________________
कयपू
उत्रियं च सुपुरिसाएं, काउं विणयाश्यं सदगुरुम्मि । साहम्मियमित्तस्स वि, नणियं किर बंदपाईयं ॥ ८१ ॥ परदेश नरवरंगो जंगरको विव सच्चेखि होस गुरु ८२ ॥ प्रण कुमारो गुणगण-घभियाण कयं तु याणसु नराणं । पयंत्रिय इह लिगे, जं गुरुणो पूयणं निश्वं ॥ ८३ ॥ स महप्पा सो धन्नो, सकयन्नू सो कुब्भवो धीरो । सोनुवणदणिजो, सो तवसी पंमिश्रो सो उ ॥ ८४ ॥ दामत्तं सत्तं सेवगभाव व किंकरतं च । अणवश्यं कुयंतो, जो सुगुरूणं न लज्जेइ ॥ ८५ ॥ निश्चियमणवयणतणू, सुकयत्था गुणगुरुण सुगुरुण । जेवियर सवयं ॥ ८६ ॥ समत्तदाय गाणं, पुष्पमियारं नवेसु बहुसु । सव्वगुणमेनियाहि वि, चवयारसहस्सकोमी हिं ॥ ८७ ॥ नो सुपुरिस ! बुको ढं तुन प्रसारण गिरिहई दिक्खं । तु मह तापमुद्दा, बढ्वे रह बंधवा संति ॥ ८८ ॥ जर पिमिवोदो जाय तो भयामि ककियो। ता व सुगुरुं मे, अड हिडो भणइ खर्यारिंदो ॥ ८६ ॥ धना जलनरभरियंयुवा समपोसो । जर पर कह कि सो इह, तो परिवोदिज्ज तुह बंधू ॥ ए० ॥ कुमरे तो जणियं, सो दिठो कत्थ ते महाभाग ! | सोभागे ॥ ९९ ॥ जं अस्य अमीर, सपरियणेणागरण मे इत्थ । पविसंतेणं जिणमंदिर किम दिडुं सुमुणिविंदं ॥ २ ॥ तस्मय मज्जे गो, साहू मसिसियला कसिण देहो । गिरिवरभरो मेलु लो ॥ १५ ॥ आखु व्व लयकन्नो, डुबिरालु व्व पिंगनयणजुश्रो । पवग व्य विधिरुनासो, मिय व्व श्री हकंतु हो ॥ ९४ ॥ गोरो परो व गणधरो । धम्मं वागरमाणो, विहो ममहुरदेवं ॥ ए५ ॥
,
अरिगुणनंद मे विनिये इमं दिया। जह पयस्स भगवओ, गुणापुरुवं न रुवं ति । ९६ । नो जिणं, निपमिमं पटावे पूर्ण च ग्वणमित्रोणं साहू ण वंदणत्थं विणिक्खनो । ६७ । ता सो चे वरणी, उवविधो विमलकणय कमलम्मि | स्वमुक व्य अणंगो, ससहर इव रोहिणीरहिओ । ६८ । मुनष्यदा पलड़नियतमपसरो । मिगो । ६८ । नीमुपनयणो अइउन्नय सरखना सियावंसो । कंबविधिवतो, नवपल्लवश्ररुणश्रहरुहो । १०० । केमरकिसोरी, विमाच्छलजयि मुरारपरिपरि दिदी ॥ १०१ ॥ सो विनियमए कह, एस खणेणं अणेरेिसो जाओ हवा चंदणगुरुणा, कहिया से विविडली ओ ॥ १०२ ॥
,
1
(३५०) अभिधानराजेन्द्रः ।
19
Jain Education International
तथाहि ।
श्रमोसहि १ चिप्पोसहि २ खेलोसटि ३ जल्लधोसटी चेव ४ सयोसहि भिन्ने ६ ओहि ७रिश्रमविलम६६१९ | १०३ | धारण १० आसीविस ११ के
चत्र य १२ मणनाणिणो य १३ पुग्वधरा १४ | भरत १५ चकवडी, १६ बलदेवा १७ वासुदेवाय १७ । १०४ ॥
कयम सीमा १०१ कोयुद्ध २० पयासारी २१ तह बीयबुद्धि२२ तेयय, २३ आहारग२४सीयलेसा य२५ । १०५ ॥ वेवी देवलखी, २६ श्रखीणमहाणसी २७ पुलाया य २० परिणामतयय सेणं पाई ति लीओ ॥ १०६ ॥ परिणामोसो परिमाण विष्णुसो वादि । अत्रे विमति वि, भासति पति पासवणं ॥ १०७ ॥ नेवि बहू, जेर्सि सब्वे त्रि सुरहिणो वथवा । गोममस्था सेति तोहिया १०० जो गुण-इ सम्बविस व सम्पोि सुर बहु एवं सद्दे, भिन्ने संभिन्न सोश्रो सो ॥ १० ॥ रिउसामनं समत - गाहिणी रिउमई मणोनाणं । पापं विससयविमुढं, घममित्तं चितियं सुराइ ॥ ११० ॥ णि माणं नाही मला चितयमख धर्म, पसंग जवस ॥ १११ ॥ असयचरणसमत्था, अंत्राविज्जाहिं चारणमुणीश्रो । अंधादि जाइ पढमो, निस्संकाउं रविकरे वि ॥ ११२ ॥ एगुप्पारण गयो, रुयगवरम्मि तो परिनियतो ।
पण नंदिरमेश, इदं तश्यपण पुणो उनुं ॥ ११३ ॥ पढमेण परुगवणं, वीउपापण नंदणं पर। तचप्पारण तओ, इह जंघाचारणो ए६ ॥ ११४ ॥ पढमेण माणसुतर, नगंस नंदोसरं तु बीपणं । ए तय तपणं, कयचेश्ययंदणो रहयं ॥ ११५ ॥ पढमेण नंदणवणे, बीउप्पारण पंमगवणम्मि । ए हूं तरणं, जो विज्जाचारणो होइ ॥ ११६ ॥ आसीदाढा तम्गय-महाविसा सीबिसा नवे दुबिहा। ते समजाश्रण प्रगता चचिदविगप्पा ॥ ११७ ॥ खीरमसप्पिसानो चमाणत्रयणा तया सवा हुंति । कुयधन्नसुनमाल-सुधा कुट्टी ॥ ११० ॥ जो सुत्तपरण बहुं, सुयमणुधाररा पथाणुसारी सो । जो अत्थपत्थं, अणुसरइस बीयबुद्ध ॥ ११॥ समो जहमंतर मुकोसेणं तु जाय बम्मासा । आहारसरीराणं, उक्कोसेणं नव सहस्सा ॥ १२० ॥ चत्तारिय वारा उ, चउदसपुत्री करेश श्राहारं । संसार तो राम्रो १२१ ॥ तिरथयर रिद्धिवं सत्य (१) भोगवादे लंबा (२) संसयवुच्छेयत्थं, (३) गमणं ( ४ ) जिणपायमूलम्मि ॥ १२१ ॥
रमणी १ मवगयत्रेयं,
1
For Private & Personal Use Only
२ परिहार ३ पुला य ४ मप्पमसं च ५। चउदसपुवि ६ आहा-रंगं च ७न कया संद्र६ ॥ १२३ ॥ वेलद्धी, अणु व्व सुहमा खगेण जायंति । कंचणगिरि व्य गुरुणो, लहुदेडा श्रक्कतूलं व ॥ १२४ ॥ पम पमको श्रो, पकुणति घडा उ घमसहस्साई । चितयमित्तं रूवं, कुणति भणिरण किं बहुखा ॥ १२५ ॥ अंतमुरपतिबारे तिरियमाणम्। देसमा सवा कालो १२६ ॥ अक्खीणमहाणसिया, भिक्खं जेणाणियं पुणो तेण । परिजुत्तं चिय खिज्जइ, बहुपदि वि न उण अन्नेहिं ॥ १२७ ॥ नवसियरा उति भयसिद्धियमहिलाण वि, जत्ति य जायंति तं बुच्छं ॥ १२८ ॥ अरिहंत चक्कर के सब, बल ४ सभिन्ना यचारणा६पुब्वा |७|
1
1
www.jainelibrary.org