________________
(३४१) कम्मया भनिधानराजेन्षः।
कम्मवाद (उपभोगेत्यादि ) उपयोजनमुपयोगो विवक्कितकर्मणि मन-| वा वर्णकुञ्चिकया गृह्णाति यावन्मात्रे प्रयोजनमिति । उता सोऽनिनिवेशः सारस्तस्यैव विवक्तितकर्मणः परमार्थः उप-| कर्मजा बुद्धिः । नं0 ३६ पत्र. । श्रा० क० । प्रा० म०बि० । योगन दृष्टः सारो यया सा उपयोगटसारा । अभिनिवेशाप- कम्मरय-कर्मरजस-न० कर्म शानावरणाचटप्रकारं तदेव जीलम्भकर्मपरमार्था इत्यर्थः । तथा कर्मणि प्रसङ्गोऽज्यासः परिघोलनं विचार: ताज्यां विशामा विस्तारमुपगता कर्मप्र
वस्य गुण्डनेन मालिन्यापादनाद्रजो भरायते नं०। आत्मरसापरिघोलनविशाला । तथा साधु कृतं सुष्ठ कृतमिति विद्वद्भयः
जनाद्रजउपमिते कर्मणि, दश० ४ ० । प्रशंसा साधुकारस्तेन युक्तं फलं साधुकारफलं तद्वति साधु
कम्मरितु-कर्मरिपु-पुं० रिपुत्वोपमिते कर्मणि, "कम्मरिषुजकारपुरःसरं चेतनादिलानरूपं तस्वाः फलमित्यर्थः । सा तथा
एण सामाइयं लब्भति" श्रा० चू० १ अ०। कर्मसमुत्था भवति बुभिः ।।
कम्मलाघव-कर्मलाघव-न० भावतो लाघवे, प्राचा०१० अस्या विनेयजनानुग्रहाय उदाहरणैः स्वरूपं दर्शयति ॥ ६ श्र० ३ उ०। हेरनिए कारिसए, कोलिय मोवे य मुत्तिघयपवए ।
कम्मलेस्सा-कमलेश्या-कर्मणः सकाशाद्या लेश्या जीवपरितुम्नायवइ पूइ-ए य घडचित्तकारे य ॥१०॥
णतिः सा कर्मलेश्या । भ० १४ श. १ उ० । कर्मणो योग्या "होरणि" इत्यादी षष्ठव्यर्थे सप्तम। ततोऽयमों (हिरमिति)| लेश्या कृष्णादिका कर्मलेश्या (श्लिष श्लेषणे ) इति वचनात् हैरएयकस्य कर्मजा बुद्धिः । एवं सर्वत्रापि योजना कार्या । कृष्णादिलेश्यायाम्, भ०१४ श० उ० । भावलेश्यायाम, हैरण्यको हि स्वविज्ञानप्रकर्षप्राप्तोऽन्धकारेऽपि हस्तस्पर्शवि- भ० १४ श० १ उ०। शेषेण रूपकं यथावस्थित परीक्षते (करिसगेत्ति) अत्रोदाहर-1
र कम्मव-नप-नुज्-धा० श्रात्म० रुधादि-उपभोगे, " वोपेन णम् । कोऽपि तस्करो रात्रौ वणिजो गृहे पद्माकारं स्वातं खातवान् । ततः प्रातरलक्वितः तस्मिन्नेव गृहे समागत्य जनेभ्यः
कम्मवः मा४।११ उपेन युक्तस्य भुजेः कम्मव इत्यादेशो वाभप्रशंसामाकायति तत्रैकः कर्षकोऽब्रवीत् किं नाम शिक्षितस्य
पति । कम्मवइ उपहुंजइ उपभुड़े। उपभोगं करोति प्रा०। दुष्करत्वं यद्येन सदैवाभ्यस्तं कर्म स तत्पकर्ष प्राप्तं करोति
कम्मवणविनावसु-कर्मवनविभावसु-पुं० कर्मवनस्य भानावनात्र विस्मयः । ततः स तस्कर एतद्वाक्यममर्षवैश्वानरसंधु
रणादिसमुदायरूपस्य विभावसुरिवाग्निरिव तद्दाहकत्वेन । कणसममाकएर्य जज्वाल कोपेन । ततः प्रवान् कमपि पा कर्मक्षपणहेती केवलिप्रझते धर्मे, सू० प्र०१ पाहु०। कोऽयं कस्य वासक इति ज्ञात्वा तमन्यदारिकामाकृष्य गतः।। कम्मवाइ (ण) कमवादिनक्षेत्रे तस्य पार्श्वे रे मारयामि त्वां सम्प्रति । तेनोक्तं किमिति | वदितुं शीलमस्य । कर्मणो जगद्वैचित्र्यवादिनि, यतो हि प्रा. सोऽवादीत तत्त्वया तदानीं मम खातं न प्रशंसितमिति कृत्वा, णिनो मिथ्यात्वाविरतिप्रमादकषाययोगैः पूर्व गत्यादियोसोऽब्रवीत्सत्यमेतत् यो यस्मिन् कर्मणि सदैवान्यासपरः स ग्यानि काण्याददते पश्चात्तासु तासु विरूपरूपासु योनिषु तद्विषय प्रकर्षवान् भवति । तत्राहमेव दृष्टान्तः । तथा ह्यमून् उत्पद्यन्ते कर्म च प्रकृतिस्थित्यनुभागप्रदेशात्मकमवसेयमिति । मुमान हस्तगतान् यदि जणसि तर्हि सर्यानप्यधोमुखान पातयामि अनेन च कालयदृच्छानियतीश्वरात्मवादिनो निरस्ता द्रष्टव्याः पद्वा ऊर्फमुखान् अथवा पार्श्वस्थितान् इति । ततः सोऽधिकतरं श्राचा०१ श्रु०१ अ०१ उ०। विस्मितचेताः प्राह । पातय सर्वानप्यधोमुखान् इति विस्तारितो अस्य मतम् । जन्मान्तरोपात्तमिष्टानिष्टफलदं कर्म सर्वजगभूमौ पटः पातिताः सर्वेऽप्यधोमुखाःमदाजातो महान्विस्मयः द्वैचित्र्यकारणमिति कर्मवादिनस्तथा चाहुः " यथा यथा चोरस्य प्रशसितं नूयो नूयस्तस्य कौशलमहो विज्ञानमिति वदति
पूर्वकृतस्य कर्मणः, फलं निधानस्थमिवावतिष्ठते । तथा चौरः। यदि नाधोमुखाः पातिताः अभविष्यन् ततो नियमात् तथा तत्प्रतिपादनोद्यता, प्रदीपहस्तेव मतिः प्रवर्तते" तथा त्वामहममारयिष्यमिति कर्षकस्य चोरस्य च कर्मजा बुद्धिः।
च " स्वकर्मणा युक्त एव, सर्वो हृत्पद्यते नरः । स तथा (कोलियत्ति) कौलिकस्तन्तुवायः स मुटचा तन्तूनादाय कृष्यते तेन, यथाऽयं स्वयमिच्छति” तथाहि समानमीजानाति एतावद्भिः कण्डकैः पटो भविष्यति (डोएत्ति)। हमानानां समानदेशकालकुलाकारादिमतामर्थप्राप्त्यप्राप्तिना दर्वी वकिर्जानाति एतावदत्र मास्यतीति (मुत्तित्ति ) म- निमित्तेऽप्यनिमित्तस्य देशादिना प्रतिनियमायोगात् । न व णिकारो मौक्तिकमाकाशे प्रक्षिप्य सूकरवालं तथा धारयति परिदृश्यमानकारणप्रभवस्तस्य समानतयोपलम्नानचैकरूपयथा पततो मौक्तिकस्य रन्ध्रे स प्रविशतीति (घयत्ति) घु- स्वकार्यभदस्तस्याहतुकत्वप्रशक्तेरहेतुकत्ये च तस्य कार्यस्यातविक्रयी स्वविज्ञानप्रकर्षप्राप्तो यदि रोचते तर्हि शकटेऽपि | पि तद्पतापत्तेः । भेदाच्चेदव्यतिरिक्तस्य तस्यासत्वात् ततो स्थितोऽधस्तात् कुण्डिकानालेऽपि घृतं प्रक्षिपति (पवयत्ति) यनिमित्ते पते तद्दष्टकारणव्यतिरिक्तमदृष्टकारणं कर्मेति । असप्लवकः स चाकाशस्थितानि करचरणानि कराति (तुणगत्ति) देतत् कुलालादेर्घटादिकारणत्वेनाध्यक्तः प्रतीयमानस्य परिसीवनकर्मकी स च स्वविज्ञानप्रकर्षप्राप्तस्तथा सीवति यथा
हारेण परादृष्टकारणप्रकल्पनया तत्परिहारेण पराइष्टकारणकप्रायो न केनापि लक्ष्यते (वइत्ति )वर्द्धकिः सच स्वविक्षा- ल्पनया अनवस्थाप्रसङ्गतः क्वचिदपिकारणप्रतिनियमानुपपत्तेः। नप्रकर्षप्राप्तोऽमित्वाऽपि देवकुलरथादीनां प्रमाणं जानाति नच स्वतन्त्रं कर्मवैचित्र्यं कारणमुपपद्यते तस्य कर्बधीनत्वात् । (पूइयत्ति) श्रापिकः स चामित्वाऽप्यपूपानां दलस्य मानं नचैकस्वभावात् ततो जगद्वैचित्र्यमुपपत्तिमत्कारणवैचित्र्यमजानाति (घमत्ति) घटकारः स्वविज्ञानप्रकर्षप्राप्तः प्रथमतः न्तरेण कार्यवैचित्र्यायोगात् । वैचित्र्ये वा तदेककार्यताप्रच्युतेप्रमाणयुक्तां मृदं गृह्णाति (चित्तकारत्ति) चित्रकरः स च रनेकस्वभावत्वे च कर्मणो नाममात्रनिबन्धनैव विप्रतिपत्तिः। कपकतूलिकाममित्वाऽपि रूपकप्रमाणं जानाति तावम्मान प.पकासरचनावादेरपि जगद्वैचित्र्यकारणत्वेनार्थताऽभ्युपग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org