________________
(३३७) कम्मणिदाण अभिधानराजेन्द्रः।
कम्मपगमि कादिवैमानिकपर्यन्तेषु, भ. १४ श६ उ०।
तदनु सुधर्मा स्वामी, जम्बूप्रनवादयो मुनिवरिष्टाः । कम्मणिबत्ति-कर्मनिवृत्ति-स्त्री० कर्मणो शानावरणादितया श्रुतजलनिधिपारीणा, त्यांसः श्रेयसे सन्तु ॥ ४॥ निष्पत्ती,
क्रमाप्राप्ततपाचार्ये--त्यभिख्याभिचनायकाः। काविहा णं भंते ! कम्मणिबत्ती पणत्ता गोयमा ! समजूवन् कुले चान्, श्रीजगच्चन्द्रसूरयः ।। ५ ॥ अमविहा कम्मणिव्यत्ती पणत्ता तंजहा णाणावरणिज्ज
जगज्जनितबोधानां, तेषां शुरूचरित्रिणाम् । कम्मणिबत्ती जाव अंतराइयकम्मणिवत्ती। णेरझ्याणं
विनेयाः समजायन्त, श्रीमद्देवेसूरयः॥ ६॥
स्वान्ययोरुपकाराय, श्रीमद्देवेसरिणा। भंते ! कइविहा कम्मणिवत्ती पमत्ता. तंजहा णाणावर
कर्मस्तवस्य टीकेयं, सुखबोधा विनिर्ममे ।। ७॥ णिजकम्मणिबत्ती जाब अंतराइयकम्मणिबत्ती य एवं विवुधवरधर्मकीर्ति--श्रीविद्यानन्दिसृरिमुख्य बुधैः । जाव वैमानियाणं ज०१५ श०८ न० ।
स्वपरसमयैककुशलै--स्तदैव संशोधिता चेयम् ॥ ८॥ कम्मणिसेग-कर्मनिषेक-पुं० कर्मदलिकस्यानुभवनार्थे रचना
यदितमल्पमतिना-सिद्धान्तविरुद्धमिह किमपि शाखे।
विद्वद्भिस्तत्त्वज्ञैः, प्रसादमाधाय तच्छोध्यम् ।। ए॥ विशेषे, भ०६ श० ३ उ० । ( यथा कम्म शम्दे दर्शितम्)
कर्मस्तवसूत्रमिदं, विवृण्वता यन्मयाऽर्जितं सुकृतम् । कम्मरण-कार्मण-न० कर्मणो विकारः कार्मणं विकारेऽप्रत्ययः
सर्वेऽपि कर्मबन्धा-स्तेन त्रुट्यन्तु जगतोऽपि १० कम्म०९क०। यद्वा कमैव कार्मणं प्रशादिभ्योऽएप्रत्ययः। कर्मजशरीरे, कर्म। कम्मदव्व-कर्मव्य-10 कर्मवर्गणाप्रव्ये, प्राचा० १ ० ८ (कम्मज शब्दे विवृतिः)
अ०१०॥ कम्मत-कर्मा-त्रि इतः पूर्वाचरितः कर्मभिःखिते, कर्मभिः |
| कम्मदोस-कर्मदोष--पुं० कमैव दोषः कर्मणि दोषः कर्महे तुदों रुप्यादिभिरार्ताः । कृप्यादिकर्मकर्तुमसमर्थे, "कम्मत्ता दु- षो वा । पुष्टे पापजनके हिंसादौ कर्मणि, कर्मजन्ये पापादौ, भगा चेव, इच्चारं सुसढो जणा" एतैः पूर्वाचरितैः कर्मभि
सकलकर्महेतौ मिथ्याझानजन्यवासनारूपे दोघे, नैया०वाच । रार्ताः पूर्वस्वकृतकर्मणः फलमनुभवन्ति । यद्वा कर्मभिः कृ
गुणप्रतिबन्धककर्मविपाके च । पंचा० १४ थिय।। प्यादिभिरास्तित्कर्तुमसमर्था उद्विग्नाः सन्तो यतयः संवृत्ता |
ता | कम्महम-कमद्रुम-पुं० द्रुमन्वेनोप्रेरिते कर्मणि, "तो यः स्वत इति सूत्र. १ श्रु. ३ अ.१ उ०।
एव मोहसलिले जन्मालवावोऽशुभो, रागद्वेषकपायसन्ततिकम्मत्यय-कर्मस्तव-पुं० देवेन्द्रसूरिविरचिते स्वनामख्यातेक
महान् निर्विनवीजस्त्वया । रोगैरङ्करिता विपत्कुसुमितः कर्मअन्धे, तदधिकाराः “बन्धोदयोदीरणसत्पदस्थ, निःशेषक
द्रुमः सांप्रतं, सोदानो यदि सम्यगप फलितो दुःखरधोगामिमौरिबलं निहत्य । यः सिद्धिसाम्राज्यमलंचकार, श्रिये स वः
भिः॥१॥ आचा०१ श्रु० २ १०४ उ० । श्रीजिनवीरनाथः १" "नत्वा गुरुपदकमलं, गुरूपदेशाद्यथा
कम्मधारय-कर्मधारय-पुं० तत्पुरुषः समानाधिकरणः कर्मधाध्रुतं किंचित् । कर्मस्तवस्य विवृति, विधे स्वपरोपकाराय २
रयः इति लक्विते समासभेदे, तत्रादावेष मङ्गलार्थमभीष्टदेवतास्तुतिमाह ।
से किं तं कम्मधारए ? कम्मधारए धवनो वसहो धवलतह युणिमो वारजिणं, जह गुणना सु सयाकम्माई।
बमहो किएहो मियो किएहमियो सेतो पमो सेतपडो रत्ती बंधुदयोदोरणया, मत्तापत्ताणि खवियाणि ॥शा तथा तेन प्रकारेण स्तुमोऽसाधारणसद्भूतसकलकर्मनिर्मू
पमो रत्तपमो सेत्तं कम्मधारए ।
धवलश्चासी वृषनश्च धवनवृषभ इत्यादि अनु० ॥ तथा समालक्षपणलक्षणगुणोत्कीर्तनेन स्तवनगोचरीकुर्मः कं चीरजि
साधिकार कर्मधारयसमासप्रयोजनं न प्रतिनाति यतस्तस्य नम् (कर्म०) यथा येन प्रकारेण " अभिनयकर्मग्गहणं,
तत्पुरुषसमासात्पृथग्नकणाभाव इति प्रश्ने जरती चासी गौश्व बंधो पोहेण सत्तवीससयं । तित्थयराहारदुग-यज्ज मिच्छम्मि
जरावी इत्यत्र कर्मधारयसमासत्यात् पुंवत्कर्मधारये इत्यनेन सत्तरसय "मित्यादि वक्ष्यमाणेषु गुणस्थानेषु परमपदप्रासा
पुंवझावस्तत्पुरुषवाच गोस्तत्पुरुषादियट् समासान्तः टिस्वाश दशिखगरोहणसोपानकल्पेषु व्याख्यास्यमानस्वरूपेषु मिथ्या.
मी प्रत्ययः इत्येकत्र समासदयप्रयोजनसद्भावस्तथा विशेषणं दृश्यादिषु सकलानि समस्तानि मतिज्ञानावरणप्रभृत्युत्तर- विशष्यणकार्य कर्मधारयश्चेति पृथग्यकणसद्भावाच्चन काप्रकृतिकदम्बकसहितानि कर्माणि ज्ञानावरणीयादिमूलप्रकृति
प्याशड्डेति १३८ श्यन०२ उल्ला० । रूपारायटी कर्माणि च स्वोपज्ञकर्मविपाके विस्तरेण व्याख्यातानिकजूतानि 'बन्धुदओदीरणया सत्तारत्ताणित्ति' कर्मका (वि
कम्मपटिय-कर्मप्रतिष्ठित-त्रि० कर्माश्रिते, "जीवा कम्मपइदोषत उपयोगानाधान सर्वतो व्याख्यायने) पर्यन्ते । इति श्रीदे
दिया" कर्मवशवर्तित्वात् स्थाग बेन्झमरिविरचितायां स्वोपरकर्मस्तबटीकायां सत्ताधिका:
कम्मपग ( य)मि-कर्मप्रकृति-स्त्री० कर्मणो मूलनेदे, समाप्तस्तत्समाप्तौ च समर्थिता लघुकर्मस्तवटीका ॥
करण भंते! कम्मपगमीओ पाम ताओ ? गोयमा! अट्ठकसत्ताधिकारमेनं, विवृण्वता यम्मार्जितं सुरुतम् ।
म्मपगमीओ पमत्तानो तजहाणाणावरणिज्जं जाव अं. निःशेषकर्मसत्ता-रहितस्तेनास्तु लोकोऽयम् ॥ १ ॥ विष्णोरिव यस्य विभोः, पदत्रया व्यानशे जगन्निग्विनम् ।
तराश्यं जाव वेमाणियाएं ॥ भ० १६ श० ३० ।
(कम्मशब्देऽत्र यक्तव्यं सर्वमावदितम् । भवरम) कर्ममलपटलमुक्तः, स श्रीधीरो जिनो जयतु ॥२॥ कुन्दोज्ज्वलकिर्तिनीः, सुरजीकृतसकलविष्याभोगः ।
जीवा णमट्ठकम्मपयमीओ चिणंमु वा चिणंति वा चिशतमखरातविनत पदः, श्रीगौतममणधरः पातु ॥३॥
पिस्संति वा नजहा नाणावरणिजं दरिसणाचरणिज्जं वे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org