________________
कम्मपगडिसंगह
न मारयमेोमः स्वमतिप्रभावतः संग्रहीतुं शक्यते किन्तु कर्मप्रकृतिमानृताभिधशास्त्रार्थ पारगामिविशिष्टतधरोपदेशपा पतस्ततोऽवश्यमिह ते नमस्करणीया इति । पं० सं० | ते भ्यो नमस्कारं प्राक्तनप्रन्येन सह वक्ष्यमाणग्रन्थस्य संबन्धं च प्रतिपिपादयिषुरिदमाह ।
कम्मभूमग
1
द्योतयन्तीति तेषां तथात्वम् । यथोक्तं हरिणा "क्रियाया द्योतको नार्य, सम्बन्धस्य न वाचकः । नापि क्रियापदाक्षेपी, सम्बन्धरय तु भेदकः" इति " अधिपरी अनर्थकावित्यादेस्तद्द्योतकत्वाभावेऽपि योग्यतया तथात्वम् वाच० ।
कम्मप्पसंग - कर्मप्रसङ्ग-पुं० कर्म एयभ्यासे, श्रा०म० द्वि० । कम्पष्पमंगसरा- कर्मप्रसक्त-भिकर्मकृप्याद्यनेकप्रकार तस्य सोऽनुष्ठानं तत्र प्रस्तावितः । कृष्यादिकर्मनिरते,
चाचा० १ ० १ ० ६ ० ।
नमिक सुयहणं, बोच्चं करणाणि वंधणाई णि । संकमकरणं बहुसो, दिसियं उदयमंतं जं ॥ मत्वामृतधरेभ्यः सकलभूतमहार्णयपारगामिन्यः शयनादिनिषेडुलमिति सूत्रेण संप्रदानसंज्ञायां चतुर्थी यथा पत्ये शेते प्रणम्य शाखेषु गरी चतुर्थी "विमीयन श्रचचत्थिति" प्राकृतलक्षणा षष्ठी श्रुतधरेज्यो नत्था किमित्याह करणानि वीर्यविशेषरूपाणि बन्धनादीनिबन्धनसंकमणोनापवर्तनो दीरणोपशमनानिधत्तनिकाचनारूपाणि पं०सं६६ पत्र. कम्मपवासय-कर्मस्थापनाशन० कर्मस्थापनातिपादनपरे भगवत्या एकोनत्रिंशत्तमे शते भ० १० श० । ( श्रत्रत्या वक्तव्यता बंभ शब्दे ) कम्पपरिकर्मपरिहाखी० कर्मकारापरिज्ञाने'फारसा परिमादादति" इति परिक्षा" कर्मबन्धोदय सत्कर्मताविधानतः परिज्ञाय सर्वशः सर्वैः प्रकारैः कुशलाः प्रत्याख्यानपरिज्ञामुदादरन्ति यदि वा मूलोतग्रहकारैः सर्वैः परिवेति मूलकारा असे उत्तरप्रतिप्रका अपरं तम्यनुभागप्रदेशकारदिदान्यसत्कार का परिहा तिजारे ४० "कम्मभूमियाओ पारसविकम्पनु कर्माज्युदय पुं० ज्ञानावरचा कर्मणामयुधाताओं जा पंच भरहे पंच परवसु च महावि दये, "कर्माभ्युदयो भावोपसर्ग इति " सूत्र० १ ३श्र०१उ० । देहेसु " जी० ३ प्रति० । कम्पजारियता कर्मचारिकता श्री० भारोऽस्ति येषां तानि कम्पपरिसारणा कर्मपरिशाटना ०६० कानावरणादीभारिकता कर्मणी भारिकता कर्मभारिकता । नां कर्मणां जीवप्रदेशेभ्यः पृथक्करणे, सूत्र० १ श्रु० १ अ० । कर्मणो भारे, भ० ६ श० ३३ उ० । कम्पपादय कर्मपादप-पुं० पायथा सर्व कम्यपग-कर्मभूमक पुं० कर्म कृषिवाणिज्यादिमानं पादपानांमी प्रतितानि एवं कर्मपादपानसरे या कर्मप्रधान भूमि त्यसमासान्तो कायरूपाणि मूलानि प्रतिष्टितानि । आचा० १० २ ० १ ० । स्थयः । कर्ममा एच कर्मभूमकाः । कर्मभूमिजेषु मनुष्येषु प्रज्ञा० १ पद । जी० ० ० ० । कम्मपुरिस-कर्मपुरुष कर्मानुष्ठानंाना पुरुषः कर्मपुरु
कम्पबंध - कर्मवन्ध-पुं० ति कर्महानादरणीयादिसणं तस्य बन्धः । कर्मणो विशिष्टरचनयाऽऽत्मनि स्थापने, कर्मला arssत्मनो बन्धः श्रात्मनः स्वस्वरूपतिरस्करणलक्षणे कर्मशा बन्ध, भाव० ३ श्र० । श्रा० चू० । ज्ञानावरणीयाद्युपश्लेषे, जीवानु० । ( श्रविज्ञानाद्युपचितस्य चतुर्विधकर्मणो बन्धचिन्ता कम्मशब्दे ता प्रतिपादिरूपादे वरमिह विवेदस्य हरिविजयसूरिकृतमुतरम्यया कस्य विज्ञानतोऽनिनिचिदस्य संसारवृद्धिहेतुः कर्मध यानुतानभिनिविष्टस्य मानुयायियों वाऽजानतइति प्र उत्तरमाह अत्र व्यवहारेण जानतः कर्मबन्धो भूयानित्यवसीयते । तथा कश्चिदजानन् हिंसादिना कर्म चिनोति कश्चिन्तु जानन् इत्यनयोः कस्य कर्मबन्धदार्व्यमिति प्रश्न उत्तरमाह अत्र उ प्रयोरपि कोधादिपरिणामस्या फर्म दमन्दम्बे तु मन्दत्वं भवति । ई० ।
1
-
-
कर्ममा
ः । कर्मकारादिके, सूत्र० १ ० ४ श्र० १० । कर्माणि - महारम्भसंपाद्यानि नरकावुष्कादीनि सद्जैनपरः पुरुषः कर्मपुरुषः समपुरुषदे, "कम्मरसा वासुदेवा"कर्म
( ३३५) अभिधानराजेन्द्रः ।
-
Jain Education International
-
I
ब्दाभिधेयाः वासुदेवादयः स्था० ३ aro | कम्मपना कर्मवादन कर्महानादरणीयादिकमप्रकारे सत्यकथै प्रकृतिस्थिनाप्रदेशादिभिः समरतीति कर्मप्रवादम नं० । ज्ञानावरणादिकमष्टविधं कर्म प्रकृतिस्थित्यनुभाग देशादिनिनंदेरी सरोसर मे
तत्कर्मप्रचादम । अमेरिका को तिश्च सहस्राणि स० २०० पत्र | नं०। द० । स्था० । “कम्मप्पवापुव्यस्स णं वीसं वत्थू पत्ता " स० । विशे० । कम्पप्पवयणिज्ज - कर्मप्रवचनीय- पुं० कर्म क्रियां प्रोक्तवान् इति कर्मप्रवचनीयः । कर्त्तरि जुते चानीयर् । कर्मप्रवचनीया इत्यधिकृत्य पाणिन्युक्ते अन्यादिषु शब्देषु, ते हि संप्रतिक्रियांन कतिपयन्ति किन्तु यानिपितसम्बन्धविशेषं
-
सम्प्रति कर्मभूमिकप्रकृतिप्रतिपादनार्थमाह ।
१
से किं तं कम्ममा कम्मभूमना पसारसविता पा तंजा पंचहिं जरदेहिं पंचहिं एवएहिं पंचहि महाविदेहो । ते समासो दुबिहा पछता तंजहा श्रायरिया य मिलक्खू य ॥
( सेकितमित्यादि) अथ के ते कर्म्मभूमिकाः सूरिराह । कर्मभूमिकाः पञ्चदशविधाः प्रज्ञप्तास्तच्च पञ्चदशविधकत्वं क्षेत्रनेदात् तथाचार | "पंच जरतेहि" इत्यादि पञ्चनिर्भरतैः पञ्चभिरैनिर्माविभिद्यमानाः पञ्चदशविधा भवति
च पञ्चदशविधाः समासतो द्विधा प्रमास्तद्यथा श्रार्या म्लेच्छाश्च । तत्रारात् हेयधर्मे ज्यो याताः प्राप्ता उपादेयधरित्यायः पृषोदरादय इति रूपनिष्पत्तिः । म्लेच्छा अव्यक्तभाषासमा चारा म्लेच्छ अव्यक्तायां वाचि इति वचनात् जाषाग्रहणं चोपलक्षणं तेन शिष्टासम्मतसकलव्यवहारा म्लेच्छा इति प्रतिपक्षव्यम् । प्रा० १ पद. ।
For Private & Personal Use Only
www.jainelibrary.org