________________
(३३१) निधानराजेन्द्रः ।
कम्मकारि
कम्प (का) कारि कर्मकर्तृ-पुं० []] [ विवृत्तिः स्याने कर्मकर्तृत्ववा स्वभावे कर्मणि, क्रियमाणं तु यत्कर्म स्वयमेव प्रसिध्यति । सुकरैः स्वैर्गुणैः कती कर्मकर्त्तेति तद्विदुः” यथा देवदत्त भोदनं पचतीति कर्त्तवदत्तस्थाविषया पय्यते यदनः स्वयमेव अकर्म कर्मणा देशात गात्मनेपदा दयः याच० । कर दिसिं पोगाला चिज्जति" पुद्गलाश्चीयन्ते कर्मकर्त्तरि प्रयेोगः स्वयं वयनमा गच्छन्तं । त्यर्थः प्रज्ञा० २१ पद. | कम्म किन्निस-कर्म किल्विपत्र कर्मणा यनुरूप
66
टितेन किल्विषाः श्रधमाः कर्मकिल्विषाः । कर्मभिर्मलिनेषु, किल्विषकर्मन् । किल्विषाणि क्लिष्टतया निकृष्टान्यशुनानुबन्धीनि कर्माणि येषां ते किल्विषकर्म्मणः । प्राकृतत्वात् पूर्वपरनिपातः शुभकर्म उत्त०३ अ० एवमाजसु पाणिणो कम्मकिञ्चिसा । न निविज्जति संसारे, ससु व खसिया " उत्त० ३ ० । ( चउरंगशब्दे व्याख्या ) कम्मक्खंध -- कर्मस्कन्ध- पुं० कार्मणवर्गणाप्रधानेषु स्कन्धेषु, कर्म २५ क० ॥ कम्मसंपल-वस्कन्दल २० कार्मणवर्गणाधाना क धाः कर्मस्कन्धास्त पच यथा स्वकालं दलनाद्विशरामभवनात्
दलं त्रिफला विशरणै इति वचनात दलं दलिकं कर्मस्कन्धदः म । कर्मदलिके, कर्म० क० ( यादृशं कर्मस्कन्धदलिकं जीवो गृह्णाति तदेतत्क स्मशब्दे उक्तम ) ॥ कम्मकरवय-कर्मक्षय पुं० ज्ञानावरणीयाद्यष्ट्रवियोगे, पा० ॥ श्राचा०| कम्मवखयकरणी कर्मकरीषः क्रियतेऽनयेति कर्मक्कयकरणी करणे ऽनट् । कर्मक्कयसाधिकायाम, ध्य०१० कम्मखयसिक-कर्मकुपसिक पुं० "सो कम्प
-
जा सव्वखणकम्मंसो" स कर्मकयसिको यः सर्वक्षीणकर्माशः । सर्वे निरवशेषाः कीणाः कर्माशाः कर्मभेदा यस्य स तथा इत्यु
० -
लक्षणे कीणकर्मा के नावसिद्धे, आ० म० द्वि० । आ० क० । श्र० चू० । ( सिरुशब्दे तस्य विवृतिर्भविष्यति ) कम्ममः कर्मगति क्रियते इति कर्म ज्ञानावरणादिपा रिभाषिकं क्रिया या । कर्म च तप्रतिश्वासौ कर्मगतिः । ग मनं गच्छति प्राप्नोति गति कानावरणादिरूपे पतिती मनक्रियायां च " विदगगई ब्रह्मणगई, कम्म गईश्रो समासश्रो दुविहायवेययाविगमापण्य" २०१ ० [ विहंगमशब्दे व्याख्या ] कम्मगुरुया–कर्मगुरुता–स्त्री० कर्मणां गुरुता । कर्ममहत्तायाम्,
म० ए० ३२ ३० ।
कम्मगुरुसं भारिपता-कर्मारिका गुरोः सना स्त्री० रिकस्य च जायो गुरुसम्भारिकता गुप्ता सम्मारिका त्य थेः । कर्मणां गुरुम्भारिकता कर्मगुरुम्भारिकता कर्मणा मतिप्रकर्षावस्थायाम् भ० ९० ३३ उ० ।
1
कम्मग्गंथ - कर्मग्रन्थ - पुं० कर्मप्रतिपाद के कर्म विद्याकादिग्रन्थप तंत्र प्रथमः कर्मविपाका श्रीमदेवे सूरिविरचितस्तस्यैव टीका समलङ्कृतः । प्रत्थमानं द्वाशीत्युतराशताचिकमे कसहस्रम ( १८०२ ) द्वितीयः कर्मस्तवस्तेनैव देवेन्द्रसूरिणा विरचित सम्मानं च (३०) अधिि
Jain Education International
कम्मणि दाया
तृतीया कस्तो बन्धस्यामि देवेन्द्रसूरिनिखितंयमान मेको नपचधिकं (४५) चतुःशतम् । चतुर्थः परुश | तिशास्त्रं देवेन्द्रसूरिणा कृतं व्याख्यातं च तन्मानमष्टाविंशतिशतम् [ २८०० ] पञ्चपः शतकः शिवशर्मसूरिणा कृतः पूर्वमग्रायणीय पूर्वादुद्धृत्य ततो देवेरणा विरचितीति प्रत्यमानं चचारिंश सरविशताधिकं चतुःसहस्रम (४३४०) पाइ चन्द्रमहन्तरकृतो मलयगिरिविरचितटीकासमन्वितस्तन्मानं नवाशीत्युत्तरषट्शताधिकं त्रिसहस्रम् [३६८९] सर्वग्रन्थमानम् देशसहस्रम कर्म अत्र श्रीहीरविजयप्रतिप जगमालिगचिकृतयः कर्मप्रधन्मदरा साडीति सत्यं नवेति ? उत्तरम् पष्ठकर्मग्रन्थकर्त्री चन्द्रमहत्तरा साभीतिप्रदमध्येति प्रतिभाति यतस्तट्टीकायामाचार्येोचमस्ति । तथैव तदवचुर्णी चन्द्रमह तरकृतप्रकरणं व्याख्यायते इत्युक्तम् । ही० । कम्मरण-कर्मचन- पुं०] कर्मैव जीवस्वभावावरणाद् धन-कर्मधनः श्राच० ४ श्र० । ज्ञानावरणादिकर्ममेघे, द० अ० । उक्तंच "स्थितः शीतांशुषज्जीवः, प्रकृत्या भावशुद्धया । चन्द्रि कावश्व विज्ञानं, तदाचरणमभ्रवदिति " श्राव० ४ श्र० । कबहुले, त्रि०नि०० ६ उ० । कम्मचिंता-कर्मचिन्ता - स्त्री० शानावरणादिके कर्मणि पर्य्यालोचने, सूत्र० १ ० १ ० २ उ० । कम्मचिंतापण्ड - कर्मचिन्ताप्रनष्ट-स्त्री० कर्मणि ज्ञानावरणादिके चिन्ता पर्यालोचनं तस्याः प्रनष्टा अपगताः कर्मचिन्ताप्रनष्टाः । कर्मभिशताशून्येषु, “कम्मचिंतापणट्ठाणं, संसारस्लपवणं " सूत्र० १ ० १ ० २ उ० । कम्पजए कर्मजनन - न० कर्मबन्धकरणे, नि००२ उ० । कम्मजोग- कर्मयोग- पुं० [क्रियाऽऽचरणायोगइये, तंत्र विंशतिकानुसारेण लक्षणादिकं निरूप्यते तत्र स्थानरूपं कायोत्सस्मोदि । जैनागमोक्रकियाकरसे, करसरसासनमुद्रारूपमु चविंशतिकायाम् "छाणावसच्छालं वरणर हिश्रो तग्मि पंचहा एसो दुर्गमिच्छ्रकम्मजोगो, तहा तिथं शाजोगी " अ कर्म | कर्मसु योगः कौशलम् फलसाधनस्यापि कर्म शोकसाधनत्वापादनरूपे कौशलभेदे पुं० कमनीयतादेशी डा
"
१४ श्र० ।
कम्मजोरिण - कर्मयोनि - स्त्री० साङ्ख्यमतप्रसिद्धेपदार्थे, वृत्तिश्रद्धासुखविविदिषाविशतिभेदात् पञ्च कर्म योनयः स्था० । ६- न० ज्ञानावरणदर्शनावरण वेदनीयमोहनीकम्मट्ठग-कर्माष्टकयायुर्नामगोत्रान्तरायाये कर्मणामष्टसंख्या के गणे, क०प्र० । कम्पाल कर्मस्थान १० अवस्कारादिकर्म - कारस्थाने, श्राचा० १ श्रु० ६ श्र० २ उ० |
कम्प:ि- फर्मस्थिति खी० कर्माचानाले भ० ६ ०३ उ० ( बचा दर्शितं कम्म शब्दे मेयोपादानमात्ररू पायामचस्थानरूपायां या अवस्थिती सम० कः कर्म
1
लेभ्यः सकाशात् स्थितिर्येषां ते कर्मतिः कर्मस्थितिकेषु नैरविकादिवैमानिकान्तेषु भ० १४ ० ६ ० कम्म लिदाण- कर्मनिदान-पुं० कर्म निदानं नारकत्वनिमित्तं कर्मयम्धनिमित्तं वा येषां ते कर्मनिदानाः । तथाविधेषु नार
For Private & Personal Use Only
www.jainelibrary.org