________________
कम्मचिसोहि
कम्मविसोहि-कर्मविशोधि - स्त्री० रसमाश्रित्य
कर्मणां विगमे,
ज० ९ श० ३२ उ० ।
०१०
कम्मविणण - कर्मविधूनन- १० कर्मणां विधूनने ६ ० १ उ० । प्र० [ धृताध्ययनस्य द्वितीयोदेशके नक्तम् ] कम्मत्रीय - कर्मवीज - न० व जत्वोत्प्रेचिते कर्मणि, “श्रज्ञानपांशुपिहितं पुरातनं कर्मी जमविनाश तृष्णाभिषिकं मु तिजमा जन्तोः “द पंजे यथावन्तं प्रादुर्भवति नाङ्कुरः । कर्मवीजे तथा दग्धे, न रोहति भवाङ्कुरः " आ० म० द्वि० । सूत्र० । ज्ञापनायाः पञ्च
"
कम्मकर्मवेदककर्म
( ३४५ ) अभिधानराजेन्द्र
-
-
विंशतितमे पदे, प्रा० २५ पद । कम्मस - कल्मष - न० कर्म शुभाशुनं स्यति सो-क-पत्रस्य लः । " सर्वत्र लवरामचन्द्रे ८२७६ इति लुक्-द्वित्वम् प्रा० । पापे, को०] । मलिने, त्रि० जटाधरः । " जन्मन्यृके यदि स्यातां, वारौ नौमशनैश्चरौ । स मासः कल्मषो नाम, मनोदुःखप्रदायकः " दीपको मासनेदे, वाच । कम्पसंगर के सि-कमसंगर के लिए फर्म कृत मोहास्त्र वैफल्य-ज्ञानचर्म विभर्ति यः । क भीस्तस्य क्व वा भङ्गः कर्मसङ्गर केलिषु " अ० ३३ पत्र. । कम्मसंयच्छर-कर्मसंवत्सर - पुं० कर्म लौकिको व्यवहारस्तत्प्रसंवत्सरः कर्मसंसः ऋतुसंवत्सरे, पण शतानि पानि परिपूर्णम्यहोरात्रानां भवन्ति । लोको हि प्रायः सर्वोऽप्यनेनैव संवत्सरेण व्यवहरति तथा चैततं मामधिकृत्यान्यत्रोक्तम् "कम्मो निरंसयाए, मासो ववहारकारगो लोए । सेसा ३ संसयाए, वबहारे दुकरा घिनुं " सू०
प्र० १० पाहु० । जो० । कम्पनमजय कर्ममनन कर्मसमनलक्षणार्थप्रतिपादके नगवत्याः अप्राविशे शतके, ज० २० श० । ( अत्रत्या वक्तयता बंध शब्दे )
कम्मसमारंभ - कर्मसमारम्भ-पुं० ६ त० ज्ञानावरणाद्यष्टकारस्य कर्मणः उपादानती उपार्जनोपाये, आचा० १ ० १ २०१ उपघातमांसाननिनादिके सावधानठाने, सूत्र० २ ० १ ० ।
कम्पसह - कर्मसह - त्रि० कर्मविपाक सहिष्णी, सूत्र० १ श्रु० २
अ० १ उ० ।
कम्मसाला - कर्मशाला - स्त्री० कुम्भकारघट्याम, यत्र कुम्नकारो घटादिभाजनानि करोति ०२५०
कम्मसिद्ध कर्मसिद्ध ० "कम्मं जमणा परित्युक्त कर्मणि निष्ठां गते म० शि० । सम्प्रति कर्मनि सोदाहरणमसुराह
9
जो सन्त्रकम्मकुसलो, जो वा जत्य सुपरिनिट्टिय होइ । गिरिको वित्र स कम्ममिद्धोति विशेो ॥
Jain Education International
यः कश्चित् सकर्मकुशलो यो या यत्र कम्मणि सुपरिनिष्ठितो भवत्येव कस्मिन्नपि कर्म्मणि सह्यगिरिसिद्धक व सक मंसिरु इति विज्ञेयः । कर्म्मसिद्धो ज्ञातव्य इत्यर्थः । एष गाथाकरार्थः । भावार्थः कथानकादवसेयः। तच्चेदं " कोकणे एगम्मि गोस ] ओलिता विविसमे गुरु
कम्मार
भारवाहि त्ति काऊण रक्षा समारणत्तं एएसि मए वि पंथी दायव्यो न उण एएहिं कस्स वि । इतो य एगो सिंधवतो पुराणो सो पडिभज्जतो चिंतेइ तेढिं जामि जहिं कम्मैण एस जीवो नजर सुहं न विंद सो तेसिं मिलितो । सो गंतुकामो रथणिपज्जबसाणे जण कुरुक्कपरिवोडियल । सिद्धओ भणः सिद्धियं देहि मम जह सिकयं सिद्धया गया। सज्ज यं " अत्र कुहुरुक्कः " बहु भारं घढन्। अन्ना साहू तेण मग्गेण आगच्छति तेरा तेर्सि साहूमग्गो चिनो वेरुद्धा राउले गया रायाणं चन्नवेति । श्रहं राया वि मग्गं देश भारेण दुक्खाविज्जंताणं एस पुण समणस्स रित्तस्स मग देइ | राणा भणियं अरे डुडु ! ते कहं मम आणा सुप्रिया । तेण भणियं देव ! तुमे गुरुभारवाहि त्ति का ऊण मे य माणत्तं रक्षा आमंति पमिसृणंतेण भणियं जइ एवंता सो गुरुतरवाहा कह जे सो अवासमंतो महारसीगसहस्वनिन्नरं भारं वहति जाम एवं वोढुं न पारिश्रो पत्यंतरा धम्मकहा तेण कहिया ते महाराया बुज्छंति नाम नारा ते श्रिय बुज्छंति वासमतेहि मीत्रभरो वोढव्यो जावज्जीवं अवसामो राया मनुको सो व संवेगतो पुणरपि पञ्जाव अम्तो पो कम्मसिको" ॥ ग्रा० म० द्वि० आ० चू० ॥ कम्पय कर्महन शि० कर्ममग्ने प० ६ ० ॥ कम्माजीव- कर्माजीव- पुं० कर्म कृप्याद्यनाचाय्र्यकं वा सूचादिनोपद ततो प्रकादिग्राद के आजीव नामकेपणा दोष था. जा. कम्मा कर्माछेदक० कर्मसा
दके, पंचा० १५ वि० ।
-
कम्मादान - कर्मादान - न० कर्माणि ज्ञानावरणादीनि श्रदीयते यैस्तानि कर्मादानानि । अथवा कर्माणि च तान्यादानानि च कर्मदेतव इति विग्रहः भ० श० ५ उ० कर्मोपादानहेतुषु, उत्त० ११ ० ॥ भ० । “जे इमे समणोपासगा जयंति तेसि णो कप्पति इमाई पणरस कम्मादाणाई सयं करेंतर वा० इंगालकम्मे " इत्यादि । भ० ८ श०५ उ०] कर्मादानानीत्यन्यायधीयनोपायानावेऽपि तेषामुकानावरणीयादि महेतुत्वादादानानि कर्मादानानि ज्ञातव्यानि स०६० ( उपभोगः परिभोगवय शब्दे विवृतः ) कर्मणां ज्ञानावरणादीनामादानम् प्रस्थान ती प्रत ७ वर्ग तथा भगवा श्राद्धानां पञ्चदशकमीदाननिषेधे प्रो रायनं कल्पते नचेनि प्रोत्साहन निषेध आधुनिको यो पवादपदे तु परिहाराशक्ती शकटालादीनामिव तानि कल्पन्तेऽपीति १०४ श्येन १ उल्ला० ।
कम्मायक–कर्मात-पुं० फिटेक पं० सू०
कम्माययण फर्यायतन १० कर्मणानावरणानामायतनम् । बन्धस्थान तौ, अन्त० ७ वर्ग० ॥
कम्मा (रिय) यरिय-कर्मार्य पुं० दौयिक सौत्रिकादी कर्मखामा पद तो मेदः) कम्मार - कर्मकार - पुं० गणपुत्रजाद्यपनेतर, जं० २ ० । हारिक प्रति०२० कम्मर पुं० कर्म ऋच्छति ऋ-अ-वंशभेदे, कर्मरङ्गवृके च राजनिः। कर्मप्राप्तरि, त्रि० स्वार्थे कन् तत्रैव वाच० । अयस्कारे
For Private & Personal Use Only
www.jainelibrary.org