराव
च । अमरः । वाचायके, जं । मालां कृतवति, त्रि०वाचा कर्कशौ मृदू अकउिनौ कोमलौ दृष्टिसुन्नगौ अतिविमलौ सकयमालय-कृतमालक-पुंजरते वर्षे, दीर्घवैताख्यसत्कतमिन- र्वथा स्वानाविकागन्तुकमललेशेनाप्यकलङ्कितौ समसंहतीसगृहाधीश्वरे देवे, स्था. २०३ उ० । येन चक्रवर्तिनस्तत्र ग
मप्रमाणौ सन्तौ संहती समसंहतौ सुजातौ जन्मदोषरहिती च्छन्तः सक्रियन्ते इतरे राजानो नाइयन्ते यथा जरतचक्रिणो वृत्तौ वर्तुसौ निरन्तरावुपचितावयवतया अपान्तरालवर्जितो जययात्रायाम् श्रा०चू०1"तए णं से चक्करयणे पञ्चच्चिम- ऊरू यासां तास्तथोक्ताः जी० ३ प्रति०1 दिसि तिमिसगुहाभिमुहे पयाया वि दोत्या जाव तीए गुहा ते कयवम्म-कृतवर्मन्-पुं० प्रयोदशतीर्थकरस्य पितरि, साावा अदरसामंते खंधावारकरणं तदेव अहमभत्तंसि परिणम
कयवयकम्म-कृतव्रतकर्मन्-पुं० कृतमनुष्ठितं व्रतादीनां कर्म त. माणसि कयमानप देवे चसियासणे वागते जाव पीतिदाणार
थाणुवतं शानबागप्रतिक्षणं येन प्रतिपन्नदर्शनेन स कृतनवीरयणस्स विजग्गचोदसं झालंकारंकमगाणि य जाव भाभ
तकर्मा । प्रतिपत्राणुवतादौ, द्वितीयश्रावकप्रतिमा प्रतिपत्रे,। ग्णाणि य" श्रा००१ बाकोणिको राजा कृत्रिमाणि रत्नानि |
तद्भेदा यथारुत्वा भरतक्षेत्रसाधन प्रवृत्तः कृतमालयक्षेण गुहाद्वारे व्यापादितः स्था० ४.३ उ० आर० । देवेच "मंदरस्सा तत्यायमणिजाणण, २ गिग्रहण ३ पंडिसेवणेसु ४ उ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org