________________
कर
(३५७) अनिधानराजेन्द्रः ।
करकंडु संप्रति केत्रकरादीनभिधित्सुराह।
स्तचरित्रमेवम् विनष्पापाया चम्पायां नगर्यो दधिवाहननामा खेत्तम्मि जम्मि खेतो, काझे जो जम्मि होइ कालम्मि । नपोऽनृत् तस्य चेटकमहाराजपुत्री पद्मावती प्रिया जाता सात
न्यदा गर्भिणी बनय गर्नानुभावेन च तस्या ईदृशं दोहदमुत्पन्न विहो य होड जावे, पसत्यो तह अप्पसत्थो य ।।
अहं पुवेपधरा भी धृतातपत्रा गजाग्रभागारूढाः आगमे में. यो यस्मिन् के शुल्कादिरूपो विचित्रः करः स क्षेत्रे केत्रवि
चगमि सज्जया इदं दोहदं भूपतेः पुगे वक्तुमशक्ता साकृशाङ्ग। पया करः । तथा यो यस्मिन् काले भवति तुटिकादानादिरूपः
बनून । राजाऽन्यदा तस्याः कृशाकारणं एम् । अतिनिवकरः स काले काबकरः । द्विविधश्च नवति भावे भावकरः ।
न्धेन सा स्वदोहदं कथयामास गजा अत्यन्तं तुटस्तां पट्टहदैविध्यमेव दर्शयति प्रशस्तस्तथा अप्रशस्तश्च । तत्र प्रशस्तप
स्तिस्कन्धे समारोप्य स्वयं तच्चिरसि ग्धं धृतवान् तारश एव ांगते प्रशस्तसद्भाव इति आदावप्रशस्तमेवानिधित्सुराद ।
राजा गजारूढा राझी पश्चाद्भागे स्थितो बने ययौ । तस्मिन्समये कलहकरो ममरकरो, असमाहिकरो अनिम्बुड़करो य ।
तत्र जलदारम्भी बनय तत्र सल्लुकीप्रमुखविविधवृक्तपुष्पगएसो उ अप्पसत्यो, एकमाई मुणेयन्बो ॥
न्धेजलसिक्त मृगन्धश्च विलीनूतः स करी मदोन्मत्तः स्ववाआह उक्तप्रयोजनसद्भावादुद्देशेऽप्ययमेवादावप्रशस्तः क- सभूमि स्मरन् अरबी प्रति अधावत् । अश्वधारैः पदातिभि. स्मानोपन्यस्तः उच्यते इह समुत्क्षुम्मः प्रशस्त एव नाव प्रासेव- श्वासी न स्पृष्टः तेन गजेन गर्नान्वितया कदलीकोमवशरीरनायोग्यो नेतर इति स्थापनार्थमादी प्रशस्त उक्त श्त्यदोषः। तत्र या राश्या साध स राजा महाटव्यां नीतः। समविषमोमतदकलहोवाचिकंजामनं तस्करणशीलः प्रशस्तक्रोधाद्यौदशिक- रासन्नाननेकभावान् पश्यन भूपतिर्वटमकमायातं दृष्ट्वा भायी भाववशतः कलहकरः । कायवानोभिर्विचित्रं तामनं ममरं प्रतीदमबदन हेल! पुरःस्थस्यास्य बटस्य शाखामकामवनतत्करणशीलो डमरकरः । तथा समाधानं समाधिः स्वास्थ्य 'म्बेथास्त्वमहमप्येकां शाखामाश्रयिष्यामि गजस्तु एवमेव यातु न समाधिरसमाधिरस्वास्थ्य निबन्धना सा सा कायादिचेणा- एवमुक्त्या राजा बटशाखायां लग्नः राज्ञीत जयव्यग्रा बटाव. नरकरणशीलोऽसमाधिकरः निवृतिः सुखमनिवृतिःपीडा तत्क- लम्ब कर्तुमक्तमा हस्तिनाग्रतो नीता! राजा तु बटादुत्तीर्य रणशीलोऽसमाधिकरः एप नुशमस्यावधारणार्थत्वादेष एव शनैः शनैमिखितसैन्यः पत्नीविरहदुःखितश्चम्पायां प्रविष्टः । जात्यपेक्षयान तुव्यक्त्यपेकया एवमादिर्यक्त्यपेक्याऽन्यः प्रश- राही उष्टेन तेन हस्तिना महतोमटवीं नीता तृषाकुलः स हम्मा स्तो भावकरो ज्ञातव्यः। सम्प्रति प्रशस्तंभावकरमन्निधित्सुगह । चमुर्दिनु पानीयं पश्यन् एकं सरोदृष्ट्वा तत्पाव्यामवतीर्य याचदप्रत्यकरो यहियकरो, गुणकरो कित्तिकरो जसकरोय ।
धः पतति तावासाराझी वृक्षावलम्बेन तस्कन्धादुत्ततार गजस्तु
प्रीमतापितः सरोऽन्तविवेश । राझी कान्तारं दृष्ट्वा नृशम्नीता अभयकरनिबुडकरो. कुलकरतित्यंकरतकरो॥
सत। मनसि एवं चिन्तयामास । क च तन्नगरं क च सा श्रीक मह अर्थो नाम विद्यापूर्वधनार्जनं शुभमर्थ इति सच प्रशस्तवि
तन्मन्दिरं कसा मुखशय्या दुष्कर्मणां विपाकात सर्व मे गतम्। चित्रकर्मक्कयोपशमाविर्भावतस्तकरणशीसोऽर्थकरः । एव हि. अथवाऽत्र बने विचित्रस्वापदैश्चेत्प्रमादवशगाया मम मृत्युभतादिष्यपि भावनीयं नवरं हितं परिणामपथ्य यत्किश्चित्कुशला- विप्यति तदा मम दुर्गतिरेवेति मत्वाऽप्रमत्ता सती आराधनां नुबन्धि, कीर्ति नपुण्यफला, गुणा ज्ञानादयः, यशः पराक्रम- व्यधात् । सुकृतानि अनुमोद्य सर्वजीवेषु तमां कृत्वा चानकृतं पराक्रमसमुत्थः साधुवाद इति जावः । अनयादयः प्रकटा- शनं साकारं प्रपेदे नमस्कारं ध्यायन्ती तत उत्थाय साप
र्थाः। नबरमतकर इत्यत्रान्तः कर्मणां तत्फन्तस्य या संसा- कया दिशा गच्छन्ती पुरस्तादेकं तापसं ददर्श। तापसेनेयरस्य परिगृह्यते । उक्तो भावकरः आमद्वि० प्रा०चूवाचण मेवं पृष्टा वत्से त्वं कस्य पुत्री कस्य प्रिया प्राकृत्यैव त्वं मया करंज-करज-पुं कं शिरः जलं वा रजयति अण. नक्तमाले,
भूरिभाग्या शाता इयं का तवावस्था कथय वयम् अभयाः प्रशा.१ पद.। "करओ नक्तमालश्च, करजश्चिरबिस्वकः । घृत- शमिनः स्मः । सा राशी तापसं निर्विकारं निर्मलकरंज्ञाया पूर्णकरोऽन्यः, प्रकीर्यः पूतिकोऽपिच॥ स चोक्तः पृतिकरजः, स्ववृत्तान्तं शकलं जगी । एतस्याः रायाः पितुश्चेटकराजस्य सोमवल्कश्च स स्मृतः। करजः कटुस्तीणो, वीरयोष्णो योनि- मित्रेण तेन तापसेन उक्तं वत्से ! स्वया नातः परं चिन्ता दोपहत् ॥ कुष्ठोदावर्तगुरुमार्श-व्रणकृमिकफापहः"। उदकीर्य- कार्या अयम्भवः सर्वविपदामास्पदं सर्ववस्तूनामनित्यता पर्याये तु स्त्रीत्वमपि गौरा की तत्तैलगुणाश्च "करजतेसं चिन्तनीया एवं प्रतियोध्य सा राशी तेन तापसेन स्वाश्रम सुस्निग्धं, वातहत स्थिरदीप्तिकृत् । नेत्रामयवातरोग-कुष्टकरामू नीता । तस्याः प्राणाशा फलःकारिता । अथ स्वदेशसीम्नि तां विचिका नाशयेत् तीक्ष्णमुष्णं च, सेपनाश्चमंदोषहताराजनि नीत्वा स तापस एवं जगाद हेपुत्रि ! अतः परं हलकृष्टा
वाच० बाचा । स्वाथै कन् करजकोऽप्यत्र पुं० वाच ॥ सावद्या धरा वर्तते सा मुनिभिोलाया ततोऽहं पश्चाद्वकरंग-करएम-पुं० वंशे, पिछकएमथाजं अणु।
लामि अयं मार्गो दन्तपुरस्य वर्तते तत्र दन्तवनामा राजा करंमग-करण्डक-पु. करएम-स्वाथै कन् । वंशके, तं० । ब
वर्तते इतः सुसार्थेन त्वं पुरे गच्छ । एवं निगद्य स तापसः साजरणादिस्थाने, समुके, स्था०४ ग०४ ना निचला (स्वपा.
स्वाश्रमं जगाम रात्री तु पुरान्तःसाध्युपाश्रये जगाम साध्या कवेश्यागृहपतिराजकरएमकव्याख्या पायरियाले कता)।
पृष्ट तया सकलोऽपि वृत्तान्तः कथितः। साध्वी तस्या एवमुपकरंब-करम्ब-पुं. दधियुक्तकनिष्पन्ने इधिविषये विकृतिगते,
देशं ददौ अस्मिन् वने दुःखागारे संसारे सुखाभास एव स--
द्वेषां सर्वोऽपि भवनिस्तारोभवद्भिस्त्याज्य पर साध्वी वचमा प्रव०४ द्वा०।१०॥
वैराग्यं गता सा तदेव दीक्षां जग्राह स्वजनविश्नभिया सती करकंमु-काकए-पुं० स्वनामख्याते प्रत्येकयुद्ध, "करकराक
सम्तमपि गर्भ न जगी। कालान्तरे तस्या उदरवृद्धा साध्या सिंगेमु" श्रीवासुपूज्यजिनपतिकल्याणकपश्चकास्तेययं प्रथम- पएं किमेतनयेति तयो तं मम पूर्वावस्थासम्भवा गर्भो वर्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org