________________
(३४९) कया अभिधानराजेन्द्रः।
कयाम पुण भणइ रयणचूमो, तुडेण माचलेण मम दिना । तं अइसयरमणीयं, बिंब उरुफुरियपुरियगिरिसंबं । तो चूयनंजरी परि-णिया मए सा इमानद।३३।
अणमिसनयणहि, पिच्छेनं धवलनिवतणो ॥५७॥ तत्तो य अचबचवला, कुविया न य में चयंति परिहषिउं । परिसरुवं विवं, पुब्बं पिमए कहिं चिदिति । नूपन्यग्दिमग्गण-पणमका निम्गमति दिणे । ३४ ।
चिंतंतो मुच्छाप, पडिओ धरतीयले सहसा ॥ ५८॥ ग्लघायजाणणत्थे, फुडक्यणो नियचरो पत्तो मे।
श्रह पवणपयारपणं, पच्चागयचेयणो पुणो कुमरो। सो अन्नदिणे सहसा, भागंतु मम य कहित्था । ३५। अडायरेण पुटो, खयरेणं किं तुए यति ॥५६॥ जह देव दोस मिसा, काली विज्जा तहत्थि श्य मंतो। तो रयणचूमचरणे, नवहरणे पणमि धवलपुत्तो । झुकिचिहि सदेगो, वीओ पुण तुह पिय दरिही । ३६ । हरिसनरनिम्भरंगो, एवं थुणि समाढतो ॥६॥ को बंधवेहि सरिसं, जुज्झिस्सा चितिमण पवमहं । तुं माया तुं च पिया, तुं भाया तुं मुहं तुम देखो। प्रवितेसि निग्गहखमो, इत्थ निही म्हिायगेहे।३७ ।
तु परमप्पा जी,पिमझतुंचेव खयरवर!॥६॥ ते दो वि मप जिणिया, न य इणिया नायझत्ति काकण । जेण इमं सुरनरसु-पत्रकारखं दुरियतिमिररविधियं । इत्तो य परं तुम्ह वि, पाय सब्यं पि पच्चक्खं ।३८।
विध जुगाइदेयस्स, इंसियं मह तए सामि ॥६॥ नाधारं तेण इम, मह जीयं धारियं तए भया ।
एयं दसतेणं, तुमए मह दंमिश्रो सुगइमग्गो। सयला वि धरा धरिया, जस्सुबयारे मई एवं ।३६ ।
च्छिन्नं च दुक्खजालं, विणिम्मियं परमसोजन्नं ॥६३॥ उक्तंच 'दो पुरिसे धरिउधरा,महवा दोहिं पिधारिया धरणी।। खयरो वि भणे अहं, परमत्थं इत्थ किं पिन जाणे। नवयारे जस्स मई, उवयरिन जोन संफुस।४।
विमलो वि आह सामिय, संजायं जाइसरणं मे ॥६॥ तो दिज्जन आपसो, तुम्न पियं किं करेज एस जणो। पुवनवेमु वि बहुसो, जिणदिवे बंदिप मर नाह । अह दंतकंतिधवलिय -धरवली जंपए विमलो ।।। संमत्तनागदसण-चरणं परिपालियं सुख ॥६५॥ भो रयणचूम चूमा-मणी तुप्रासि कत्तु झोयम्मि ।
मितीपमोयकरुणा-मजत्थगुणहि नाविप्रो अप्पा । सब पि तप विहिय, पयकं तेणे नियरहस्सं । ४२ ।
इच्चा मए सरियं, जाईसरणेण सव्यं पि ॥६६॥ यतः। वचःसहस्रेण सतां न सुन्दरं,
तं मझ कयं तुमए, जं परमगुरु कुणंति भो नद!। हिरण्यकोट्यापि न वा निरीक्षितम् ।
ध्य जपतो कुमरो, पमिश्रो खयरिंदचत्रणेमु ॥६॥ अवाप्यते सजन झोकचेतसा,
अलमित्थ संलमेणं, तितु उमाविउंच निवतणयं । न कोटिनकरपि भावमीलितम् । ४३ ।
साहमियं ति वंदितु, सहयिषयं जंपए खयरो॥६॥ तो सप्पणयं नणियं, खयरेणं कुमर ! मऊ पसिळण । भो भो नरिदनंदण.! संपन्नं मह समीहियं सव्यं । गिबहसु श्म सुरयणं, चिंतामणिरयणसारिच्चं ४४।
जं एवं तुह जत्ती, जिणनाहे निच्चला जाया ॥६॥ अपर धवसंगरूहो, दिन्नं तु मए य गहियमिणं ।
ठाणे य एस हरिसो, पयमुक्करिसो कुमार! तुह जम्हा । अस्थत तुहेव पासे, मुच्चन असंतमंजर। ४६ ।
मुतं दुहाविमुत्ति, नन्नत्थ रमंति सप्पुरिमा ॥७॥ मा अनिरीहभावं, नाविमत्रस्स विमअन्नावस्स ।
नक्तंच “ अज्ञानान्धाश्चटुअवनितापाङ्कविकेपितास्ते, सच्चेन अंचवे तं, रयणं बधइ रयणचूडं ।४६।
कामे सक्ति दधति विभवामोगतुङ्गार्जने वा। पुट्ठोय वामदेवो, अंबापिउनाममाझ्यं सब्छ ।
विस्चित्तं नवति हि महामोक्षसौख्यकतानं, कुमरम्स संतियं कह- सहरिसो खेयरवरस्स । ४७ । नाल्पम्कन्धे चिटपिनि कषत्यशभित्ति गजेन्द्रः॥७२॥ तं सुणिय विमबचरियं, अच्चरियकरविचितए खयरो। किंच नियत्नावसरिसं, फलामह मिच्छति पाणिणो पायं । पमिनबगरामि अह यं, जिणबिबं दंसिय श्मस्सा ४८। मुणो कयण हरी, नु वस करिकुंजदलणेण ॥७२॥ तो नणियं स्त्रयरणं, कुमारवर ! अस्थि काणणे इत्थ ।
उत्तालको नच्च, वाहिदवं पप्प मूसो अहियं । मम मायामहकारिय-माइजिणिदस्स चेइहरं ॥ ४६॥ खंजर करी अवन्ना-३ भोयणं निवइदिन्नं पि ॥ १३॥ तं मम काउ पसाय, कुमरयरो दहअरिहए इगिंह ।
पुब्धि तुम मुरयणे, पत्ते मत्थ नावमवीणो। पति भणिय सम्वे, जिणभवणानिमुहमह चमिया ॥ ५० ॥ नहु सक्रिय यो मए तुद, हरिसपियारो माग पि ॥ ७४॥ भसयसंनिविटुं, बहुविहदुमसंगयं च उज्जाणं ।
श्रणा तं पुण जाओ, हरिसनमभिजमाणरोमंचो। नहु (ह) सुरसरि बहीहि व, मनोहरं धरपमागाहिं ॥ १ ॥ जिणपवयणस्स लाजो, पुरिसुत्तम! साद माह असि ॥५॥ पाउन्नपाहि कंत्रण-पयद मेहिं च दंतुरं व सया।
परमित्थ जगनेव, गुरुत्तमारोवणीययं कुमर !। नवार विरायमाणं, चामीयरविमलकबसेणं या
ज बुको सि सयं चिय, निमित्तमित्तं जणो परो ।। ७६॥ कत्थइ पद्ववियं पिव, रोमं च पवं च अश्चियं व कहिं । सोयंनियदेवेडिं, सहसंकुदा जिणेसरा जवि । संवम्मियं व करथ चि, कन्ध वि वित्तं च किरणेहिं ॥५३॥ योहिजति तहा वि. तेसिं न हु इंति ते गुरुणो ॥ ७ ॥ गणहाणे वियरिय-हरिचंदणवासगोह कयसोहं ।
तह चेव श्मो वि जणो, जाणिजउ तो भणे नियतणी। सुसिविहसंधिभावा, इसिलाइच्चनिम्माधियं ॥ ५४॥ संबुझाण जिणाणं, हे विन हुँति ते देवा ॥ ७ ॥ बहुसानमंजियाहि, विसिहचिहाहि सोहमाणाहिं।
तं पुण मऊ सिरिरिस-हनाह पडिमाश्दमणवसणं । घरबच्चराहि सययं, अहिट्ठियं मेरुमिहरं व ॥ ५५॥
सद्धम्मलंभणेणं, फुमं गुरु होसि नणियं ॥ ७२ ॥ पर्षविहजियभवणं, पत्ता दिघा य रिसहनाहस्स ।
ओ जेण सुरूधम्मम्मि, नाविओ संजपण गिहिणाया। पण्डिमा अपमिमरूषा, नमिया हिश्शेहि तेहि तो॥५६॥ सो चेव तस्स जायइ, धम्मगुरू धम्मदाबायो॥ ८॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org