________________
( ३३८ ) अभिधानराजेन्द्रः ।
कम्मम
यणिज्जं मोहणिज्जं आउयं नामं गोयं अंतराइयं ॥ " जीवा णमित्यादि" प्रागिव व्याख्येयं नवरं चयनं व्याख्यानान्तरेणाफलनमुपचपनं परिपोष बन्धनं निर्माणमुदीरणं करणेनाकृष्य दलिकस्योदये दानं वेदनमनुभव उदय इत्यर्थः । निर्जरा प्रदेशेभ्य शटनमिति ॥ स्था० ८ ठा० । कर्मजेदप्रतिबवक्तव्यता के त्रयस्त्रिंशे उत्तराध्ययने, उत्त० ४ श्र० । बन्धनाकिरणाटकप्रतिपाद के स्वनामस्याने प्रत्ये, तत्रादी। प्रणम्य कमचकमित्राशमरिएनेमिम । कर्मप्रकृत्याः कियतां पदानां सुखावबोधाय करोमि टीकाम् |१| अयं गुणसमय यदस्मदादिदी किचित उपाधिसंपर्कवाद्विशेषो, लोकऽपि दृष्टः स्फटिकोपनस्य ||२|| इह शिष्टाः कचिदिष्टे वस्तुनि प्रवर्तमानाः सन्त इष्टदेवतानमस्कारपुरस्सरमेव प्रवर्तन्तेनायमान शिष्ट प्रति समय परिपालनाय तथा बेयांसि विद्यानि भवन्ति उ तन्त्र । " श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अधेयसि प्रवृत्तानां कापि यान्ति विनायका" इति । इदं च प्रकरणं स म्यग्ज्ञानहेतुत्वात् श्रेयोभूतमतो मा भूदत्र विघ्न इति विघ्नविनायकोपास्त देवतानमस्कार तथा नापूर्वकारिणः कवि प्रयोजनादिविरहे प्रवर्तन्ते ति प्रज्ञायतां प्रवृत् प्रयोजनादिकं च प्रतिपिपादयिषुरादाविदमाह क० प्र० । संप्रति प्रकरणप्रज्ञाननिबन्धनां विशिष्टफल संप्राप्तिमाह । करोदयतिरिकरणसंजमुरोषा । कम्मडगुदयनिडा-मणियम डिं मुर्वेति ॥ ४७३ ।। करणानामुक्तस्वरूपाणामुदचसत्तयोश्च सम्यक्परिज्ञानयुक्त
करणं (जमुजोपत्ति ] तासां कग्योदयसत्तानां या निर्जरा तस्याः करणं निर्वर्तनं तदर्थे संयमं प्रति उद्योग उद्यमो येषां ते निर्जराकरणसंयमोद्योगाः ते इत्यंभूताः सन्तमित्याह ) कर्माष्टकांदयसत्ता निष्ठुजनितं कर्माप्रकस्य श्रष्टानां कर्मणामुदयनिबन्धस्याप्युपलकणं ततोऽयमर्थः बरोदयमसाज्ञयेण जनितमुत्पादितं यत् ( मणि ंति ) मनस इष्टम थवा ( श्रणिति ) न विद्यते निष्ठा पर्यवसानं यस्य तत् श्र निम् । अष्ठमपर्यवसानं सुखमुनयत्रापि तत् (उपयंति प्राप्नुवन्ति तस्मादयमिह प्रकारेण मेकाि निरन्तरमन्यासः करणीयः कृत्वा च यथाशक्तिसंयमाध्वनि प्रतिप्रवृत्तेन च सता संशिप्यवसाय रूपकुपथपरि हारे यत्न आस्थेय इति । संप्रत्याचार्य आत्मन श्ररूत्यं परिहग्नू अन्येषां बहुश्रुतानां प्रकरणार्थपरिज्ञावनाविषये प्रार्थनां कद्र प्रेयतां प्रकरविषये उपादेयुरिमा प्रकर गस्य परंपरा सर्वपित
इस कम्पनी जहामुहं नीयमध्यमदणावि । मोहियाोगकथं, कहं तु वरदिष्विायन्नू ॥४७४ || अल्पमतिनाऽपि अल्पबुद्धिनाऽपि सता इत एवमुक्तेन प्रकारेगुरुचरणकमा पर्युपासनां कुर्वता गुरुपादमुझे यथा मया श्रुतं कर्मतिनामाभूत राहि
पूर्वाणि तत्र च द्वितीयमाचायणीयानिधानमनेकवस्तु समन्वि तं पूर्वे पञ्चमं वस्तुविंशतिप्राभृतिपरिमाणं तत्र कर्मप्रकृत्यास्यं चप्रभृतं यद्वामतस्मात् प्रकरणं तम् आकृमित्यर्थः । अस्मिश्च प्रकरणे यत् किमपि स्खलितं तदनाभोगकृतजति उस्यस्यदि कृतप्रयत्नस्याप्याय
Jain Education International
कम्मपयमिरांगह
"
अत्र
1
रणसामर्थ्यात् नो अनाजोगादिः संभवति तत श्राभोगः संभवति आभोगजनितं यत् किमपि स्खलितं तत् शोधयित्वा श्रपनयन्तु ये वरा उत्कलितबुद्ध्यतिशयसंपन्ना दृष्टिवादशा द्वादशकाविदस्ते ममोपरि महत । मनुग्रह बुद्धिमास्थाय तत्रान्यत् पद्मगमानुसारि प्रविष्य कथयन्तु यथेदमंत्र पदं समीचीनं नेदमिति । न पुनरुपेक्कारूपोऽप्रसादस्तैः कर्त्तव्यः। इयमत्र भावना । कम्मपयम उ " इत्यादिना प्रत्थेन प्रकरणस्य सर्वच न्मूलता ख्यापिता द्रष्टव्या । दृष्टवादो हि जगवता साकादर्थतोऽभिहितः सूत्रेण वस्तुतस्तु सुधर्मस्वामिना दृष्टिवादान्तर्गतं च कर्मप्रकृतिभूतं तस्मादपिपास विन्मूलम् । इह शास्त्रस्यादौ मध्ये अवसाने च मङ्गलमवश्यम भिधातव्यम् आदिमा हामध्ये परिमा शिनियति मध्यमाभिधान प्रशिष्यादिपरंपरागमनेन स्थैर्यमा पर्यन्तमसाभिधानप्रभावतः पुनः शिष्यांशध्यादिभिरवचार्यमाणं तेषां चेतसि सुप्रतिष्ठितं भवति द मलम "सिर्फ समयम तु " अकरणअरणुन्नाइ श्रयोगधरे पणिवयामीति " ॥ संप्रति पुनरवसानमङ्गलमाह 1 जस्सवरसासावयव फरिमपविकसियविमलमकरणा । मिले कम्ममइले सो मे सरणं महावीरो ॥ यस्य भगवतो महावीरस्य वरमनुत्तरं यत् शासनं तदवयवसंस्पर्शात् प्रकर्षेण विकसिता उद्बोधं गता विमला अपगतमिथ्याज्ञानत्त्वरूपमला मतिकिरणा मतिरेय किरणास्ते कर्ममालिनः कर्मनो मलीमसान् श्रसुमतो विमलयन्ति विमलीकुर्वन्ति स भगवान् महावीरो धर्द्धमानस्वामी मे मम संसारभयनीतस्य शरणं परिवादेर्माय । कर्मजगतो अनुबन्ध कलेशाय वृक्षपापरीतः । क्षयाय तस्योपदिदेश रत्न-त्रयं स जीयाज्जिनवर्कमानः ॥ निरस्तवान्तं सत्पदार्थकम्। नित्योदयं नमस्कुम जैन सिकान्त भाकरम् ॥ पूर्वान्तर्गनकर्मकृपेन
तिरियमधिमनः नावा ततः सेा विषमार्थयुक्ता, काव्यशास्त्रार्थकृत
तथापि सम्यग्गुरुसंप्रदायात्, किंचित् स्फुटार्थी विवृता मयैषा ॥ ४ ॥ कर्मप्रकृतिनिधानं, बह्नर्थे येन मादृशां योग्यम् । चक्रे परोपकृतये, श्रीचूर्णिकृते नमस्तस्मै ॥ ५ ॥ एनाम तिगम्भीरां, कर्मप्रकृति विवृएवता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाश्नुतां लांकः ॥ ६ ॥ श्रन्तो मङ्गलं मे स्युः सिद्धाश्च मम मङ्गलम् । मङ्गलं साधवः सम्यग्जैनो धर्मोऽस्तु मङ्गलम् ॥ ७ ॥ इति श्रीमलयगिरिविरचिता कर्मप्रकृतिटीका समाप्ता क० प्र० । आग्रायणीयाभिधानद्वितीयपूर्वस्य पदमवस्तुसत्तु प्रा. घृत, क० प्र० ।
कम्मपयडिसंगह - कर्मप्रकृतिसंग्रह - पुं० कर्मप्रकृतिलक्षणस्य प्र
न्यस्य बन्धविधिलकणस्यार्थाधिकारस्य संग्रहो यत्र स तथा पञ्चसंग्रह ग्रन्थस्य पञ्चमाधिकारे, पंसं० संप्रति कर्मप्रकृतिसंप्रदोमेघातयः कर्मप्रकृतिश्च शास्त्रान्तरं महाततो
For Private & Personal Use Only
www.jainelibrary.org