________________
कम्मविवागदसा भनिधानराजेन्द्रः।
कम्मविसद्धि मियापुत्ते य गुत्तासे, अंमे सगमे इयावरे ।।
सुतो दन्दिषेणो युवराजो विपाकश्रुते च नन्दिवर्कनः श्रूयते स माहणे नंदिसेणे य, सूरिए य जदुंबरे ॥१॥
च राजद्रोदव्यातकरे राज्ञा नगरचत्वरे तप्तस्य सोहस्य द्रवेण
स्नानं तद्विधसिंहासनोपवेशनं क्षारतैमनृतकलशै राज्यानिधेसहमुद्दाहे आमलए, कुमारे लेच्छईतिय ।।
कश्च कारयित्वा कष्टमारण परासुतान्नीतो मरकमगमत् । स (मिगेत्यादि ) श्लोकः सार्बः मृगा मृगग्रामाभिधाननगर-| च जन्मान्तरे सिंहपुरनगरराजस्य सिंहरथाभिधानस्य दुर्योधराजस्य विजयनाम्नो भार्या तस्याः पुत्रो मृगापुत्रस्तत्र किल ननामा गुप्तिपालो बनूव । अनेकविधयातनानिर्जनं कदर्थयित्वा नगरे महावीरो गौतमेन समवसरणागतं जात्यन्धं नरमवसो- मृतो नरकं गतवानित्येवमर्थ षष्ठमिति ॥६॥ (सोरियाले) सौरिक्य पृष्ठो भदन्तान्योऽपीहास्ति जात्यन्धो जगास्तं मृगापुत्रं कदत्तो नाम्ना मत्स्यबन्धपुत्रःसच मत्स्यमांसप्रियो गलविलम्नजात्यन्धमनाकृतिमुपदिदेश । गौतमस्तु कुतूहलेन तदर्शनार्थ | मत्स्यकण्टको महाकष्टमनुनूय मृत्वा नरकं गतः । स च जन्मातहं जगाम मृगादेवी च बन्दित्या गमनकारणं पप्रच्छ । गौ- न्तरे नन्दि पुरनगरराजस्य मित्राभिधानस्य श्रीको नाम महानतमस्तु स्वत्पुत्रदर्शनार्थमित्युवाच । ततः सा नूमिगृहस्थं तदु. सिकोऽभूत जीवघातरतिर्मासप्रियश्च मृत्वा चासौ नरकं गतबाटनतस्तं गौतमस्य दर्शितवती । गौतमस्तु तमतिघृणा- यानिति सप्तमम् ॥७॥ इदं चाध्ययनं विपाकश्रुतेऽष्टममधीतम् । स्पदं दवाऽगत्य च भगवन्तं पप्रच्छ । कोऽयं जन्मान्तरेऽभवत् (उडुंबरोत्त) पाटलीखएमे नगरे सागरदत्तसार्थवाहमुत उदुम्बप्रगवानुवाच अयं हि विजयवर्द्धमानकानिधाने खेटे मकायी- रदत्तो नाम्नाऽनूत् । सच पोमशनी रोगैरेकदाऽभिन्नतो महाकत्यभिधानो सञ्चोपचारादिभिर्कोकोपतापकारी राष्ट्रकूटो बनूव । प्टमनुनूय मृतः । स च जन्मान्तरे विजयपुरराजस्य कनकरथततः षोडशरोगातकाभिनुतो मृतो नरकं गतस्ततः पापकर्मधि- नाम्नो धन्वन्तरिनामा वैद्य आसीत् । मांसप्रियो मांसोपदेश पाकेन मृगापुत्रो लोष्टाकारोऽव्यक्तेन्छियो पुर्गन्धो जातः । ततो चेति कृत्वा नरकं गतवानित्यष्टमम् ॥७॥ (सहसुद्दाहेत्ति) सह मृत्वा नरकं गत इत्यादि तद्वक्तव्यता प्रतिपादकप्रथममध्ययन साऽकस्मादुद्दाहः प्रकृष्टो दाहः सहसोद्दाहः सहस्राणां वा सो मृगापुत्रमुक्तमिति । (गोत्तासेत्ति) गास्त्रासितवानिति गो- कस्योद्दाहः सहस्रोहाहः (श्रामपत्ति) रश्रुतेश्रुतिरित्यामरकः पासोऽयं हि हस्तिनागपुरे भीमाभिधानकूटग्राहस्योत्पलानि- सामस्त्येन मारिरवमर्थप्रतियकं नवमम् । तत्र फिल सुप्रतिष्ठे धानाया भार्यायाः पुत्रोऽभूत् । प्रसवकाले चानेन महापापस- नगरे सिंहसेनो राजा श्यामानिधानदेव्यामनुरक्तस्तद्वचनादेवत्वेनाराज्यात् गावस्त्रासिता यौवने चायं गोमांसान्यनेकधा ज- कोनानि पञ्चशतानि देवीनां तां मिमारयिष्ण ज्ञात्वा कृषितः कितवान् । ततो नारको जातस्ततो वाणिजग्रामनगरे विजय- सन तन्मातृणामेकोनपञ्चशतान्युपनिमन्य महत्यगारे श्रावास सार्थवाहभद्राभार्ययोरुज्झितकानिधानः पुत्रो जातः । स च दत्या भक्तादिग्निः सम्पूज्य विश्रब्धानि सदेवीकानि सपरिवाराकामध्वजगणिकार्थे राक्षा तिप्रशो मांसच्छेदनेन तत्स्वादनेन च णि सर्वतो द्वारबन्धनपूर्वकमग्निप्रदानेम दग्धवांस्ततोऽसौ राचतुष्पथे विझम्ब्य व्यापादितो नरकं जगामति गोत्रासवक्तव्य- जा मृत्वा षष्ठयां च गत्वा रोहीतके नगरे दत्तसार्थवाहस्य 5ताप्रतिबद्धं द्वितीयमध्ययनं गोत्रासमुच्यते । इदमेव चोज्झति- हिता देवदत्सानिधानाऽजयत् । सा च पुष्यनन्दिना राजा परिकनाम्ना विपाकश्रुते उज्झितकमुच्यते इति ॥२॥ (अंडेत्ति) णीता स च मातुर्नक्तिपरतया तत्कृत्यानि कुर्वनसानासतया च पुरिमताबनगरवास्तव्यस्य कुक्कुटाद्यनेकविधाएमजभारामव्यव- भोगविनकारिणीति तन्मातुवल ल्लोहदएकस्यापानप्रशपात्सहहारिणो वाणिजकस्य निनकाभिधानस्य पापविपाकप्रतिपाद- सा दादनबधो व्यधायि राज्ञा चासौ विविधविमम्बनाभिधिमकमण्डमिति । स च निन्नको नरकङ्गतस्तत कृतोऽजग्नसेन- म्य विनाशितेति विपाकश्रुते देवदत्तानिधानं नवममिति । मामा पल्लीपतिर्जातः । स च पुरिमतालनगरवास्तव्येन निरन्तरं तथा (कुमारेत्ति ) कुमाराः राज्यार्दा अथषा कुमाराः प्रथमदेशलूषणातिकोपितेन विश्वास्यानीय प्रत्येकं नगरचत्वरेषु वयस्थास्तान (सेच्चायति ) लिप्सुश्च पणिजम्माश्रित्य दशतदप्रतः पितृव्यपितृव्याप्रभृतिकं स्वजनवर्ग विनाश्य ति- ममध्ययनामति शब्दश्च परिसमाप्तौ निम्नक्रमश्चेति । अयमत्र लशो मांसच्छेदनरुधिरमांसभोजनादिना कदर्थयित्वा निपा- भावार्थो यदुत पुरे नगरे पृथिवीश्रीनामगणिकाऽभूत्सा तित ति विपाकवते वा नग्नसेन श्तीदमध्ययनमुच्यते ३ (स. च बहून् राजकुमारबणिकपुत्रादीन् मन्त्रचूर्णादिभिर्वशीकृत्यो. गडियावरेत्ति) शकटमिति चापरमध्ययनं तत्र शाखाञ्जन्यां न- दारान् भोगान् वृक्तवती षष्ठयाच गत्षा वर्कमाननगरे धनदेषगयों सुनदास्यसार्थवाहनकानिधानतद्भार्ययोः पुत्रः शकटः । सार्थवादुहिता भरित्यनिधाना जातोति सा च विजयराजसच सुषेणानिधानामात्यन सुदर्शनाभिधानगणिकाव्यतिफरे परिणीता याऽतिशूलेन कृच्चूं जीवित्वा नरकं गतेति । अत एष सगणिको मांसदादिनाऽत्यन्तं कदर्थयित्वा विनाशितः । स विपाक,श्ते अञ्जु इति दशममध्ययनमुच्यत इति स्था० १ ग01 च जन्मान्तरे उगनपुरे नगरे निकान्निधानच्छगलिको मांसप्रि
कम्मविवेग-कर्मविवेक-पुं० कर्मनिर्जरायाम, प्राथ० ६ ० । म आसीदित्येतदर्थप्रतिबलं चतुर्थमित्ति ॥ ४ ॥(माहणेत्ति) कौशाम्ब्यां वृहस्पतिदत्तनामा ब्राह्मणःसचान्तःपुरव्यतिकरेल- कम्मविस-कर्मविष-न० कर्मैव विषमात्मनो विकारहेतुत्वात् दायनेन राक्षा तथैव कदयित्वा मारितो जम्मान्तरे चासा- कर्मविषम् । विषत्वोपमिते कर्मणि, पंचा०४ विष०। बासीन्महेश्वरदत्तनामा पुरोहितः। सच जितशशे राकः शत्रु
कम्मविसुद्ध-कर्मविशुक-पुं० क्रियत इति कर्म ज्ञानाधरणादिजयाथै ब्राह्मणादिनिहोमं चकार तत्र प्रतिदिनमेकैकं चातुर्वपर्य
लक्षणं तेन विशुको वियुक्तः कर्मविशुद्धः कर्मफलङ्करहिते,"कदारकमष्टम्यादिषु द्वौ द्वौ चतुर्मास्यां चतुरश्चतुरः पएमास्याम
म्मधिसुकाण सम्वसिद्धाणं " दश०१०। यावष्टी संवत्सरे पोमश घोमश परचक्रागमेऽष्टशतमष्टशतं परचक्रं च जीयते तदेवं मृत्वाऽसौ नरक जगामेत्येवं ब्राह्मणवक्तव्य- कम्मविसति-कविशषि-स्त्री० प्रदेशापक्षयाऽशुभानां कर्मताप्रतिवर्क पञ्चममिति ५ (नंदिसेणयात) मथुरायां श्रीदामराज- जांघिगती, भ० ९२० ३२ ००।
www.jainelibrary.org |
Jain Education Interational
For Private & Personal Use Only