________________
(३७) कयंत अन्निधानराजेन्द्रः।
कया रिच्छेदो वा येन । सिकान्ते, वाचा "नियमादिव्यज्ञानमुत्पद्य- तीयः सहायो न कृतवान् तथापि योग्यतया स कृतकरणीय ते ति जवतां कृतान्तः" अने। कृतं निष्पादितं बलपि कार्य- इव इष्टव्यः । व्य०४ उ० । मन्तं नयतीति व्युत्पत्त्या कृतघ्ने, यमे तत्तुल्यप्रदेशे, "कयंतस्स कयकिञ्च-कतकत्य-त्रि० निष्ठितार्थे, षो०२ विवः । सोना तिक्खरोसो अहिग वा" वृ०१ उ० । पापे, प्राग्जवज- कयकिरिय-तिक्रिय-त्रि० कृता शोभना गृहकरणादिक्रिया येन न्ये दैवे अमरः। शनी, सक्कितबकणया हित्वसंख्यायां च वाच।।
स कृतक्रियः। सुकृतगृहकर्मणि, सूत्र. १ श्रु०९ अ०। प्राचा कर्यव-कदम्ब--पुं० समूहे, कल्प० । वृक्तविशेष, रा० । प्रका० ।।
कृता स्वच्यस्ता क्रिया संयमानुष्ठानरूपा येन स कृतक्रियः । "घणपत्तलच्छाया बहुलफुल्लश् जाम्बुकयबु" प्रा०। शत्रुञ्जये पर्व
संयते, सूत्र०१ श्रु०२ १०३ उ०।। तेच. ती०१ कल्प० ।
कयकोग्यमंगलपायच्छित्त-कृतकौतुकमङ्गलप्रायश्चित्त-त्रि० कयकज--कृतकार्य-त्रि० विहितसमस्तवसतिप्रमार्जनादिव्या
कृतं कौतुकं मषीपुण्मादि मङ्गलंदध्यक्तचन्दनादि पते च प्रायपारे, नि० चू०२० उ०।
श्चित्तपुःस्वप्नादिप्रतिघातत्वेनावश्यकार्यात्वाद्येन स तथा। कौकयकरण-कृतकरण-त्रि. अज्यस्तक्रिये, पं०५०४ द्वा० । प्रक-1
तुकमङ्गलरूपप्रातः कृत्यं कृतवति, उपा० ७०। " कयवालरणानुरोधात् धर्नुबंदकृताज्यासे सहस्रयोधिनि, वृ० १२० । कम्मा कयकोउयमंगलपायच्चित्ता सुझप्पा भ०२ श०५ उ०। बदुशो विहितचौरानुष्ठाने, “कयकरणबद्धबक्खा०" प्रश्न. आश्र. कल्प० । तं० । विपा०। ३द्वा० षष्ठाटमादिभिर्विविधतपोविधानः परिकर्मितशरीरे, कयग-कतक-पुं० कस्य जलस्य तको हासो यस्मात्, वृकभेदे, कयकरणा इयरे वा, सावेक्खो खलु तहेव निरवेक्खो । राजनि। तस्य फलम-श्रण । तस्य लुक तत्फले,नपुं० "जलप्रनिरवेक्खो जिएमादी, मावेक्खो आयरियमादी ॥ । सादि कतकस्तत्फलं कतकं स्मृतम्" भावप्र०वाच०। कतकोकृतकरणा नाम पठाटमादिभिर्विविधतपोविधानैः परिकर्मित- वृक्तस्तत्फलं कतकम् श्राव० ३ अ०। शरीरा इतरे अकृतकरणाः षष्ठाएमादिभिस्तपोधिशेषैरपरिक- कृतक-त्रि० कृतं करणं भावे क्तः । तत पागतः कन् । कृतमय मितशरीराः । तत्र ये कृतकरणास्ते द्विविधास्तद्यथा सापेक्षाः स्वार्थे कः कृन्तति स्वरूपं कृत कन् वा कृत्रिमे, करणाजाते, वि. खलु तथैव निरपेक्काः । सह अपेका गच्छस्येति गम्यते येषां ते म्बवणे, न० अमरः। वाचा एतावत्कालं त्वद्दास इत्यन्युपगमिते सापेका गच्चवासिनः । निर्गताः अपेक्वा येज्यस्ते निरपेक्षास्ते दासभेदे, पुं० "तं पडिविक्किण ततो कयगा नणंति" प्रा० म० त्रिविधा जिनादयः तद्यथा जिनकल्पिकाः शुरूपरिहारिका यः | प्र०ा भयगमतं वा बसन्नत्तं वा कयगन्नत्तंचा निच०एन० थालन्दकल्पिकाश्च एते नियमात्कृतकरणा अकृतकारणानाम- सुवर्णे, झा० १०॥ भ्यतमस्यापि कस्पस्य प्रतिपस्ययोगात् । सापेक्षा अपि त्रिविधा कयग्गह-कचग्रह-पं० मैथुनप्रथमसंरम्ने, रभसवशान्मुखचुम्बन प्राचार्यादयस्तद्यथा प्राचार्या उपाध्याया जिक्रयश्च । एते प्रत्ये
नाद्यर्थ युवत्याः पञ्चाङ्गनिनिः केशेषु ग्रहणे, आ०म०प्र०ाजीके द्विधात्वात्पम् भवन्ति तद्यथा आचार्या कृतकरणा अकृतकर
वा० " कयग्गहगड़ियकरयल पन्भविमुक्केणं" इह मैपुनसणाश्च । उपाध्याया अपि कृतकरणा अकृतकरणाश्च भिक्षवोऽपि कृतकरणों अकृतकरणाश्च । तत्रकृतकरणानां चिन्स्यमानत्वाद.
मारम्भे यावतेः केशेषु ग्रहणं स कचग्रहस्तेन गृढीतम् । तथा स्यां गायायामेते कृतकरणा ग्राह्याः ।
करतलात विमुक्तं सत् प्रभ्रष्टं करतबप्रभ्रष्टविमुक्तम् प्राकृतत्वा
त्पदव्यत्ययः रा० ३६ प० । कचानां ग्रहो यत्र । केशकर्षणेन अथ किंस्वरूपाः कृतकरणा इति कृतकरणस्वरूपमाह।
धर्षणे, वाच। टुमाइएहिं, कयकरणा ते उभे य परियाए । कयग्घ-कुतघ्न-त्रि० कृतं हन्ति हन्-टक । कृतोपकारस्यापकारअहिगयकयकरणतं, जो मायतगारिहा केई ।।
के, वाच । कृतं वस्त्राभरणपात्रादि प्रदत्तं नान्त सर्वथा नाशकृतकरणानाम येषठाएमादिभिस्तपोविशेषैरुजयपर्याया श्राम- यन्तीत्येवंशीलाः कृतघ्नाः। स्त्रीषु, तं०। ज्यपर्यायादीक्षापर्यायावेत्यर्थः। परिकमितशरीरास्ते ज्ञातव्यास्त- कयज्ज-कढय-पुं० योनृत्यात्मपीमाभ्यामर्थ सचिनोति न तु कद्विवकणा इतरे सामर्थ्यादकृतकरणा। अत्रैव मतान्तरमाह"अहि- चिद व्ययति तस्मिन्, ध०१ अधि। गएत्यादि "केचिदाचार्या ये अधिगतास्ते नियमात् कृतकरणा | कयम (न्न )-कृतज्ञ-त्रि० स्वल्पमाप उपकारमैहिक पारश्त्यधिगतानां कृतकरणत्वमिच्छन्ति कस्मादिति चेदत आह । त्रिकच परकृतं जानाति न निहते इति कृतज्ञः प्रव०१४ "जोगायतगारिहा इति" निमित्तकारणहेतुषु सर्वासां वि
परोपकाराविस्मारके एकोनविंशश्रावकगुणविशिष्टे श्रावके, ध० भक्तीनां प्रायो दर्शनामिनि वृक्षवैयाकरणप्रवादात हेतावत्र प्रथ
र०ादर्शक कृतघ्नो हि सर्वत्राप्यमन्दा निदां समासादयतीति मा ततोऽयमर्थः यतस्तैमहाकल्पश्रुतादीनामापतका योगा नदहदास्तत पायतकयोगाहीं अनयन्निति नियमतोऽधिगताः कृ.
अकृतघ्नस्य गुणवत्त्वम् । प्रव०२४ द्वा० ॥ तकरणा इति तदेवं कृता पुरुषभेदमार्गणा व्य. १उ०।
सांप्रतमेकोनविंशस्य कृतज्ञतागुणस्यावसरस्तत्र परेण कृतमुवन्यं प्रायश्चित्तं पच्छित्त शब्द)नि० ० । “गीयत्था कयकरणा,
पकारमविस्मृत्या जानातीति कृतज्ञः । प्रतीत एष ततस्तं फलपोढा परिणामिया य गंभीरा" कृतकरणा अनेकबारमालाचनायां |
द्वारेण व्याचष्टे। सहायभवनात् व्य० ४ उ०।।
बहु मन्नइ धम्मगुरूं, कयकरणिज-कृनकरणीय-त्रि कार्याणि कृतवति, कृतक
परमुवयारि नि तत्तबुद्धीए। रणा नाम गीतार्थतया परिणामकतया चान्यदाऽपि अन्यैः स
तत्ता गुणो णु बुट्टी, हानक सदशानि कार्याणि कृतवन्तः । यद्यपि च कदाचित् वि.।
गुणारिहो तेणिह कयन्न् ॥१६॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org