________________
( ३३५) भनिधानराजन्नः।
कम्मकरण प्रवतेत, तत्र काम्यनिषिद्धयोरिति " सम्म १५५ पत्र. ॥ सज्ञानानोत्तरकामं तु शैलेश्यवस्थायामशेषकर्मनिर्जरणाअस्य खण्डनम् ।
पायां सर्वक्रियाप्रतिषेध एवाभ्युपगम्यत इति न तनिमित्तो ध. यनुनमारग्धकार्ययोर्धर्माधर्मयोरुपभोगात्प्रायः संचित- माधर्मफलप्रापुनावः । प्रवृत्तिनिमित्तेरात्यस्तिक्यास्तस्कयोयोश्च तत्वज्ञानादित्यादि तदपि न सङ्गतमुपभोगात्कर्मणः तुत्वसिद्धः सम्म० तथा मूर्तः कम्मभिरमूर्तस्य जीवस्य पढेषयःप्रक्षये तदुपभोगसमयेऽपरकर्मनिमित्तस्याभिलाषपूर्वकमनो- पिण्डन्यायेन कथं सम्बन्ध इति प्रश्न अरूपिभिः सह रूपिणांमवाकायव्यापारस्वरूपस्य संभवादविकलकारणस्य प्रचुरतर
योगसंबन्धस्संभवत्येव यथाऽकाशेन सह परमाणूनां पक्षिणां या कर्मणः सद्भावात्कथमात्यन्तिकः कर्मक्षयः सम्यग्ज्ञानस्य तु
वह्नण्यापिएमन्यायेन तु संबन्धविशेषो व्यवस्थाप्यते न तुरूपिहमिथ्याशाननिवृत्त्यादिक्रमेण पापक्रियानिवृत्तिलक्षणचारित्रो
यनियतः संबन्ध इति न किंचिदनुपपन्नम् । ४०८ श्येन ३ उल्लापबृंहितस्यागामिकर्मानुत्पत्तिसामर्थ्यवत्संचितकर्मक्षयेऽपि | कम्मओ-कर्मतस्- अव्य० कर्मणः सकाशादित्य, न.१२ मामर्थ्य संभाव्यत पय यथोष्णस्पर्शस्य भाविशीतस्पर्शानुत्प-1 श०५श सो समर्थस्य पूर्वप्रवृत्ततरस्पर्शादिध्वंसेऽपि सामर्थ्यमुपलब्धं कम्मंत-कर्मान्त-पं० कर्महतो, "तहप्पगाग सावज्जा अवोहिया किन्त परिणामिजीवाजीवादिवस्तुविषयमेष सम्यग्ज्ञानं न कम्मंता परपाणपरियावणकरा कज्जति" सूत्र०२ १०१ पुनरेकान्तनित्यात्मादिविषयं तस्य विपरीतार्थग्राहकत्वेन
कम्मंतसाला-कर्मान्तशाला-स्त्री० न० "सुहादिया जत्थ कम्म मिथ्यात्वोपपत्तेर्यथा चैकान्तवादिपरिकल्पित आत्माद्यों न
विज्जति सा कम्मतसाला" कृधादि यत्र परिकम्यते साकसंभवति तथा स्थान निवेदयिष्यते। मिथ्याज्ञानस्य च मुक्तिहेतुत्वं परेणापि नेष्यत एवातो यदुक्तं यथैधांसीत्यादि' तत्सर्वं
न्तिशाला इत्युक्तलकणायां शामायाम, कर्मान्तगृहमप्यत्र नि.
चू०० उ०। प्रश्न । संवररूपचारित्रोपबंहितसम्यग्ज्ञानाग्नेरशेषकर्मक्षयसामर्थ्य मभ्युपगम्यते तत्सिद्धमेव साधितम् । यश्चोपभोगादशेषकर्म- | कम्मस-कमाश-पु० कमन्नदषु, न. १५ श० १०॥
| कम्मंस-कर्माश-पुं० कर्मनेदेषु, न० १५ श० १ ० । व्याक्षयेऽनुमानमुपन्यस्तं तत्र यदेवागामिकर्मप्रतिबन्धे सामर्थ्य
पारांशेषु, औ०। सम्यग्ज्ञानादि तदेव संचितक्षयेऽपि परिकल्पयितुं युक्तमिति
पढमसमयजिणस्स ण चनारि कम्मंसा खीणा नवंति प्रतिपादितं सर्वज्ञसाधनप्रानावेवोपभोगात्तु प्रक्षये स्ताकमा तंजहा णाणावरणिज्जं दरिसणावरणिज्ज मोहणिज्जं अंअस्य कर्मणः प्रचुरतरकर्मसंयोगसंचयोपपत्तेन तदशेषक्षयो तराइयं । नप्पन्नणाणदंसणधरेणं अरहा जिणे केवनीचयुक्तिसंगतः। कर्मत्वादिति च हेतुः सन्तानत्ववदसिद्धाद्यने
तारि कम्मंसे वेति तंजहा वेयणिज्जा आनयंणाम गोयं ।। कदोषदुष्टत्यान्न प्रकृतसाधकः । प्रसिद्धत्वादिदोषोद्भावनं च
प्रथपः समयो यस्य म तथा स चासी जिनश्च सयोमन्तानत्वहेतुदूषणानुसारेणातिसंख्यानेन निवर्तयितुमश--
गिकेवलिप्रथमसमयजिनस्तस्य कर्मणः सामान्यस्यांशा झाक्यत्वान्मानसो विकल्पः। तथा हनुमानवलात्क्षणिकत्वं विकल्पयतोऽपि नानेकत्वप्रत्ययो विवर्त्तते शाक्यान्ते तु प्रतिसं
नावरणीयादयो नेदा ति । उत्पन्ने प्रावरणक्षयाज्जातेकानदर्श
ने विशेषसामान्यबोधस्वरूपे धारयतीति उत्पन्नशानदर्शनधग्यानेन विचारयितुं कल्पना न पुनः प्रत्यक्षबुद्धयस्तस्माद्यथाऽश्वं विकल्पयतोऽपि गोदर्शनान गोप्रत्ययो विकल्पस्तथा
रोऽनेनानादिसिद्धकेवलज्ञानवतः सदाशिवस्यासद्भावं दर्श
यति न विद्यते रह एकान्तो गोप्यमस्य सकनसनिहितम्यस्वयमेव वाच्यं न पुनरुच्यते ग्रन्थगौरवभयात्। यश्च समाधि
घहितस्थूलसूक्ष्मपदार्थसार्थसाकारकारित्यादित्यरहा देवादिबलादुत्पन्नतत्वज्ञानस्येत्यादि तदप्ययुक्तमभिलाषरूपरागाद्य
पूजाहत्वेनाईन्या। रागादिजेतृत्वान्जिनः । केवलानि परिपूर्णाभावे हपभोगासंभवात् संभवेऽपि चावश्यंभावि ऋद्धिमतो
निशानादीनि यस्य सन्ति स केवलौति । सिरूत्वस्य कर्मकपभवदभिप्रायेण योगिनोऽपि प्रचुरतरधर्माधर्मसंभवोऽतिभो।
णस्य च एकसमये सम्भयात् स्था०४ 101 (के देवाः कियता गिन इव नृपत्यादेवैद्योपदेशप्रवर्तमानातुरदृष्टान्तोऽप्यसंगतः
कालेनाऽनन्तान् कर्माशान क्षपयन्तीति खवणा शब्द) तस्यापि नीरुग्भावाभिलाषण प्रवर्तमानस्योषध्याद्याचरणे
कम्मकह-कर्मकृत-त्रि०३ त-कर्मनिर्वतिते, ७२० कर्मकरणाधिवीतरागत्वासिद्धेः । नच मुमुक्षोरपि मुक्तिसुखाभिलाषेण प्र
करणे, "इत्थीप पुरिसस्स य कम्मकडाए जोणीप मेहणवसिए वर्तमानस्य सगगत्वं सम्यग्ज्ञानप्रतिबन्धकरागविगमस्य मर्वज्ञतान्यथानुपपत्त्या प्राक्प्रसाधित्तत्वाद्भयोपग्राहि कर्मनि
नाम संजोए समुप्पज्जई" - नामकर्मनिवर्तितायो योनी, श्रथमित्तस्य तु बाह्यबुद्धिशरीरारम्भप्रवृत्तिरूपस्य सातजनकस्य
वा कर्म मदनोद्दीपको व्यापारस्तस्कृतं यस्यां सा कर्मकृतान.
१०५०।शलेश्यवस्थायां मुमुकारभावात् । प्रवृत्तिकारणत्वेनाभ्युपगम्य
कम्मकर-कर्मकर-त्रि० कर्म करोतीति कृ-ट-चेतनेन कर्ममानस्य मोक्कमुखाभिवापस्याप्यसिन मुमक्षो रागित्वम् । प्रसिद्धश्च भवतां प्रवृत्यनावो नाविधर्माधर्मप्रतिबन्धकः य
कारके, स्त्रियां जीप--वाच । प्राचा० । औ० । प्रा० म० इस जाविधर्माधर्माभ्यां विरुद्धो हेतुः स पथ संचिततत्कये
द्वि०। भृतके, वृ०१ उ० । लोकहितादिकर्मकरे, दशा ऽपि युक्त इति प्रतिपादितमत एव सम्यम्झानदर्शनचारित्रात्मक
श्रा कर्माश्रित्य करे, प्रा० म० द्वि० । (करशम्दे तम्निक्केपे पव हेतु विभूतकर्मसंबन्धप्रतिघातकत्वान्मुक्तिप्राप्त्यबभ्यका.
विवृतिः) ताच्छील्ये-दासे कर्मकरणशाने, स्त्रीयां डीप कर्हिरणं नान्य ति तेन यदुक्तं तत्वज्ञानादिभिन्न ताक्तमेव । य.
सायाम्-कृ-मन-कर्म हिंसां करोतीति । देवादी, यमे, पुं० मेदिका स्वितरेषामुपनोगादिति तदयुक्तमुपनोगासत्वयानुपपत्तेः प्रति
सर्वप्राणिहिंसायां तस्याधिकृततया च तस्य तथात्वम् सर्वा पादितत्वात् । यत्नु नित्यनैमित्तिकानुष्ठानं केवलज्ञानोत्पत्तेः प्रा
बतायाम, स्त्री० मेदिन काम्यनिषिकानुष्ठानपरिहारण ज्ञानावरणादिदुरितक्कयनिमित्त-कम्मकरण-कर्मकरण-न० कर्मविषयं करणं बन्धमम संक्रमास्खन केवलहानप्राप्तिहेतुत्वेन प्रतिपादितं तदिष्टमेवास्माकं केव- दिनिमित्तजूते जीवयीये, भ० ६ श०१३० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org