________________
(३४३) कम्मविवाग मभिधानराजेन्मः।
कम्मविवागदसा तेषु । आर्या नस्तदिह विचार्य संगिरन्तु, यत्सौख्यं किमाप नि- शमं विधातुम् । यद्येवं ततः किं कर्तव्यमिति दर्शयति । अलं वेदनीयमस्ती" त्यादि तदेवं चतुर्गतिपतिताः संसारिणो मा पर्याप्तं तव सदसद्विवेकिन एभिः पापोपादानभूतैश्चिकित्सानारूपं कर्मविपाकमनुजवन्तीत्येतदेव सूत्रेण दर्शयितुमाह । विधिभिरिति । किच " एवं इत्यादि " एतत्प्राण्युपमर्दादिकं ( संतिपाणा इत्यादि ) सन्ति विद्यन्ते प्राणाः प्राणिनो वा चक्कु- पश्यावधारय हमुने! जगत्रयस्वभाववेदिन् ! महहद्भयहे. सिन्डियविकला जावान्धा आपि सदसद्विवेकविकलास्तमस्यन्ध- तुत्वाद्भयम् यद्येवम् । ततः किं कुर्यादिति दर्शयति नातिकारे नरकगत्यादी भावान्धकारेऽपि च मिथ्यात्वाविरतिप्रमाद- पातयेन्न हन्यात्कंचन प्राणिनं यत एकस्मिन्नपि प्राणिनि कषायादिके कर्मविपाकापादिते व्यवस्थिताः। किश्च व्याख्या- हन्यमानेऽष्टप्रकारमपि कर्म बध्यते तच्चानुत्तरसंसारगतामेव इत्यादि तामेवावस्थां कुष्ठाद्यापादितामेकोन्डियापर्याप्त- मनायेत्यतो महाजयमिति । यदि वा " एए रोगे बहु णचे" कादिकां वा सकृदनुनूय कर्मोदये तामेवासकृदनेकशोऽतिग- त्यादिको ग्रन्थः कामानधिकृत्य ज्ञेयः । एतान् रोगरूपान् त्योच्चावचांस्तीवमन्दान् स्पर्शान् दुःखविशेषान् प्रतिसंवेदय
कामान् बहून् ज्ञात्वा आसेवनाप्रझयेत्यातुराः कामेच्छान्धा न्स्यनुन्नवत्येतच तीर्थकृद्भिरावेदितमित्याह "बुझोहिं इत्यादि " अपरान् प्राणिनः परितापयेयुरित्यादिना प्रक्रमेणेति आचा) बुढेस्तीर्थकृद्भिरतदनन्तरोक्तं प्रकर्षणादौचाऽऽवेदितमेतञ्च वक्ष्य- १ श्रु० ६ ० १ ० । अष्ट० । झानावरणादिकर्मणां तत्तदामाणं प्रवेदितमित्याह"संतीत्यादि"सन्ति विद्यन्ते प्राणाःप्राणिनो वरणःखदायकत्वनक्कणे विपाके, दर्श० " पयइहिडप्पावासका वास शब्दकुत्सायां वासन्तीति वासकाः । भाषाल- सा-भावनिन्नं सुहासुहविरसं । जोगापुनावजणिअं, कब्धिसंपन्ना द्वीन्द्रियादयस्तथा रसमनुगच्छन्तीति रसगाः कटु-1 म्मविवागं विचितिज्जा" आव०४ अ०(काण शब्दे व्यास्या) तितकषायादिरसवेदिनः संझिन इत्यर्थः इत्येवं नृतः कर्मवि. कर्मणां झानावरणादीनां विपाकोऽनुभवः कर्मविपाकः । कर्मपाकः संसारिणा संप्रेक्ष्य इति संबन्धस्तथा “नदये इत्यादि" विपाकप्रतिपादके प्रथमे कर्मग्रन्थे, "दिनेशवद्ध्यानवरप्रतापैरनउदके नदकरूपा पवैकेन्डिया जन्तवः पर्याप्तकापर्यप्तक-] न्तकाबप्रचितं समन्तात् । योऽशोषयत्कर्मविपाकपत देवो मुदे भेदेन व्यवस्थिताः । तथोदके चरन्तीत्युदकचराः पुतर- वोऽस्तु स वर्षमानः ॥१|ज्ञानादिगुणगुरूणां, धर्मगुरूणां प्रणम्य कच्छेदनकलोणकत्रसमत्स्यकच्चपादयः । तथा स्थलजा पदकलम । कर्मविपाके विवृति, स्मृतिबीजधिवृकये विदधे ।। अपि केचन जलाश्रिता महोरगादयः पक्षिणश्च केचन तम्त- तत्रादावेवाभीष्टदेवतास्तुत्यादिप्रतिपादिकामिमां गाथामाह । दृष्टयो द्रष्टव्याः । अपरे त्वाकाशगामिनः पक्षिण इत्येवं सिरिवीरजिणं वंदिअ, कम्मविवागं समासो वुच्छं। सर्वेऽपि प्राणाः प्राणिनो परान् प्राणिन श्राहाराद्यर्थ मत्सरा
कीरइ जिएणहे उहि, जेणं तो जन्नए कम्मं ॥१॥ दिना वा क्लेशयन्त्युपतापयन्ति । यद्येवं ततः किमित्यत आह
श्रिया सकलत्रिनुवनजनमनश्चमरकारकारि मनोहारि परमा"पास इत्यादि " पश्यावधारय लोके चतुर्दशरज्ज्वात्मके
हत्यमहामहिमविस्तारि " अशोकवृतः१ सुरपुष्पवृष्टि, २.र्दिकम्मेविपाकात्सकाशान्महद्भयं नानागतिदुःखक्लेशविपाका
व्यो ध्वनि ३ श्चामर ४ मासनं च ५। भामएमलं ६ उन्मुभि ७ स्मकमिति किमिति कर्मविपाकात्मकं महद्भयमित्याह “बहू
रातपत्र ८ सत्प्रातिहार्याणि जिनेश्वराणामिति" स्पष्टाष्टप्रातिहाइत्यादि" बहूनि दुःखानि कर्मविपाकापादितानि येषां जन्तूनां
यशोजया चतुस्त्रिंशदतिशयविनूत्या वा समन्वितो वीरः श्रीते तथा हुर्यस्मादेवं तस्मात्तत्राप्रमादवताभाव्यं किमित्येवं भूयो
वीरः स चासो रागद्वेषमोहप्रभृतिवैरिवारपराजयाज्जिनेश्व भूय उपदिश्यत इत्यत आह । “सत्ता इत्यादि" यस्मादना
श्रीधीरजिनस्तं श्रीवीरजिनं श्रीवर्षमानस्वामिनं वन्दित्वा दिभवाभ्यासेनागणितोत्तरपरिणामाः सता गृद्धाः कामेष्वि
विशुद्धमानसप्रणिधानसमन्वितेन वाग्योगेन स्तुत्वा काययोंगेन च्छामदनरूपेषु मानवाः पुरुषा इत्यतो न पुनरुक्नदोषानुषङ्गः ।
च प्रणम्य छुञ् स्तुत्यभिवादनयोरिति वचनात् एतेन मङ्गलाकामासक्लाश्च यदवाप्नुवन्ति तदाह "अबलण इत्यादि "ब
र्थमनीटदेवतायाः स्तुतिरुक्ता क्त्वाप्रत्ययस्य चोत्तरक्रियामालरहितेन निस्सारेण तुषमुष्टिकल्पेनौदारिकेण शरीरेण प्रभ
पेकत्वाऽत्तरक्रियामाह कर्मविपाकं वक्ष्ये । तत्र कर्मणां ज्ञानारेण स्वत एव भङ्गशीलेन तत्सुखाधानतया कोपचित्याऽनेकशो बधं गच्छन्ति । कः पुनरसौ विपाककटुकेषु का
धरणादीनां विषाकोऽनुन्जकः कर्मविपाकस्तं कर्मविपाकं वदये मेषु यो रतिं विदध्यादित्याह "अट्टे इत्यादि " मोहोदयादा
ऽनिधास्ये। अनेनाभिधेयमाह । कथमित्याह समासतः संक्तपे
ण विस्तरेण पुष्पमानुभावापचीयमानमेधार्यलादिगुणानामेदं. तोऽगणितकार्याकार्यविवेकतोऽसुमान् । बहु दुःखं प्राप्तव्यमने
युगीनजनानां विस्तराभिधाने सति उपकारासंभवात्तउपकारार्थ नेति बहुदुःख इत्येनं कामानुपङ्गं प्राणिनां क्लेशं याति वालो
च एष शास्त्रारम्नप्रयासः । पतेन संक्तिप्तरुचिसत्वानाश्रित्य रागद्वेषाकलितः प्रकर्षण करोति प्रकरोति तजनितकर्मवि
प्रयोजनमाचष्टे । संबन्धस्त्वर्थापत्तिगम्यः स चोपायोपेयल करणः पाकाचानेकशो बध गच्छति । यदि वा रोगेषु सत्सु इत्येत
साध्यसाधनलकणो गुरुपर्वक्रमकणो वा स्वयमन्यूह्य इति वृदयमाणं बालोऽनः प्रकरोति तदाह “एए इत्यादि" एतान्
कम्म०१ क०॥ गण्डकुष्ठराजयदमादीन् रोगान् बहनुत्पन्नानिति शात्वा तद्भगोगवेदनाया श्रातुराः सन्तश्चिकित्सायै प्राणिनः परितापये
कम्मविवागदसा-कर्मविपाकदशा-स्त्री० बहुव० कर्मणोऽशुनयुावकादिपिसितासिनः किल क्षयव्याध्युपशमः स्यादि
स्य विपाकः फवं कर्मविपाकस्तत्प्रतिपादिका दशा अध्ययनात्मत्यादिवाक्याकर्णनाज्जीविताशया गरीयस्यपि प्राण्युपमर्दे
कत्वादशाः कर्मविपाकदशाः । विपाकश्रुताख्यस्यैकादशाङ्गस्य प्रवर्तेरझैतदवधारयेयुर्यथा स्वकृताबन्ध्यकर्मविपाकोदयारे
प्रथमश्रुतस्कन्धे, द्वितीयश्रुतस्कन्धोऽप्यस्य दशाध्ययनात्मकः तत्तदुपशमाञ्चोपशमः प्राण्युपमर्दचिकित्सया च किल्विषानु-1
कर्मविपाकप्रतिपादकश्च । नचासाविहानिमतः स्थानाङ्गेऽस्या पङ्ग एवेत्येतदेवाह “णालं इत्यादि" पश्यैतद्विमलविवेकाबा विवृतत्वात् । इति । पा० । इयं विवृतिः। लोकनेन यथा नालं न समाश्चिकित्साविधयः कर्मोदयोप- कम्मविवागदसाणं दस अज्कयणा पयत्ता तंजहा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org