________________
( ३५२ ) अभिधानराजेन्द्रः ।
कया
खुद कमकमलं विमलं, दहुं दूराउ देवपदिवसं । धन्ना कलिमलमुक्का, रायमरालु व्ष धावंति ॥ १७६ ॥ असरिसभवदुइदंदो-लिपीलियाएं जियाण जर नाह ! | यि को सर, सीता व दिसनाहो ॥१८०॥ तिम पिच, सम्मं तुह पवय परिणाम । अजरामरभावं खलु, लहंति लहु लहुयकम्माणो ॥ १८१ ॥ देव वरमाणदंसण बुद्दाबि तुह दंसणेण देणं । नीरेण धीरा प स खयमे मालिनं ।। १८२ ॥
"
द समर सामिय, फिलिकम्मो वि सिझर जीवो। किं न हु जायद कणगं, लोहं पि रसस्स फरिसें ॥ १८३॥ पडु ! तुह गुणथुणणेणं, विसुद्धचित्तारा भवियसत्ताणं । घणनीरेण व जंबू-फलाइ विगलं ति पावाई ॥ १८४ ॥ सपणे नये भाले माले हवे तुह नमये । तापक्खीभावं, लहु महुति जई स वियरेसु ॥ १८५ ॥ इय संघु सि देविंद-विंदवंदियजुगारजिणचंद ! | मह देसु निष्पकं भवे भवे नियपर नर्त्ति ॥ १८६ ॥
जानंद पिढमं । चंदु व्व विमललेसो- पंचगं कुणइ पणिवायं ॥ १८७ ॥ नासपती बप। तं सुणिय विमलविहियं, थयं पहिलो जण एवं ॥ १७८ ॥ नो 'साहु साहु सुपुरिस, ! निम्तिो ते भवोपही एस | जस्सेरिसी जिगि, जन्ती विष्फुरद अकलंका ॥१०९ ॥ ततो न दे, रुप्परं दाश्ये कार्ड | मणिपीढच्चा, हिठा ते दोषि उबविडा ॥ १५० ॥ यह पुच्छितगुकुल, खयरिंदो भणर जो महाभाग ! | जं मह कालविलंब, जाओ हेनुं सुणसु तत्थ ॥ १०१ ॥ तश्या तुम्ह सयासा पत्तो सपुरम्मि पणमिया पियगे । हरियो १०२ ।। अकं तम्मि दिणे, मह सयणगयस्स सरियजिणगुरुणो । निदागया निसार य, दव्वश्रो भावओ न उण ॥ १०३ ॥ मो भुषणेसरभलय ! उम्र एवं सुणनओ ययणं । बुको नियमि पुरो, रोहिणियमुद्ध उ विज्जाओ ॥ १९७४ ॥ तु धीरधम्मथिरभाव-रंजिया पुन्नपेरिया अम्हे । सिद्धाउ ति णित्ता, मह श्रंगे अपविठा उ ॥ १६५ ॥ सोस विडियो मे खयर भिसेओ । बोली के विदिणा, नवरज्जं संठवतस्स ॥ १६६ ॥ ॥ सुमरिय तु आएसं परिमि नृरिमंरले बई। दिएर बुद॥ १५७ ॥
29
1
यि तु पुनो, सयलो वि दु तरस समणसहस्स । तुम्हाणरणुग्गा, श्रश्रा श्ट सो पहू रहि ॥ १६८ ॥ इय कारणान अह यं, कालविलंवेण कुमर ! छह पत्तो । इयजा कोइ खयरो, ता पत्तो तत्थ सो भयवं ॥ १५६ ॥ परियं बात्रि पराओ। विमलखयराइसहियो, पत्तो गुरुचरणनमणत्थं ॥ २०० ॥ तिपयाहिणीकरेउ. सपरियणो पणमिऊण गुरुपाए । भत्तिनरपुल गो, उयविधो उचियदे सम्मि ॥ २०९ ॥ अथ राजा गुरो रूपं भुवनानन्ददायकम् । साकानिरीक्ष्य निर्व्याजं व्याजहार सविस्मयः ॥ २०२ ॥ मगनीदशे रूपे, राज्यभारोचितेऽपि हि । कुतो वैराग्यता पूज्य जगृहे दुष्करं व्रतम् || २०३ ।।
Jain Education International
अवबुध्य ततस्तेषां प्रतिबोधं विशेषतः । वाचस्पतिमतिच सुपाचेति यतिप्रभुः ॥ २०४ ॥ राजन् ! राजकराकार - जैनमन्दिरसुन्दरम् । प्रभूतवृत्तं वृत्तान्तं पुरमस्ति धरातलम् ॥ २०५ ॥ राजा शुभविपाकाख्य-स्तत्र शत्रुवनाननः । सदा नमोगा देवी सीता २०६ ॥ क्रमात्तयोः समुद्भूतः सद्भूतगुणमन्दिरम् । केतकीपत्र पवित्र चरित्रस्तनयो बुधः ॥ २०७ ॥ नाभिप्रायतूपस्य, पुत्रिकां धिषणाभिधाम |
स्वरापास्त सदीयने ॥ २०८ ॥ तथाऽशुभविचाको स्ति तस्यैव नृपतेः । भार्या परिणतिस्तस्य, तथा मन्दाह्वयः सुतः ॥ २०५ ॥ अन्योऽन्यदखीदारी, बुधमन्द महमुदा । एकदा निजक परिकडितुमीयतुः ॥ २९० ॥ तस्यान्ते ददृशे ताज्यां, विशालो जानपर्वतः ।
लम्बनील केशालि - वनराजिविराजितः ॥ २.११ ॥ श्रधस्ताद्भाल शैलस्य, वरापवरकच्या ।
शेतःस्फुरकान्ता नासिकानामिका गुदा ॥ २१२ ॥ सहावा प्रायाभिन शिशुना समम् । शिश्या जगतानामन्या, मन्दो वैध मुदा करोत् ॥ २१३ ॥ दध्यौ बुधस्तु शुद्धात्मा, सतामन्यस्त्रिया सद् ।
श्रालापोऽपि न युक्तः स्यान्मित्रतायास्तु का कथा ॥ २१४ ।। तन्मे जगताप देवाण
स्वक्त्रादिगुहामध्य वास्तव्योऽईति पालनम् ॥ २१५ ॥ एवं ध्यात्वा बुधः कृत्वा, प्राणेन सह मैत्रिकाम 1 उजाच्यामपि 'मन्दस्तु, स्वस्वसद्म समीयतुः ॥ २१६ ॥ अथो भुजंगता दोषात् सुगन्धााणलम्पटः । श्रमन्दमन्दधर्मन्दो, प्राप दुःखं पदे पदे ॥ २९७ ॥ तोड विचारों बुधदारका कथंचिन्निरगाहा देशदर्शनकाम्यया ।। २१८ ॥ बहिरङ्गात्तरङ्गेषु भूरिदेशेषु भूरिशः ।
सभूरिकौतुको प्रान्त्वा, तागान्निजमन्दिरे ॥ २१६ ॥ समाते ।
संतुष्टं राजकं सर्व, भृशमानन्दितं पुरम् ॥ २२० ॥ महाविमर्देन सम
कय
साज्ञायि मैविका तेन, घ्राणेन बुधमन्दयोः ॥ २२१ ॥ ततः पितरमेकान्ते, विचारः प्रोचिवानिति । तात घ्राणेन ते मैत्री, न जध्या शृणु कारणम् ॥ २२२ ॥ तदहं तातमस्यांचा - नापृच्छ्रय निरगां गृहात् । देशान् र सात देशेषु भूरिषु ॥ २२३ ॥ श्रन्यदा भवचक्राख्ये, संप्राप्तोऽहं महापुरे। तत्र राज्यपथेऽपश्य मेकां प्रवरसुन्दरीम् ॥२.२४|| सात जातो, प्रमोदपुलकाद्वितः । मानवेद्र सिजने ॥ २२५ ॥
सोऽपि मांजरे सिके वाऽमृतसेवेन प्राप्तराज्ये ॥ २२६ ॥ ततः कृतप्रणामो ऽहं प्रोक्तो दत्ताशिषा तया । कस्त्वं वत्स! मयाऽप्युक्तं, धिषणावुधनूरहम् ॥ २१७ ॥ अवातरौ मात देशकालिकया गतः । अधोसा मां पर प्रोजे ह। २२८ ॥
For Private & Personal Use Only
www.jainelibrary.org