________________
(३५४) कयामू अभिधानराजेन्द्रः।
कयपडिका इथंतरम्मि नटो, मुठी बंधित्तु वामदेवो सो।
स्तत्सत्यकरणता चेति गुरुविनयः । यो हि गुरुकृतमुपकारमा हु कुमारो दिक्खं, बझाविमं गाहस्सत्ति ॥२७॥ मात्मविषयं विवेकसंपन्नतया जानाति यथाऽस्मास्वनुग्रहकुमरमुणिणा वि किमिणं, ति पुच्छिउं जगए समणसीहो। प्रवृत्तः स्वकीयकलेशनिरपेक्षतया सार्वदिवं महान् प्रयास। विमझअनिम्मलचरिए-णिमिणा किं पुच्छिए गंते ॥२०॥ शास्त्राध्ययनपरिज्ञानविषयः प्रतं काझं यावत् कृत इति सकृतक नियकजविग्घजणगे, इमस्स चरिए वहीरणं कुणसु । उच्यते। अथवाऽल्पमप्युपकारं नृयांसं मन्यते । अथवा कृताकश्यरो वि पाह एवं, जे पुरजा प्राणवंति ति ॥ २८१ ॥ तयोोकप्रसिहयोर्विभागेन कृतस्य मतिपाटवाद् विशेषं विअह कयकिञ्चं अप्पं, मन्नंतो रयणचूमखयरिंदो।
षयं स्वरूपं परिच्छिनात्त न पुनर्जमतया कृतमाप साकात नमिउं गुरुपयकमलं, संपत्तो निययनयरम्मि ॥ २८२॥ प्रणानिकया वा न वा न वेति ततस्तद्नावः कृतज्ञता तेषु गु. चितर कुमारसाहू, कयन्नुसिरसेहरो कया वि मणे । रुषु कृतज्ञतासहितं चित्तं कृतइताचित्तम् पो०१३ विवा"एवं परवयारपरतं, अहो अहो रयणचूडस्स ॥२३॥
गुरुबहुमाणो, कयएणुया सगलगच्छगुणवुडी" गुरुममुश्चता पढमजिणनाहदंसण-पवरवरत्तारजण पढम पि ।
कृतज्ञता चाराधिता भवति प्रधानश्चायं पुरुषस्य गुणो लोकेऽपि जयभीमकृयकुहरे, निवडतो रक्खिनो तश्या ॥२८४॥
गीयते । तथाहि "स कलाकलापकुशलः, स पएिमतः सकलसिरि बहमुर्णिदर्दसण-दसणपायणेण पुण अहणा।
शास्त्रवेदी सः । निःशेषगुणगरिष्ठः। कृतज्ञता यं समाश्रयते" श्रह य तह पस जणो, सिद्धिपुरीसंमुहो विहिरो ॥२८॥ लोकोत्तरेऽपि एकविंशतिगुणमध्ये पठित एवेति । ५००। इय चिततो निच्चं, कमेण निधियअटुकम्ममनो।
कयत्थ-कृतार्थ-त्रि० कृतोऽर्थःप्रयोजनं येन । कृतस्वप्रयोजने, विमलो तह धवलनिवो-अहविमनपयं समापत्तो ॥२०६॥ न०१श० उ०का। आ० म०प्र० । कृतकृत्ये, आचार्योताया स वामदेवो, दिक्खागाहणभया तो नहो। पाध्यायप्रवर्तकस्थविरगणावच्छेदकलकणपदपञ्चकयोग्बतकंचणपुरम्मि पत्तो, ठिो गिहे सरलसिस्सि ॥ २८७ ॥
या शिष्याणां निष्पादनेन निष्ठिताथे, "कृतार्थानां निरपेक-यतिसिट्ठी सो य अपुत्तो, तं सव्वत्थ वि गणेश पुत्तं च । धर्मोऽतिसुन्दरः" ध०४ अधिः। अंतद्धणं पि दंसर, अइसरलो तस्स कुमिलस्स ॥ २० ॥ कृतास्त्र-त्रि० कृतं शिक्कितमस्त्रं येन । शिक्षिताने, वाच० । कश्यावि सो निसाए, अंतरूणमुक्खिणित्तु अन्नत्थ ।
कदर्य-पुं० कुत्सितोऽर्थः " कोः कद्ततःतत्करोतीति णिच् । हट्टान उबश्छन्नं, वहेरिश्रो दंडपासीहिं ॥ २० ॥ ता नग्गओ दिणयरे, मुझो मुटुति तेण पुक्करियं ।
कदर्थयति कुत्सितमर्थ करोतीत्यर्थः । ततः क्तः कदर्थितः कुमिलिमो पनूयलोओ, सरलो जाओ विसन्नमणो ॥२०॥
सितार्थीकते, वाच० । " गोसासो वि कयत्यियपुषिमाए दिमा कुणसु सि!ि खेयं, लद्धो चोरु त्ति भणिय पासीहिं ।
वसतो पुच्छ" श्रा०म० द्वि० । ल्युट् कदर्थनम् कुत्सितार्थे, बंधिनु बामदेवो. नीओ नरनाहपासम्मि ॥२१॥
करणे-युच्-कदर्थना तत्रैव स्त्री० । वाच० । घटना कवर्थना कुविपण तेण वज्को, आणत्तो सरझसिक्षिणा तत्तो।
आचा० १ श्रु०८ अ०१ उ०। दाऊण पहूयधणं, कहकहमवि मोइओ पसो॥२॥२॥ कयदाण-कृतदान-कृतं दानमनेन तत्प्रयोजनमिति प्रत्युपकातो निदिज्जर सोए, कयग्घचूमामणी श्मो पावो ।
राथै यहानं तत्कृतदानमित्युच्यते। दानभेदे, उक्तं च “ शतशः जेण नियजणयतुल्लो, वीससिनो वंचिो सरबो॥२९३॥ कृतोपकारो, दानं च सहस्रशो ममानेन । अहमपि ददामि किअन्नदिणे निवगिह,भिनं केणावि सिरूविजेण ।
श्चित, प्रत्युपकाराय तहानमिति" १ स्था० १० ग०। न य लक्खिओ य एसो, तो कुवित्रो नरवई वाढं ॥२४॥ कयदिधम्म-कृतदृष्टधर्म-त्रि० कृत प्राचरितो दृष्टो व्यवसिएयं तु वामदेवस्स, कम्ममियं जंपिउं तयं पाये।
तोऽवगतश्च धर्मो येन स तथा । ज्ञातश्रुतधर्मे, " भिक्खमुयचे ओबंधावर सो विदु, मरिन पत्तो तमतमाए ॥२०॥ कयदिट्ठधम्मे, गामं च णगरं च अणुप्पविस्सा " सूत्र० तत्तो अणंतकासं, भमियनवे कहवि बहियनरजम्मं ।
१ श्रु. १३ अ०। होउं कयन्नुपवरो, सिवं गो वामदेवो वि" ॥२६॥
कयधि-कृतधि-त्रि० कृतोपरिकर्मिता तत्वोपदेशपेशवैस्तच्चा"इत्येवं च कृतज्ञतागुणसुधां संतापनिर्वापिकां।
स्त्राच्यासप्रकर्षेण संस्कृताधीबुर्येिषां ते कृतधियः। विपश्चिददुष्प्रापामजरामरास्पदकरी प्रार्थी बुधानामपि ।
पेषु पुरुषेषु, "त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः"स्या। पायं पायमपायमुकतनवः स्फारीनवत्समदा,
कयपंजलि-कृतपाञ्जलि-त्रि० प्रणत्यर्थ कृतप्राञ्जलिवति,कभोजव्या भवताऽनिशं विमलवनिःशेषतृष्णोज्जिताः ॥२६॥ उक्तः कृतज्ञ श्त्येकोनविंशतिमो गुणः ध०र०॥
यपंजनिअभिमुहो, त जाणसु नासणालुद्धं " श्राव०६अ। गुरुविहितोपकार, स्वार्थे कः कृतनकस्तत्रैव पंचा०२१विव० कयपमिका-कृतप्रतिकृति-स्त्री. विनयात्प्रसादिताःसूरयः श्रुतं कयगुया-कृतज्ञता-स्त्री कृतस्य इता ज्ञान परोपकृतस्य अनि- दास्यन्तीत्यभिप्रायेणाशनदानादियनरूपे लोकोप्रचारविमयभेहवे , ( ध०) कतइतासु दाक्तिण्य, सदाचारः प्रकीर्तितः " दे, पंचा० १६ विव० सं०1"कयपमिकई तहय" कृते भक्ताध०। एवं हि तस्य महान् कुशललामो भवति अत एव कृतोप
दिनोपचारे प्रसन्नाः गुरवः प्रतिकृति प्रत्युपकारं सूत्रादिदानेन कारं शिरसि जारमिव मन्यमानाः कदाऽपि न विस्मरान्त सा
में करिष्यन्ति नो नामैकेव निर्जति जतादिदाने यत्नः कार्यः। धवस्तदुक्तम् । प्रथमवयसि पीतं तोयम स्मरन्तः, शिरसि
श्रुतप्रापणादिकं निमित्तं कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोनिहितभारा नारिकेरा नराणाम् । उदकममृतकल्पं दाराजीवि- रित्यर्थः विशेषेण विनये बर्तितव्यम् ध० ३ अधिः । ताम्तं, नहि कृतमुपकारं साधवो विस्मरन्ति" इति । ध०१ "कज्जे पमिकिती चेव" कृते काबें यः क्रियते विनयःस भधिः । परोपकारपरिक्षाने, द्रा० । कृतहता चिचे आझायागे- प्रतिकृतिरूपत्वात् प्रतिकृतिरूपे च घिनये, व्य०१3०( आक्षे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org