________________
कम्मार
कम्मार श्वादायालाप संमासलोहाणं " विशे० । लोहकारे, नि० ० १ ४० । (सिद्धिः कम्मासरीरकायप्यगशब्दे ) कम्मारग्गाम-कर्मारग्राम - पुं० ज्ञातखएकोद्यानसमीपे स्वनाम - ख्याते ग्रामे यत्र भगवान् वीरः ज्ञातखएकात् प्रस्थितः श्रा०यू० १० ॥ श्र० म० द्वि ।
( ३४६ ) अन्निधानराजेन्डः ।
कम्मारदारय-कर्म्मारदारक- पुं० बोहकारदार के, जी०३ प्रति० ॥ कम्मार भिक्य - कर्मकारभिक्षुक- पुं० देवद्रोणी वाहकभिक्षुविशेथे, वृ० ३५० । कम्मासरीरका भोग - कार्मणशरीरकामयोग पुं० काय
प्रयोगदे, कार्मणशरीरायप्रयोगे चित्र समुद्रागस्य च केविनस्तृतीयचतुर्थपञ्चममयेषु भवति उ "कार्मणशरीरयोग चतुर्थ पञ्चमै तृतीये च " भ० ८ श० १३० । ( अब मूलपुस्तके कम्मासरीरकाययोमाहातये वोक्तं वस्तुतस्तु कम्म (ण) यसरी रेति यकारप्रकरणे पवोपयुज्यते भाषत्वाद्यकारलोपः दीर्घे कम्मासर|रोति । अथवा कगजेत्यादिना यकारलोपे उभयोरकारयोदायें कम्पासरीरेति ) कम्प (ए) का ३० कर्मादियादि व्यापायुकेको वाचानुपतिकर्माि नि, सूत्र० १० ० सपापे, सूत्र० १ ० ७ ० । कम्पिदिय कम्र्मेन्द्रिय-न० कर्मणां वचनानां निमित्त
यम् । चचनादिकर्मकरेषु यागादिषु वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियायाः । वचनादानविहरणोदा प श्वानाम्” वाच० [पषामिन्द्रियत्वनिराकरणमिदिय शब्दे उक्तम] कमिया कार्मता त्री० कर्म विद्यते यस्यासी कर्मच स्तत्ता । कर्मवत्वे, न० १ ० १ उ० । कार्मिक अन्धेस्याः कर्मणां विकारः फार्मिक
-
कर्म
अ
शेत्रे, “ कम्मियाए संगियाए देवा देवलोगेस उववज्जंति " कीणेन कर्मशेषेण देवत्वावाप्तिरित्यर्थः । भ० १ ० १ उ० । कम्म्बीस-कर्मोन्मिश्रक-२० कामेन शरीरेोन्मिश्रके ध्यासे अवश्यसंयुके ।
चारि सरीरणकम्मुम्मी सगा पत्ता तंजहा ओरालिए पेडदिए आहार पर ॥
( कम्मी गति ) कार्मगेन हारी रेणोमिधकाणि न के बलानि यचौदारिकादीनि त्रीणि वैक्रियादितिरमिश्रकाण्यपि भवन्ति नैवं कार्मणेनेति शरीराणि कार्मणेनोन्मिश्राणीत्युक्तम् । स्था० ४ ० ३ ० ।
कम्मुरलग कमदारिकदिन का चोदारिक डिके, श्रदारिकलकणे च । पं० सं० । कम्मोदय-कर्मोदय- पुं कर्मणामुदयः । कर्मणामुदितत्वे, भ० ए
Jain Education International
श० ३२ उ० ।
कम्मोदय यज्झा - कर्मोदयप्रत्ययध्यान- न० कर्मणामुदयः प्रत्ययो हेतुर्यस्य ध्यानस्य तत्कर्मोदयप्रत्ययध्यानम् । कर्मोदयप्रत्ययेन वा ध्यानं कर्मोदय प्रत्ययध्यानम् । प्रथमं शुभपरिणामतोऽपि पचातत्किम यतोऽशुभ परिणामध्ये पथा न्तकाले इभ्यस्य श्रातु० ६ प० । कम्मोपा] (वा) विशम्मुकमोपाधिविनिर्मुक्त-कर्मखामोपाधिकानामन्यद्रव्याणां कुतश्चित् सङ्गतानामुपाधिः साह |
कयंत
66
तेन विनिर्मुको रहितः कर्मोपापविनिर्मुकः सिद्धे, ० २१ पत्र (पर्यायार्थिकनयस्य पञ्चमन्द स्वरूपेचितः) कम्मोत्रग-कर्मोपग- पुं० कर्म ज्ञानावरणादिपुलरूपमुपगच्छति बन्धनद्वारेणोपयातीति कर्मोपगः ज० १४ श० ६ उ० । श्राशुकर्मवद्धे, कर्मढौ किते, सूत्र० १० ५ श्र० । तवक्कमा कमोगा कम्मणियाणं तत्थबुक्कमा रुक्खजोशिपसु दक्खसाए विहृति " ( सूत्र ) तथाविधेन वनस्पतिकायसम्भवेन क र्मणा प्रेर्यमाणास्तेष्वेव वनस्पतिषु उप सामीप्येन तस्यामेव च पृथिव्यां गच्छन्तीति कमोपगा नरयन्ते ( सूत्र ) ते हि कर्मवशगा वनस्पतिकायादागत्य तेष्वेव पुनरपि वनस्पतिषु उत्पद्यन्ते न चान्यत्रेोप्ता अन्यत्र नविष्यन्नीति । उक्तं च कुसुमपुरोले वीजे, मथुरायां साहू समुद्भवति । यत्रैव तस्य बीजं तत्रैवोत्पद्यते प्रसवः 99 सूत्र० २ श्रु० ३ ० । कम्मोत्रसंति - कर्मोपशान्ति-स्त्री० श्रशेषद्वन्द्व वातात्मक संसारराजनूतानां कर्मणामुपशमे आया० १५० २० कम्मोहि-कमपि पुं० उपधायते पोष्यते जो
66
कर्म एवोपधिः कर्मोपधिः । उपधिनेदे, स्था० ३ ० १० ( व्याख्या उवहिशब्दे )
कम्हलय-कश्म० पा० २० कम्हा कस्मात् किम-उस-उसे ३६६ इति दी
इत्यादेशः । कुत इत्यर्थे, प्रा० कम्हार कश्मीर पं० "००
इकारस्य श्राद् भवति प्रा० । “ कश्मीरम्भो वा ६० इति संयुक्तस्य मनो वा । कम्नारो कम्हारो प्रा० । नवमे ऋषभदेवपुत्रे तदधिष्ठित देशभेदेव
कय-कच- ०
० ० हृहस्पतिपुत्रे, शुष्क, मेघे, शब्दमा० । हस्तिन्याम्, स्त्री० मेदनी० भावे घ० बन्धे, शोभायां च । वाच० ।
66
कृत - त्रि० कृ कर्मणि - कः । ऋतोऽत् ८ । १ । २६ । इति ऋतोत्वम् प्राग् । विहिते, "कयको जयमंगल पाच्छत्ता" विपा० १ श्रु० २२० प्रश्न० । श्राचा० । निर्वर्तिते, अज्यस्ते, आच० ४ श्र० । निष्पादिते, संधा० । "अनुगायकथयरवेश्या " रा० | तु० | "कयाहाराओ” कृतोऽभ्यवहृत श्राहारो यका निस्तास्तथा । श्रौ | अर्जिते श्रतु० । उत्पन्ने, प्रा० म० ६० अर्थ, प्रयोजने "अत्थकए" अर्थकृते अर्थार्थम् दश० ए ० । सूत्र० अनुष्ठिते, स० । श्राचरिते, सूत्र० १ श्रु० १३ ० ॥ क्रय - पुं० की भावे० अच्- क्रयणं क्रयः । लाभार्थमल्पमूल्येन वस्तुग्रहणे धातु (कीयपशब्दे कोण पत्रपाश द्युपभोगो निषेत्स्यते )
7
कर्यजलि - कृताञ्जलिपुं० इतोऽजलिर पत्रोयो येन । 66 'कथंलज्जाबुवृक्के, सम्पुटीकृतहस्ते, त्रि० धरणि वाच० । जी सयंबुद्धं सरणमुपगतो " आ० म०प्र० । “कथंजलि मा " कृताञ्जलिपुटाः श्रा० म० प्र० । कलाकृती यम, "तीसे णं कथंगबार णामं नयरी होत्था" न० २
वस्तीनगरी समीपवतियां नगनयरीए अदूरसामंते सावत्थी ० १ ४० श्रा० म० द्वि० । कयंत कृतान्त-पुं कृतः अन्तो विपर्ययनाशो निश्चयो विषयप
For Private & Personal Use Only
www.jainelibrary.org