________________
(३४०) कया अनिधानराजन्नः।
कयाम बहु मन्यते सगौरवं पश्यति धर्मगुरुं धर्मदातारमाचार्यादिकं दीस खेयरसामाहि, तेहिं वर मित्तनवियचं । । । परमोपकरीममायमुद्धतोऽहमनेनाकारणवत्सलेनातिघोरसंसा- तयणु घणकोउगेणं, पुरो गंतुं लयागिहस्संते । रकूपकुहरे निपतन्नित्येवंप्रकारतया तत्वबुच्या परमार्थसार- श्रासीणं तं मिहुणं, नियंति ते परमसुंदेरं । । । मस्या स हि भावयत्येवं परमागमवाक्यम् ।"तिराहं दुप्पडियारं रत्तो य पुवे पुरिसा, कठ्यिकरवानभीसणकरम्गा । समणाउसो तंजहा अम्मापिऊणं १ भट्टिस्स २ धम्मायरियस्स हण हण हणत्ति भरिणेप, दयागिहस्सुवरि संपत्ता।१०। य ३ तत्थ सयंपाश्रो वि यणं के पुरिसे अम्मापियरं सयपा. एगण ताण वुत्तं, रे रे निवज होसुतं पुरिसो। गसहस्सगेहिं तिल्लेहि अझगिता सुरहिणा गंधोदपणं उ- सुमरेसु छदेव, कुणसु सुदि व जियलोयं । ११ । व्यट्टित्ता तेहिं उदगेहि मज्जापिता सबालंकारविभूसियं क- तं सुणिय पुरियगुरुको-वपसरमिसमिसंतअहरदलो । रित्ता मणुन्नं थालीपागसुरूं अट्ठारसबंजणाचलं नोयणं भोया- वविगियम जिक्रमनरो, विणिम्गो खग्गवम्गकरो। १२ । चित्ता जाव जीवं पिचिमिसयाए परिवहिजा तेणा वि तम्स तो मुकहब अमि, खमकसंभंतखेयरीविदं । अम्मापिउस्स दुप्पमियारं हवइ । अहणं से तं अम्मापियरं जायं तेसिं गयणं, गणम्मि अदारुणं जुज्कं । १३ । केवलि पन्नत्ते धम्मे आघवत्ता पन्नवत्ता परूवित्ता गयित्ता जो पुण बीओ पुरिसो, अयागिई सो पविघ्महिलसा । भवइ । तेणामेव अम्मापिउस्स सुपमियारं भवइ समणाउसो.
तत्तो मिहुणनरिथी, जयकपंता विणिक्खता । १४ । केइ महच्चे दरिई समुक्तसिजा तए णं से दरिद्दे समुक्किटे स.
दहं च जण विमनं, पुरिमुत्तम ! रक्त रक्ख मनीयं । माणे पच्छा पुरं च णं विपुलमइसमनागप यावि विहरिजा तए
सो आह हो सुनद्दे, वीसत्था नस्थि तुज्क भयं । १५ । णं से महब्बए अन्नया कथाइ दरिहा हुए समाणे तस्स दलिहस्स
इत्तो तम्गहणन्थं, पत्तो सो स्नेयरो गयणमम्गे । अंतियं हन्धमागच्छिज्जा । तए णं से दरिद्दे तस्स भट्टिस्स स
विमलगुणतुघ्वणदे-घयाइ अह त्यभिओ सहसा । १६ । व्वस्समवि दल इजा तेण वि तस्स छप्पमियारं हवइ । अह
सो विय नुज्जंतनरो, विजियो मिहुणगनरेण य पयाणो । से तं भहि केवलिपन्नत्ते धम्मे श्राघवश्त्ता पन्नवदत्ता परूविसा ठावदत्ता भवति । तए णं से तस्स भट्टिस्स सुपमियारं
तप्पुठीए बग्गो, जियकासी मिहणगो सो वि । १७। जयरा। केर तहारुवस्स समणस्स या माहणम्स या अंतियं
भंनियनरेण दिडो, संजाया तयएतस्स गमाणिच्छा। पगमवि आरियं धम्मिय सुबयणं सुच्चा निसम्म कालमासे कालं
तं नातं देवीए, ऊमित्ति उत्तभित्रो सोउ । १८ । किया अभयरेसु देवलोपसु देवत्ताय उववन्ने । तए णं
लम्गो य तेसि पिटु, त्तिविनि पत्ता असणपदम्मि । से देये तं धम्मायरियं मुन्निक्खाश्रो वा देसाश्रो सुनिक्वं देसं
अह वाला रुयश् इहा, म मुत्तं नाह ! कत्थ गयो । १९ । साहरिज्जा कंतारामओ वा निकतारं दीहकालिपण वा रोगाय.
इत्थंतरम्मि जयच्चि, परिगो आगो मिहणपुरिसो । केण अन्निभूयं विमोइज्जा । तेण वि तस्स धम्मायरियस्स दु- जाया य हट्ठा, सा वाला श्रमयसित्त व्य ।। २० ।। प्पडियारं हयाह । अहणं से तं धम्मायरियं केलिपन्नते धम्मे
सो नमिय जणइ विमलं, तं चिय बंधू तुमेव मह मित्तं । श्राघवश्त्ता पलवइत्ता परूवित्ता वित्ता भवइ । तए णं तस्स
जं एसा मऊ पिया, हीरंती रक्खिया धीर!॥२१॥ धम्मायरियस्स सुप्पडियारं हवा त्ति । वाचकमुण्येनाप्युक्तम्
विमझो वि भणेइ अतं, कयन्नु सिररयणसंभमेण इदं । "तुष्षतिकारी माता-पितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र
किंतु इमं वुत्तत्तं, कहेसु एसो वि श्य भणई ॥२२॥ गुरुरिहामुत्र च, सुमुकरतरः प्रतीकारः" इति । ततस्तस्मा
अस्थिह चेयकृगिरि-दसंगिए रयणसंचए नपरे । कृतज्ञताजायजनितगुरुबहुमानात् गुणानां क्वान्त्यादीनां शना- राया मणिरहनामो, कणयसिहा भारिया तस्स ॥२३॥ दीनां घा वृवितीति गम्यते । गुणा) गुणप्रतिपत्तियोग्य
ताणं च अत्थि पुत्तो, घिणयपरो रयणसेहरो नाम । म्तेन कारणेनेह धर्माधिकारविचारे कृतज्ञ उक्तशक्तार्थों धवल
धूया न कुन्नि पवरा, रयणसिहा मणिसिहा य तहा ॥२४॥ राजतनूजविमलकुमारवत् । तच्चरितं पुमरिदम् ।
रयणसिहा ससिणेहं, परिणीया मेहनायनयरेणं । पुरमत्थि वकमाणं, सुबद्धमाणं सिरीहि पउराहिं।
तेसिं च अहं पुत्तो, नामेणं रयणचूमुत्ति ॥ २५ ॥ बहुविहमहन्तकहाण, कारणं बद्धमाणं च ॥१॥
श्रमियप्पहखयरेणं, परिणीया मणिसिहा उ तेसि पि। रभसवसनमिरनिवनियह, जसबसेविजमाणकमकमलो। संजाया पुन्नि सुया, अचसो चयत्रो य पवलवला । २६ । रजजरधरणधवलो, धवनो नामेण तत्थ नियो । २ । तह रयणसेहरस्स वि, रइकंता नामियाइ दश्याए । सययं सुहासिणी सुम-णसंगया किं तु अश्मयकुलीणा।
जाया एसा किर चूय मंजरी बदहा धूया । २७ । देवी इव देवीकमल-सुंदरी नाम तस्सस्थि । ३ ।
सब्वेहि वि वाजत्ते, सह पंसुक्की लिएहि अम्हेहिं । नीसेसकलाकुसलो, सरुव्वसरलो विमुक्तकलिलमलो।
गहिया उ नियन्त्रकम-समागयाश्री य विजाश्रो । २८ । साणं तणो विमलो,कयन्नुया हंसवरकमलो । ४ । चंदणभिहाणनियमित्त-सिरुपुत्तस्स संगमवसेण । किर सामदेवसिहिस्स, नंदणो बहलियाई कुलभवणं । जाप्रो मह माउलो, अच्चंतं जश्णधम्मरओ। २। जाओ य वामदेवु त्ति, तस्स मित्तं महामणो। ५।
तेणं महासएणं, जणणं। जणगो य मज्म अहयं च । कश्या विकीत्रणकप. अन्नम्नं कालियन्व नेहेण ।
कहिकर्ण जिणधम्म, गिहिधम्मधुरंधरा बिहिया। ३० । कीवानंदणनामे, उज्जाणे दो वि ते पत्ता । ६ ।
निहिछो ह अह चंदणेण पासिनु लक्खणं कि पि । तत्थ नरमिहुणपयपं-तिमुत्तमं वामुयागयं दई ।
विजा चक्की होही, एसो खलु दारगो अरा। ३१ । सणुलक्खणनिउणमई, मित्तं पश् संपए विमलो । ७ । तो विमलो मित्तेणं. वुत्तो संवयइ सुम्भ तं वयणं । जाण श्मा पयपती, नक्कुसकमलकलसकयसोहा । सो भण न मे वयणं, किंतु इमं आगमुदिऊँ ।३२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org