________________
(३४०) कम्मनमि अभिधानराजेन्द्रः ।
कम्मया कम्मनूमि-कर्मचामि- स्त्री० कृषिवाणिज्यतपःसंयमानुष्टानादि- कर्मजं शरीरमिति । अत एवैतदन्यत्र कार्मणमित्युक्तम् । कर्मणो कर्मप्रधाना भूमयः कर्ममयः । भरतपञ्चकैरवतपञ्चकमहाधि। विकारः कार्मणमिति तथा चोक्तम् । देहपञ्चकमवणासु नूमिषु, नं० । भ० । प्रज्ञा० । पञ्चदशकम- कम्मविगारो कम्मण-मट्टविचितकम्मनिप्पन्न । भूमयो यत्र तीर्थकरादय नत्पद्यन्ते प्रव० १ द्वा०। स्था। सम्बेसि सरीराणं, करिणजूनं मुणेयव्यं ॥१॥ ताः पञ्चदशैवम् ॥
अत्र (सब्वेसिमिति) सर्वेषामौदारिकादीनां शरीराणांकारजंबृदी दीवे तो कम्मतमिओ पत्ताओ तंजहानरहे
ण नूतं वीजनूतं कार्मणशरीरं न खल्वामूलसमुचिन्ने भवाप
श्वप्ररोहबीजभूते कर्मणि वपुषि शेषशरीरप्राचुर्नावः । इदं च एरवए महाविदेहे एवं धायसंमे दीवे पुरच्छिमछे जाव
कार्मजं शरीरं जन्तोगत्यन्तरमकान्तौ साधकतमं करणं तथाहि। पुक्खरवरदीववरूपच्छिमके।
कर्म नेनैव वपुषा तैजससहितेन परिकरितो जन्तुमरणदेशमपपकं भरतकेत्र जम्बूद्वीपे द्वे धातकीखएमे द्वे च पुष्करवरद्धी- हायोत्पत्तिदेशमभिसर्पति। ननु यदि नैजससहितकामणवपु:पार्क एवं भरतानि पञ्च एवं महाविदेहा ऐरवतानि च प्रत्येक परिकरितो गत्यन्तरं संक्रामति तर्हि स गच्छन् आगच्छन् वा पश्च पञ्चेति प्रय०६३ द्वा० ॥
कस्मान्न दृष्टिपथमवतरति ? उच्यते कर्मपुत्रानां चातिसूदमकाविहे णं भंते ! कम्मतमीओ पमत्तानो ? गोयमा!| तया चतुरादानियागांचरत्वात् तथाच परतीथिकैः प्रज्ञाकरपएणरसकम्मजूमीअो पम्पत्ताओ तंजहा पंच भरहाई पंच
गुतरप्युक्तम् “अन्तरा भवदेहोऽपि, सूहमत्वानोपलभ्यते ।
निकामन प्रविशन्चाऽपि, नानावोऽनी कणादपीति" प्रज्ञा० २१. एरवयाई पंच महाविदेहान० २०२०८००।
पद. । जी॥ कर्म० । अनु० । श्राव०। कम्मनूमिग-कर्मचूमिग-पुं०कर्मभूमिजाते, प्रज्ञा० २३ पद.।। कार्भक-न० कर्मपरमाणुकेषु भवं कार्मकम् । कार्मणशरीरे, ककम्मनूमिगपलिभागि ( ए )-कर्मभूमिप्रतिभागिन्-पुं० कर्म- | भ. ३ क० । भूमिगाः कर्मभूमिजानास्तेषां प्रतिनागः सादृश्यं तदस्याम्ती- __ कम्मगसरीरो नंते ! काविहे पाणते ? गोथमा : पंचति कर्म नूमिगप्रतिनागी । कर्म नूमिगसदृशे, कोऽसाविति चेषु.
विहे पक्षात्ते तंजहा एगिदियसरीरे जाव पंचिंदियसरीरे च्यते या कर्मनूमिजा तिर्यस्त्र। गर्मिणी सती केनाप्यपहत्याकर्म नूमी मुक्ता तस्यां जातः कर्ममिगम्मदृशः । अन्ये तु
एवं जहेच तेयगसरीरस्स भेदो संठाए ओगाहणा नाणिव्याचकते कर्म जूमिग एवं यदा केनाप्यकर्म तूमौ नीतो भवति
या तहेव निश्वसेसं भाणियव्वं जाव आणत्तरोववाइयत्ति तदा स कर्म तमिगप्रतिभागी व्यपदिश्यते इति प्रज्ञा० २३ पद. ॥ प्रा० २१ पद.। कम्ममिय-कर्मजमिज-पुं) स्त्री० कृप्यादिकर्मप्रधाना मिः
| कम्मय प्रो-कर्मकतम-श्रव्य० इह कप्रत्ययः स्वार्थिकः कर्माकर्ममिः । नरतादिका पञ्चदशधा तत्र जाताः कर्ममिजाः ।
प्रित्येत्यर्थे, पंचा० १ विव० । कर्म नूमिजातेषु मनुष्येषु, तेषां स्त्रीपु, स्त्री स्था० ३वा जी।
कम्मय (ण) कायनोग-कार्भक(ण) काययोग-पुं० कार्मणमेव कम्ममन-कर्ममल-पुं० त्याज्यत्वेन मझोपमिते कर्मणि, " उदयं
कायस्तेन योगः कार्मणकाययोगः । काययोगभेदे, कर्म. १० । अश्कम्ममलं हरजा" सूत्र०७ प्र०१ उ० । विशे० ॥ कम्मयग-कर्मजक-न० कर्मणो जातं कर्म कर्मात्मकमित्यर्थः। कम्ममत-कम-पुं० कर्माण्येव मल्लः सुन्नटः कर्ममल्लः । अ-1
तदेव कर्मजकं जाती वा स्वार्थ क इति प्राकृतलकणात कप्रशाचत्वारिंशदुत्तरप्रकृतिरूपे कर्मणि, " हंतूण कम्ममलं सिमि- त्ययः । कार्मणशरीरे, पं० सं० । पागा तु मे लछा" संथा० ।
कम्मय-(ण) णाम-कार्मक ( प ) नामन्-न० कार्मककम्ममास-कर्ममाम-पुं० श्रावणमासे, तत्र हि त्रिंशात्रिन्जिवा
(ण) नियन्य नाम कार्मक ( प ) नाम । शरीरनामनेदे , य नितथाहि कर्मसंवत्सरस्त्रीणि शतानि षष्ट्यधिकानि तेषां द्वाद- दयात् कार्मणप्रायोग्यान पुजलानादाय कार्मणशरीररूपतया
शनिहते भवति यथोक्तं कर्ममासपरिमाणम् । ज्यो०१ पाहु०।परिणमयति परिणामय्य च जीवप्रदेशः सहान्योन्यानुगमरूपतया कम्ममामय-कर्ममाषक-पुं० प्रतिमाननेदे,तत्स्वरूपं चेत्थम्। पंच संबन्धयतीति । कर्म०१ 01 गजा एकः कर्ममापकः अथवा चतस्रः काकाय पणः कर्म
कम्मय(ण वग्गणा-कामक(ण)वर्गणा-स्त्री.कर्मणा नामकोत्तरमापकः । यदिवा प्रयो निष्पावका एकः कर्ममापकः । अत्र ने
प्रकृत्या निर्वृत्तं कार्मणम् । झानाद्यष्टविधर्मस्वप्रायोग्यपुफलानां दो नास्ति गुजापञ्चककाकरणोचतुष्कनिष्पावत्रिकाणामेकमान
गृहीतानां तत्तद्रुपेण परिणामजनकमित्यर्थः तत्र वर्गणा । शानावत्वात् प्रतिमानशब्दे सूत्रेण सटीकेन दर्शयिष्यमाणत्वात् । अनु।
रणाद्यविधर्मपरिणामहेतुके दलिके, कर्म०२० [वगणास्था० श्राव०॥
शन्दे स्वरूपं वक्ष्यते ] कमाय-कर्मक-न० कर्म-स्वार्थे क-कार्मणशरीरनामकर्मोदयनिवये अशेषकर्मणां प्ररोहभूमौ अाधारस्ते संसार्यात्मना गत्य
कम्मया-कर्मजा-स्त्री. अनाचार्यकं कर्म साचार्यकं शिल्पम् ।
अथवा कादाचित्कं शिल्पं सार्यकालिकं कर्म । कर्मणो जाताः ग्तरसंक्रमणे साधकतमे कार्मणवर्गणास्वरूपे शरीरोदे, स्था०
कर्मजाः । कृषिवाणिज्यादिकान्यासपभवे बुद्धिभेदे, नं० ३५ ग०२०॥ कर्मज-न० कर्मणो जातं कर्मजम् । कार्मणशरीरे , जी० १
पत्र. । झा । अथ कर्मजाया बुद्धलक्षणमाह । प्रतिः । किमुक्तं भवति कर्मपरमाणय एवात्मप्रदेशैः सह ये क्षा
नवोगदिसारा, कम्मपसंगपरिघोलणविसाला। रनारवदन्योऽन्यानुगताः सन्तः शरीररूपतया परिणमन्ते ते साहुकारफलवई, कम्मसमुत्था हव बुझी ।। ए॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org