________________
(३५३) अभिधानराजेन्द्रः।
कयता
कयम
धन्याऽस्मि कृतकृत्याऽस्मि, यद दृष्टस्त्वं मयाऽनघ!। त्वं न जानासि मां वत्स! सघुर्मुक्तोऽसि यत्तदा ॥ १२ ॥ अहं हि बुधराजस्य, सर्वकार्येषु संमता। धिवणाया वयस्याऽस्मि, नाम्ना मार्गानुसारिता ॥ २३० ।। मतो मे भागिनेयस्वं, सुन्दरं कृतवानसि । यदेशदर्शनाकावी. नगरेऽत्र समागमः॥२३१ ॥ येनेदं नगरं दृष्ट, नूरिवृतान्तसंयुतम् । तेन वत्सेवितं सर्व, नुवनं सचराचरम् ॥१३२॥ मयोक्तमम्ब ! यद्येवं, तन्मे संदर्शयाधुना । पुरमेतत्तथैवाम्बा, मम सर्वमदीहशत् ॥ २३३ ॥ प्रथैकत्र मया दृष्ट, पुरं तत्र महागिरिः । तच्छिखरेऽतीव रम्य, निविष्टमपरं पुरम् ॥१३४ ।। मयोक्तमम्ब! किं नाम, पुरमेतदवान्तरम् । किंनामायं गिरिः चि, शिखरे दृश्यते पुरम् ॥ २३५ ॥ अम्बा जगाद बरसेदं, पुरं सात्विकमानसम् । विवेकोऽयं गिरिया-मप्रमत्तत्वमित्यदः ॥ २३६ ॥ इदं तु भुवनख्यातं, वत्स! जैनं महापुरम् । तव विज्ञातसारस्य, कथं प्रष्टव्यतां गतम ॥२३७॥ यावस्सा कथयत्येवं, तात! मह्यं फुटाक्षरम् । तावज्जातोऽपरस्तत्र, वृत्तान्तः श्रूयतां स तु ॥ २३८॥ गाढं प्रहारनिर्मिन्नो, नीयमानः सुविज्वलः । पुरुषैर्वेष्टितो व्यक्षि, मयैको राजदारकः ॥ २३६ ॥ मयोक्तं दारकः कोऽयं, किं वा गाढप्रहारितः। कुत्र या नीयते लग्नः, के चामी परिवारकाः ॥२४॥ अम्बिका स्माह हेवत्स,! विद्यतेऽत्र महागिरौ । राजा चारित्रधर्माख्यो, यतिधर्मा च तत्सुतः॥२४१॥ तस्यायं संयमो नाम, पुरुषः प्रौढपौरुषः । एकाकी च क्वचिद् दृष्टो, महामोहादिशत्रुभिः ॥ २४२ ॥ बहुत्वादथ शत्रूणां, प्रहारर्जर्जरीकृतः । श्रय निस्सारितो वत्स, ! रणभूमेः पदातिभिः ॥ २४३ ॥ प्रक्षिप्य डोलिकायां च, नीयतेऽसौ स्वमन्दिरे । अस्य चात्र पुरे जैने, सर्वे तिष्टन्ति बान्धवाः ॥ २४४ ॥ ततोऽहं कौतुकाक्षिप्त-स्तात! मात्रा समं क्षणात् । तेषामनुसमारूढो, विवेकगिरिमस्तके ॥२४५ ॥ अथ तत्र पुरे जैने, राजमण्डलमध्यगः। हरचित्तसमाधाने, मण्डपे स महानृपः ॥२४६॥ सत्यशौचतपस्त्याग-ब्रह्माकिंचनतादयः । अन्येऽपि मण्डलाधीशा, अम्बया दर्शिता मम ॥ २४७॥ इतश्च तैर्नरैस्तूर्म, समानीतः स संयमः । दर्शितोऽस्य नरेन्द्रस्य, वृत्तान्तश्च निवेदितः ॥ २४८ ।। तद्धेतुकस्ततस्तात, ! मोहचारित्रभूभुजोः। तदा महाहवो जो विश्वस्यापि भयंकरः॥२४॥ क्षणाश्चारित्रभूपालः, सबलो बलशालिना । जिग्ये मोहनरेन्द्रेण, नद्या स्वस्थानमाश्रयत् ॥२५॥ ततः परिणतं राज्यं, महामोहमहीपतेः । चारित्र वर्मराजस्तु, निरुद्धो व्यन्तरे स्थितः ॥२५१ मार्गानुसारिताऽवादीदू, दृष्टं वत्स! कुतूहलम् ।
पर दृष्टं मयाउप्युक्त-मम्बिकायाः प्रसादतः ॥२५॥ केवल कलहम्यास्य, मूलमम्ब : परिस्फुटम् ।। अहं विज्ञानुमिनछामि, प्रोम्बा पुर॥५३॥
रागकेशरिराजस्य, मन्त्री प्रोस्साहसाहसः । त्रैलोक्यमपि विषया-भिलाष इति विश्रुतः ॥ २५४ ॥ अनेन मन्त्रिणा पूर्व, विश्वसाधनहेतवे। मानुषाणि प्रयुक्तानि, पश्चात्मीयानि सर्वतः ॥ २५५ ॥ स्पर्शनं रसना घ्राणं, दृकश्रोत्रमिति नामतः । जगञ्जयप्रवीणानि, विश्वाद्वैतबलानि च ।। २५६ ॥ कापि तान्यभिभूतानि, संतोषेण पुरा किल। चारित्रधर्मराजस्य, मन्त्रपालेन लीलया ॥२५७॥ तनिमित्तः समस्तोऽयं, जातोऽमीपां परस्परम् । कलहो वत्स! साटोप-मन्तरङ्गमहीनुजाम् ॥२५८ ॥ मयाऽवाच्यथ पूर्ण मे, देशदर्शनकौतुकम् । साम्प्रतं तातपादानां, समीपे गन्तुमुस्सुकः ॥२५६॥ मात्रोक्तं गम्यतां वत्स, ! निरूप्य जनचेष्टितम् । अहमप्यागमिष्यामि, तत्रैव तव संनिधौ ॥ २६० ॥ ततोऽहमागमं क्षिप्तं, निश्चित्येदं प्रयोजनम् । ततस्तातामुना मैत्री, ब्राणेन न तवोचिता २६१ ॥ यावनिवेदयत्येवं, विचारो निजघीजिने । मार्गानुसारिता ताव-दागाधलभूपतेः ॥ २६२ ॥ समर्थितं तया सच, विचारकथितं वचः। स्यजामि घ्राणमित्येवं, वुधस्यापि, हृदि स्थितम् ।। २६३ ।। इतो तुजङ्गतायुक्तो, घ्राणलालनलाबसः। मन्दः सुगन्धिगन्धानां, सदान्वेषणतत्परः॥२६४ ।। तत्रैव नगरे श्राम्यन्, लीलावत्या निजस्वसुः । देवराजस्य भार्याया, ययौ गेहे कदाचन ॥२६५ ॥ सपत्नीपुत्रघातार्थ, तस्मिन्नेव कणे तया। आत्तो मोम्बकरासन्धः, संयोगो मरणात्मकः ॥ २६६ । तां गन्धपुटिका द्वारे, मुक्त्वा लीलावतीगृहे। प्रविवेश स च प्राप्तो, मन्दं सा तेन वीक्विता । २६७ ॥ ततो भुजंगता दोघा-गेटयित्वा पुटीमसौ। तान् गन्धान सहसाऽजिन-प्राणैश्च मुमुचे कणात् ॥२६॥ तं मन्दं घ्राणदोषेण, विपन्नं वीक्ष्य गुरुधीः। विरक्तः प्रावजर्म--घोषाचार्यन्तिके बुधः । २६९ ॥ स क्रमेण समस्ताङ्गो-पाङ्गापूर्वविशारदः। अनेकलब्धिवार्यधि--संप्राप्तसुरवैनवः॥ २७० विहरत्र संप्राप्तः, स एषोऽहं नरेश्वर!। बतहेतुः पुनर्जरे, तन्मे मन्दस्य चेष्टितम ॥ २७१ तच्छुत्वा विस्मयस्मेर--लोचनो धवनो नृपः। विमनाया जनाः सर्वे, कृताजनय ऊचिरे ।। २७२ ।। अहो जगवतो रूप-महो मधुरिमा गिराम । अहो परोपकारित्व--महो वोधनचातुरी ।। २७३ ।। अहो सदा स्वयं बोध-बन्धुरैकधुरीणता। या जगवतोऽमुष्य, चरित्रं सर्वमप्यहो ॥२७४ ।। अह सविसेसं राया, संवेगगो पयं पए कुमरं । तु वच्च! गिण्ड रज्जं, वयं तु दिक्खं गहिस्सामो॥२७॥ जण कुमारो किं ताय, तुह अहं शह अणिटुओ तणओ। रज्जपयाण मिसेणं, जेणमिमं खिवसि भवप्रवडे ॥ २७६ ॥ तं सुणिय मणे तुझो, धवलो विमलस्स महरयं बंधु । कमलं कयलिदनच्छं, नियरज्जभरम्मि संग्व॥२७७ ॥ विमलकुमारेण समं. अंतेनरपवरमंतिमाश्जुनो। गिसिवुहमरिमयासे. गिरवर दिक्खं घवलरायो॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org